SearchBrowseAboutContactDonate
Page Preview
Page 1056
Loading...
Download File
Download File
Page Text
________________ थंडिल 2378 - अभिधानराजेन्द्रः - भाग 4 थंडिल स्थण्डिलगमनविधिःसे भिक्खू वा भिक्खुणी वा उच्चारपासवणकिरियाए उव्वाहिजमाणे सयस्स पायपुंछणस्स असतीए तओ पच्छा साहम्मियं जाएजा। "से" इत्यादि। स भिक्षुः कदाचिदुचारप्रस्रवणकर्त्तव्यतपोत्प्राबल्येन बाध्यमानः स्वकीयपादपुञ्छनसमाध्यादावुचाराऽऽदिकं कुर्यात्. स्वकीयस्याभावेऽन्यसाधम्मिकं साधुयाचेत,पूर्वप्रत्युपेक्षितं पादपुञ्छनकं समाध्यादिकमिति। तदनेनैतत्प्रतिपादितं भवतिवेगधारणं न कर्तव्यमिति। अपिचसे भिक्खू वा भिक्खुणी वा सेज्जं पुण थंडिल्लं जाणेज्जासअंडं सपाणं०जाव मक्कडासंताणयंसि तहप्पगारंसि थंडिलंसि णो उचारपासवणं वोसिरेज्जा। "से" इत्यादि। स भिक्षुरुचारप्रस्रवणाऽऽशड्कायां पूर्वमेव स्थण्डिलं गच्छेत्तस्मिश्च साण्डाऽऽदिके अप्रासुकत्वादुचाराऽऽदिन कुर्यात्। किञ्चसे भिक्खू वा भिक्खुणी वा सेजं पुण थंडिलं जाणेज्जा--अप्पपाणं अप्पवीयं०जाव मक्कडासंताणयंसि तहप्पगारंसि थंडिलंसि उच्चारपासवणं वोसिरेजा।। "से" इत्यादि। अल्पाण्डकाऽऽदिके प्रासुके कार्यमिति। औद्देशिकं स्थण्डिलम्से मिक्खू वा मिक्खुणी वा सेज्जं पुण थंडिलं जाणेजा-अस्सिं पडियाए एगं साहम्मियं समुद्दिस्स, अस्सिंपडियाए बहवे साहम्मिया समुद्दिस्स, अस्सिं पडियाए एगं साहम्मिणिं समुहिस्स, अस्सिं पडियाए बहवे साहम्मिणीओ समुहिस्स, अस्सिं पडियाए बहवे समणमाहणवणीवगेपगणिय 2 समुदिस्स पाणाई ४०जाव उद्देसियं चेतेति, तहप्पगारं थंडिलं पुरिसंतरकडं वाजाव बहिया णीहडं वा अण्णयरंसि वा तप्पगारंसि थंडिलंसि णो उच्चारपासवणं वोसिरेजा। "से" इत्यादि। स भिक्षुर्यत् पुनरेवंभूतं स्थण्डिल जानीयात् / तद्यथाएक बहून् वा साधर्मिकान् समुद्दिश्य, तत्प्रतिज्ञया कदाचित् कश्चित् स्थण्डिलं कुर्यात् / तथा-श्रमणाऽऽदीन् प्रगणय्य वा कुर्यात्, तचैवंभूतं पुरुषान्तरस्वीकृतमस्वीकृतं वा मूलगुणदुष्टमुद्देशिकं स्थण्डिलमाश्रित्योचाराऽऽदिन कुर्यादिति। किञ्च-अपुरुषान्तरकृते स्थण्डिले उच्चाराऽऽदि न कुर्यात्से भिक्खू वा भिक्खुणी वा सेज्जं पुण थंडिलं जाणेज्जा-बहवे समणमाहणकिवणवणीवगअतिही समुद्दिस्सपाणाई ४०जाव उद्देसियं चैतेति, तहप्पगारं थंडिलं अपुरिसंतरकडं०जाव बहिया अणीहडं वा अण्णयरंसि वा तहपगारास णा उच्चार--- पासवणं वोसिरेजा, अह पुण एवं जाणेजा-पुरिसंतरकडं० जाव / बहिया णीहडं वा अण्णयरंसि वा तहप्पगारंसि थंडिलंसि उच्चारपासवणं वोसिरेजा। "से'' इत्यादि / स भिक्षुर्या वदन्तिके स्थण्डिले पुरुषान्तरस्वीकृते उच्चाराऽऽदि न कुर्यात, पुरुषान्तरस्वीकृते कुर्यादिति। अपि च-क्रीतकृताऽऽदिस्थण्डिलम्से भिक्खू वा भिक्खुणी वा सेजं पुण थंडिलं जाणेज्जाअस्सिं पडियाए कयं वा कारियं वा पाडिच्चियं वा छण्णं वा घटुं वा मट्ठ वा लित्तं वा समटुं वा संपधूवितं वा अण्णयरंसि तहप्पगारंसि थंडिलंसि णो उचारपासवणं वोसिरेज्जा। "से'' इत्यादि / स भिक्षुः साधुमुद्दिश्य क्रीताऽऽदावुत्तरगुणाशुद्धे स्थण्डिले उचाराऽऽदि न कुर्यादिति। किञ्च-यत्र गृहपतिपुत्राऽऽदय आगच्छन्तिसे भिक्खू वा भिक्खुणी वा सेजं पुण थंडिलं जाणेज्जा-इह खलु गाहावई वा गाहावइपुत्ता वा कंदाणि वा मूलाणि वा० जाय हरियाणि वा अंतातो वा बाहिं गीहरिति,वाहीओ वा अंतो साहरंति, अण्णयरंसि वा तहप्पगारंसि थंडिलंसि णो उच्चारपासवणं वोसिरेजा। "से'' इत्यादि / स भिक्षुहपत्यादिना कन्दाऽऽदिके स्थण्डिलानिष्कारयमाने तत्र वा निक्षिप्यमाणे नोचाराऽऽदि कुर्यादिति / तथासे भिक्खू वा भिक्खुणी वा सेजं पुण थंडिलं जाणेज्जा-खंधंसि वा पीढ़सि वा मंचंसि वा मालंसि वा अट्टसि वा पासायंसि वा अण्णयरंसि वा थंडिलंसि णो उच्चारपासवणं वोसिरेजा। "से" इत्यादि / स भिक्षुः स्कन्धाऽऽदौ स्थण्डिले नोच्चाराऽऽदि कुर्यादिति। किञ्चसे भिक्खू वा भिक्खुणी वा सेज्जं पुण थंडिलं जाणेजाअणंतरहियाए पुढवीए ससणिद्धाए पुढवीए ससरक्खाए पुढवीए मट्टियाए मक्कडाए चित्तमंताए सिलाए चित्तमंताए लेलुए चित्तमंताए कोलावासंसि वा दारुयंसि वा जीवपइट्टियंसि वा०जाव मक्कडासंताणयंसि अण्णयरंसि वा तहप्पगारंसि थंडिलंसि णो उच्चारपासवणं वोसिरेजा। "से" इत्यादि। स भिक्षुर्यत्पुनरेवंभूतं स्थण्डिलं जानीयात् / तद्यथाअनन्तरिताया सचित्तायां पृथिव्यां तत्रोच्चाराऽऽदिनकुर्यात्, शेष सुगमम्। नवरं / (कोलावासंसि त्ति) घुणवासम्।। अपिच-यत्र गृहकन्दाऽऽदीनि परिशाटयन्तिसे भिक्खू वा भिक्खुणी वा सेज्जं पुण थंडिलं जाणेज्जा-इह खलु गाहावई वा गाहावइपुत्ता वा कंदाणि वा० जाव वीयाणि वा परिसा.सु वा, परिसाउँति वा, परिसाडिस्संति वा अण्णयरंसि वा तहप्पगारंसि थंडिलंसिणो उच्चारपासवणं वोसिरेज्जा /
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy