SearchBrowseAboutContactDonate
Page Preview
Page 1105
Loading...
Download File
Download File
Page Text
________________ दसण 2427 - अभिधानराजेन्द्रः - भाग 4 दंसणकप्प दर्शनम् / कर्म०४ कर्म०। दर्शनाऽऽवरणकर्मक्षयोपशमाऽऽदिजे सामान्यमात्रग्रहणे, अनु० स्था०। दसणावरणिज्जे दुविहे पण्णत्ते / तं जहा-देसदसणावरणिज्जे, सव्वदंसणावरणिज्जे। दर्शनं सामान्यार्थबोधरूपमावृणोतीति दर्शनाऽऽवरणीयम्। उक्तं च - | "दंसणसीले जीये, दंसणघायं करेइ जं कम्मं / तं पडिहारसमाणं, दंसणवरणं भवे जीवे ।।१।।"(देस त्ति) देशदर्शनाऽऽवरणीय, चक्षुरवधिदर्शनाऽऽवरणीयम्। सर्वदर्शनाऽऽवरणीयं तु निद्रापञ्चकं, केवलदर्शनाऽऽवरणीयं चेत्यर्थः / स्था०२ ठा०४ उ०॥ सूत्र०। सामान्यविशेषाऽऽत्मके वस्तुनि, सामान्याऽऽत्मके बोधे, कर्म०४ कर्म०। औ०। आचा०। नं०। निर्विशेषविशेषाणां ग्रहणे, आ०म०२ अ० नं0"पासइ त्ति दंसणं, जं सामन्नग्गहण तंदसण, अणागारमित्यर्थः।" ना विशेग("ज सामण्णग्गहण, दसणमेयं विसेसियं नाणे।" (सम्म०१ गा०२ काण्ड) इति द्रव्यपर्यायास्तिकनययोर्मर्तन 'उवओग' शब्दे द्वितीयभागे 860 पृष्ठे चिन्तितम्) चक्खु अचक्खू ओही, केवलदंसण अणागारा। (12) चक्षुर्दर्शनाऽचक्षुर्दर्शनावधिदर्शनकेवलदर्शनरूपाणि चत्वारि दर्शनानि / तत्र चक्षुषा दर्शनं वस्तुसामान्यांशाऽऽत्मकं ग्रहणं चक्षुर्दर्शनम्, अचक्षुषा चक्षुर्वर्जशेषेन्द्रियचतुष्टयेन मनसा च यदर्शन सामान्यांशाऽऽत्मक ग्रहणं तदचक्षुर्दर्शनम्, अवधिना रूपिद्रव्यमर्यादया दर्शनं सामान्यांशग्रहणमवधिदर्शनम्, केवलेन संपूर्णवस्तुतत्त्वग्राहकबोधविशेषरूपेण यद्दर्शनं सामान्यांशग्रहणं तत्केवलदर्शनमिति। किंरूपाण्येतानिदर्शनानि? अत आह-अनाकाराणि सामान्याऽऽकारयुक्तत्वे सत्यपि न विद्यते विशिष्टो व्यक्त आकारो येषु तान्यनाकाराणि / कर्म०४ कर्म०। अष्ट०। पं०चू०। प्रव०। अवलोकने, पिं०। पञ्चा०ा आत्मनः प्रकटने, व्य०१उ०) दंसणकप्प पुं०(दर्शनकल्प) कल्पभेदे, पं०भा०। .., एत्तो वोच्छामि दंसणे कप्पं / सद्दहणलक्खणं तू, जिणोवदिहेसु भावे तु। उवगतछक्कायस्सा, आयरियपरंपरागते अत्थे। आगाढकारणेसु, सद्दहसु णिवेसणं तत्थ / छक्काए सद्दहितं इण-मण्ण पुणो वि सहयवं / आगाढमणागाढे, आयरियव्वं तु जंतत्थ। दव्वे खेत्ते काले, भावे पुरिसे तिगिच्छ असहाए। एतेहि कारणेहिं, सत्तविहं होइ आगाढं / एगादीया वुड्डी, एगुत्तरिया य होति दव्वाणं / ओमत्थगपरिहाणी, दव्वागाढं वियाणाहि। जंपेति पुणो वेजो, सच्चित्तं दुल्लभं च दव्वं च / अपडिहणंतो अत्थति, उद्दिसिउंजाव सो ठाति। जाहे उद्दिवाणी, ताहे ओमत्थहाणिए भणति। अम्ह करेमो जोग्गं, अलंमें एयस्स किं कुणिमो? एवं तु हावयंता, खेत्तं कालं च भावमासज्ज / ता जूहंती जाव तु, लंभे जेसिं तु दव्वाणं / अह पुण भणेज एवं, अवस्समेत्तेहिँ कज्जदव्वेहिं / एतं दव्वागाद, तहिं जए पणगहाणीए। खेत्तागाढं इणमो, असती खेत्ताण मासजोग्गाणं / असिवं वा अन्नत्था, णदीवया होज रुद्धा तु / आयरियादिअहारग, अहवा अन्नत्थ सावया होज्ज / अंतर जहिं च गम्मति, वाला तह तेण खुत्तियं वा वि। एतेहि कारणेहिं,खेत्तागादम्मि एरिसे पत्तो। अत्थंति असढभावा, एगक्खेत्ते विजयणाए। कालस्स वा वि असती, वासावासे वियारणा णत्थि। एतेहि कारणेहिं, कालागाढं वियाणाहि। वासाजोग्गं खेत्तं, पडिलेहित्ता तु कालओ बहुए। वचंताण य अंतर-वासं तू णिवडितु पवत्तं / डहरं चंऽतरखेत्तं, ताहे तं चेव पुव्वखेत्तं तु / गंतू वसती वाम, समतीते वीतिदसरातं / अतिउकडं व दुक्खं, अप्पा वा वेदणामए आसु / एतेहि कारणेहिं, भावागाढं वियाणाहि। अब्भुक्कडमूलाऽऽदी, अहिडक्काई तु वेदण अप्पा। तत्थऽग्गितावणाऽऽदी, दाहच्छेदोवगाढाऽऽदी। जम्मि विणढे गच्छस्स विणासो तह य णाणचरणाणं / एतेहि कारणेहिं, पुरिसागाढं वियाणाहि। तस्स तु सुद्धालंभे, जावजीवं पि होति सुद्धेणं / कायव्वं तू णियमा,पुरिसागाढं भवे एतं / जेण कुलं आयत्तं, तं पुरिसं आदरेण रक्खाहि। ण हु तुंबम्मि विणटे, अरया साहारगा हो ति / संजोगदिट्ठपाठी, फासुगउवदेसणासु जो कुसलो। एतारिसस्स असती, णायव्य तिगिच्छमागाद / / मजणतूलिविभासा, अरणे पाउरणए य पाणे य। केवडियाण पदाणे, अन्नध वत्तो गिलाणो तु॥ उज्जवसहावरहितो, अव्वत्ता वावि अहव असमत्था। एयऽसहायागाढं, तम्हा णु मुणी ण विहरेज / / जावंति पवयणम्मी, पडिसेवा मूलमुत्तरगुणेसु / ता सत्तसु सुद्धेसु, सुद्धमसुद्धा असुद्धेसु / / आगाढमणागाढे, एवं जं जत्थ होति करणिज्जं / तं तह सद्दहमाणे, दंसणकप्पो भवति एसो। पं०भा०। इयाणिं दंसणकप्पो। तत्थ गाहा-(छकाए) छक्काएसु विसुवगएसु इममन्नं सद्दहियव्वं, जो आयरियपरंपराए आगओ अत्थो, आगाढे अणागाढे य आयरिजइ त सद्दहियव्वं,तत्थिमाणि सत्त आगाढाणि / गाहा-(दव्वे खेत्ते) दव्ये ताव वेजो पुच्छियव्यो जाव इयाणिं दव्वाणि उवइसइ, तावइयाणि न पडिसेविजंति / जहा-एवं अम्ह न कप्पइ / जाहे उवइहाणि ताहे उ मंथइपरिहाणीए भण्णइ। गाहा (एगादीया) एगाईए वुड्डीए अम्हे करेसु, जो
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy