SearchBrowseAboutContactDonate
Page Preview
Page 1081
Loading...
Download File
Download File
Page Text
________________ थावच्चापुत्त 2403 - अभिधानराजेन्द्रः - भाग 4 थावचापुत्त अलद्धा य / तत्थ णं जे अलद्धा ते अभक्खेया / तत्थ णं जे लद्धा ते निग्गंथाणं भक्खेया। एएणं अटेणं सुया ! एवं वुचइसरिसवया भक्खेया वि, अभक्खेया वि / एवं कुलत्था वि भणियव्वा / नवरं इमं णाणत्तं-इत्थिकुलत्था य,धण्णकुलत्था य / इत्थिकुलत्था तिविहा पण्णत्ता / तं जहा-कुलबधूया य, कुलमाउया य, कुलधूया य / धण्णकुलत्था तहेव / एवं मासा वि। नवरं इमणाणत्तंमासा तिविहा पण्णत्ता। तं जहा-कालमासा य, अत्थमासा य, धण्णमासा य / तत्थ णं जं ते कालमासा ते णं दुवालसविहा पण्णत्ता / तं जहा-सावणे०जाव आसाढे / ते णं अभक्खेया। अत्थमासा दुविहा पण्णत्ता / तं जहा-हिरण्णमासाय, सुवण्णमासाय। तेणं अभक्खेया। धण्णमासा तहेव // एगे भवं, दुवे भवं अणेगे भवं, अक्खए भवं, अव्वए भवं, अवट्ठिए भवं, अणेगभूयभावभविए भवं? सुया ! एगे वि अहं दुवे वि अहं०जाव अणेगभूयभावभविए वि अहं / से केणटेणं भंते ! एवं वुच्चइ-एगे वि अहं० जाव अणेगभूयभावभविए वि अहं? सुया! दवट्ठयाए एगे अहं, णाणदंसणट्ठयाए दुवे अहं, पएसट्टयाए अक्खए वि अहं, अव्वए वि अहं, अवट्ठिए वि अहं, उवओगट्ठयाए अणेगभूयभावभविए वि अहं / एत्थ णं से सुए संबुद्धे / तए णं थावच्चापुत्तं अणगारं वंदइ, णमंसइ, णमंसइत्ता एवं वयासीइच्छामिणं भंते ! तुम्भ अंतिए केवलिपण्णत्तं धम्मं निसामित्तए। धम्मकहाभाणियव्वा / तएणं से सुए परिव्वायए थावचापुत्तस्स अंतिए धम्मं सोचा निसम्म एवं बयासी-इच्छामि गं भंते ! | परिव्वायगसहस्सेण सद्धिं संपरिखुडे देवाणुप्पियाणं अंतिए मुंडे भवित्ता पव्वइत्तए ? अहासुहं देवाणुप्पिया ! तओ उत्तरपुरच्छिमे दिसीभाए तिदंडयाओ०जाव धाउरत्ताओय एगंते एडेति, एमेइत्ता सयमेव सिहं उप्पाडेति, उपाडेइत्ता जेणेव थावच्चापुत्ते ०जाव मुंडे भवित्तान्जाव पव्वइए, सामाइयमाइ-याइंचउद्दस पुव्वाई अहिज्जति। तएणं थावचापुत्ते सुयस्स अणगारसहस्सं सीसत्ताए विहरति / तए णं थावच्चापुत्ते सोगंधियाओ नीलासोयाओ उज्जाणाओ पडिणिक्खमइ, पडिणि-क्खमइत्ता बहिया जणवयविहारं विहरइ। तए णं से थावच्चा-पुत्ते अणगारसहस्सेणं सद्धिं संपरिवुडे जेणेव पुंडरीए पव्वए तेणेव उवागच्छइ, उवागच्छइत्ता पुंडरीयं पध्वयं सणियं सणियं दुरूहति, दुरूहतित्ता सेयधणसन्निगासं देवसण्णिवायपुढवीसिलापट्टयं जाव पाओवगमणं समणुपपणे / तएणं से थाव-चापुत्ते णामं अणगारे बहूणि वासाणि सामनपरियागं पाउणित्ता मासियाए संलेहणाए सर्हि भत्ताई अणसणाएकजाव केवलवर-नाणदसणं समुप्पाडित्तातओ पच्छा सिद्धे बुद्धे०जाव सव्वदुक्खप्पहीणे / तए णं से सुए अण्णया कयाइ जेणेव सेलगपुरे णगरे जेणेव सुभूभिभागे उज्जाणे तेणेव समोसरिए / परिसा णिग्गया / सेलओ वि णिग्गओ, धम्म सोचा०जाव देवाणुप्पिया! पंथगपामोक्खाई पंचमंतिसयाई आपुच्छामि, मंडुअंकुमारं रज्जे ठावेमि, तओ पच्छा देवाणुप्पियाणं अंतिए मुंडे भवित्ता अगाराओ अणगारियं पव्वयामि? अहासुहं देवाणुप्पिया ! तए णं से सेलए राया सेलगपुरं णगरं मज्झं मज्झेणं अणुप्पविसइ, जेणेव सए गेहे जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ, उवागच्छइत्ता सोहासणे सण्णिसन्ने / तए णं से सेलए राया पंथयपामोक्खे पंचमंतिसए सद्दादेति, सद्दावेइत्ता एवं वयासी-एवं खलु देवाणुप्पिया ! मए सुयस्स अंतिए धम्मे निसण्णे, से वि य मे धम्मे इच्छिए पडिच्छिए अभिरुइए, अहंणं देवाणुप्पिया! संसारभयउव्विग्गे० जाव पव्वयामि, तुब्भे णं देवाणुप्पिया ! किं करेह, किं वसह, किं वा ते हिययइच्छिए सामत्थे? तए णं ते पंथगपामोक्खा पंचमंतिसया सेलयं रायं एवं बयासी-जइणं तुब्भे देवाणुप्पिया ! संसार०जाव पव्वयह, अम्हाणं देवाणुप्पिया! किं अण्णे आहारे वा, आलंवे वा / अम्हे वियणं देवाणुप्पिया ! संसारभयउद्विग्गा० जाव पव्वयामो / जहा णं देवाणुप्पिया ! अम्हं बहुसु कन्जेसु य कारणेसु य जाव तहा णं पव्वइयाण वि समणाणं बहुसु०जाव चक्खू / तए णं से सेलए राया पंथयपामुक्खे पंच मंतिसए एवं वयासी-जइ णं देवाणुप्पिया ! तुब्भे संसारभयउव्विग्गाजाव पव्वयह, तं गच्छह णं देवाणुप्पिया ! सएसु सएसु कोडंबेसु जेट्ठपुत्ते कुडुंब-मज्झे ठावेत्ता पुरिससहस्सवाहिणीयाओ सीयाओ दुरूढा समाणा मम अंतियं पाउडभवह / ते वि तहेव पाउन्भवंति ! तए णं से सेलए राया पंचमंतिसयाई पाउब्भवमाणाई पासति, पासइत्ता हट्ठतुट्टे कोडं बियपुरिसे सद्दावेइ, सद्दावेइत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! मंडुयस्स कुमारस्स महत्थंजाव रायाभिसे यं उवट्ठवेह, जाव अभिसिंचंति०जाव राया जाए विहरइ / तए णं से सेलए राया मंडुयं आपुच्छति / तए णं से मंडुए राया कोडं बियपुरिसे सद्दावेइ, सद्दावेइत्ता एवं बयासीखिप्पामेव सेलगपुरं नगरं आसियं०जाव गंधवदृिभूयं करेह, कारवेह य, एवमाणत्तिअं पञ्चप्पिणह / तए णं से मंडए राया दोचं पि कोडं बियपुरिसे सद्दावेइ, सद्दावेइत्ता एवं वयासीखिप्पामेव सेलयस्स रन्नो महत्थं जाव निक्खमणामिसेयं, जहा मेहस्स तहेव, नवरं पउमावती
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy