SearchBrowseAboutContactDonate
Page Preview
Page 1129
Loading...
Download File
Download File
Page Text
________________ दडुर 2151 - अभिधानराजेन्द्रः - भाग 5 चम्मविनद्धमुर्ख कलश, प्रश्न०५ सब०द्वार / मण्डूको भूत्वा दर्दुरा- / गंदे मणियारसेट्ठी अण्णया कयाइं गिम्हकालसमयसि जेट्ठामूवतसके जाते देवे, ज्ञान लंसि मासंसि अट्ठमभत्तं परिगिण्हति, पोसहसालाए०जाव जंबू ! तेणं कालेणं तेणं समएणं रायगिहे णाम णगरे होत्था।। विहरति / तए णं णंदस्स अट्ठमभत्तंसि परिणममाणंसि तण्हाए तत्थ णं रायगिहे णयरे सेणिए णामं राया होत्था / तस्स णं छुहाए अभिभूयस्स समाणस्स इमेयारूवे अब्भत्थिए एधण्णा रायगिहस्स नयरस्स बहिया उत्तरपुरच्छिमे दिसीभाए एत्थ णं णं ते० जाव ईसरपमिइओ,जेसिंणं रायगिहस्स बहिया बहुओ गुणसिलए णामं चेइए होत्था / तेणं कालेणं तेणं समएणं समणे वावीओ पोक्खरणीओ०जाव सरपंतियाओ, जत्थ णं बहुजणो भगवं महावीरे चउद्दसहिं समणसाहस्सीहिं०जाव सद्धिं पुव्वा पहाइ अ, पियति य, पाणियं च संवहति, तं सेयं खलु ममं कल्लं णुपुट्विं चरमाणे गामाणुगामं दूइज्जमाणे सुहं सुहेणं विहरमाणे पउब्भवाए सेणियं रायं आपुच्छित्ता रायगिहस्स णयरस्स बहिया जेणेव रायगिहे णयरे जेणेव गुणसिलए चेइए तेणेव समोसढे उत्तरपुरच्छि मे दिसीभाए वब्भारपव्वयस्स अदूरसामंते अहापडिरूवं उवग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं वत्थुपाडगरोइयं सि भूमिभागंसि०जाव गंदं पोक्खरणिं भावेमाणे विहरइ / तेणं कालेणं तेणं समएणं सोहम्मे कप्पे खणावित्तए त्ति कट्ट एवं संपेहेति, संपेहेइत्ता कल्लं पाओ पोसहं दहरवळिसए विमाणे सभाए सुहम्माए दडुरंसि सीहासणंसि दद्दुरे पारेति, पारेइत्ता हाए कयबलिकम्मे मित्तणाइ जाव सद्धि संपरिवुड़े महत्थंजाव पाहुडं रायारिहं गिण्हति, गिण्हइत्ता देवे चउहिं सामाणियसाहस्सीहिं चउहिं अग्गमहिसीहिं तिहिं परिसाहिं एवं जहा सूरियाभेजाव दिव्वाई भोगभोगाइं भुंजमाणे जेणेव सेणिए राया तेणेव उवागच्छति, उवागच्छइत्ता ०जाव विहरति / इमं च णं केवलकप्पं जंबुद्दीवे दीवं विउलेणं ओहिणा पाहुडं उवट्ठवेति, उवट्ठवेइत्ता एवं वयासी-इच्छामि णं सामी ! आभोएमाणे०जाव नट्टविहिं उवदंसित्ता पडिगए, जहा सूरियाभे तुब्भेहिं अब्भणुण्णाए समाणे रायगिहस्स णयरस्स बहिया०जाव खणावित्तए? अहासुहं देवाणुप्पिया ! तए णं णंदे सेणिएणं रण्णा भंते त्ति भगवं गोयमे समणं भगवं महावीरं आयाहिणं पयाहिणं अब्भणुण्णाए समाणे हट्ठतुढे रायगिहं णयरं मझं मज्झेणं करेइ, वंदति, णमंसति, णमंसइत्ता एवं वयासी-अहो णं भंते ! णिग्गच्छति, णिग्गच्छतित्ता वत्थुपाडगरोइयंसि भूमिभागंसिणंदं दगुरे देवे महिड्डिए 6 / दडुरस्स णं भंते ! देवस्स सा दिव्वा पुक्खरिणिं खणावेउं पयत्ते यावि होत्था / तए णं सा गंदा देवड्डी 3 कहिं गता, कहिं अणुप्पविट्ठा? गोयमा ! सरीरं गया, पुक्खरिणी आणुपुव्वेणं खणमाणा खणमाणा पोक्खरिणी जाए सरीरं अणुप्पविठ्ठा, कूडागारदिटुंते / दद्दुरेणं भंते ! देवेणं सा यावि होत्था; चाउकोणा समतीरा अणुपुव्वं सुजायवप्पसीयदिव्वा देवड्डी किण्णा लद्धा किण्णा पत्ता०जाव अभिसम लजला संछन्नपत्तभिसमुणाला बहुउप्पलपउमकुमुदनलिणीप्रणागया? एवं खलु गोयमा ! इहेव जंबुद्दीवे दीवे भारहे वासे सुभगसोगंधियपुंडरीयमहापुंडरीयसयपत्तसहस्सपत्तफुल्लरायगिहे णामं णयरे होत्था / गुणसिलए चेइए / तस्स णं केसरोववेया परिहत्थभमंतमत्तछप्पयअणेगसउणमणमिहुणरायगिहस्स णयरस्स सेणिए णामं राया होत्था। तत्थ णं रायगिहे विवियरियसहइमरसरणाइया पासादीआ दरिसणीया अभिरूवा णयरे णंदे णाम मणियारसेट्ठी परिवसइ, अड्डे दित्ते० जाव पडिरूवा / तए णं से गंदे मणियारसेट्ठी णंदाए पोक्खरिणीए अपरिभूए / तेणं कालेणं तेणं समएणं अहं गोयमा ! रायगिहे चउदिसिं चत्तारि वणसंडे रोवावेति / तए णं ते वणसंडा णयरे जेणेव गुणसिलए चेइए तेणेव समोसढे ।परिसा णिग्गया। आणुपुव्वेण संरक्खिज्जमाणा संगोविन्जमाणा संवड्डि-जमाणा सेणिओ वि राया णिग्गतो। तए णं से णंदे मणियारसेट्ठी इमीसे वणसंडा जाया कि हा०जाव निकु रंबभूया पत्तिया कहाए लढे समाणे ण्हाए पायविहारचारेणं०जाव पज्जुवासति। पुफियाजाव उवसोभेमाणा उवसोमेमाणा चिट्ठति / तए तएणं णंदे मणियार सेट्ठी धम्मं सोचा समणोवासए जाते, जामेव णं णंदे मणियारसेट्ठी पुरच्छिमिल्ले वणसंडे एगं महं दिसिं पाउडभूए तामेव दिसिं पडिगए / तए णं अहं गोयमा ! चित्तसंभ करा-वेति, अणेगखंभसयसणि विट्ठ पासाईया रायगिहाओ णयराओ पडिणिक्खंतो बहिया जणवयविहारे-णं दरिसणीया अभिरूवा पडिरूवा। तत्थ णं बहूणि किण्हाणि विहरामि / तए णं से गंदे मणियारसेट्ठी अण्णया कयाई य०जाव सुकिल्लाणि य कट्ठकम्माणि य पोत्थकम्माणि य असाहुदंसणणे य अपजुवासणाए य अणाणुसासणाए य असु- चित्तलेपगंथिमवेढिमपूरिमसंधाइमाई उवदंसिजमाणा चिट्ठति। स्सूसणाए य सम्मत्तपज्जवेहिं परिहायमाणेहिं, मिच्छत्तपज्जवे हिं तत्थ णं बहूणि आसणाणि य सयणा य अच्छयपच्चया य पवनमाणेहिं मिच्छत्तं विप्पडिवण्णे जाते यावि होत्था। तए णं चिट्ठति / तत्थ णं बहवे णट्टा य०जाव दिण्णभत्तवेतणा
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy