SearchBrowseAboutContactDonate
Page Preview
Page 1015
Loading...
Download File
Download File
Page Text
________________ तुयावइत्ता 2337 - अभिधानराजेन्द्रः - भाग 4 तुला तुयावइत्ता अव्य०(तोदयित्वा) तोदं कृत्वा 'व्यथामुत्पाद्य' या प्रव्रज्या तुरियगइ स्त्री०(त्वरितगति) मानसौत्सुक्यप्रवर्तितवेगवद्गतौ, भ०३ दीयते मुनिचन्द्रपुत्रस्य सागरचन्द्रेणेव सा तथा। प्रव्रज्या-भेदे, स्था०३ श०२उ०। "तुरियगई खिप्पगई।'' दिकुमारेन्द्रयोरमितगत्यमि-- ठा०२० तवाहनयोः पौरस्त्ये लोकपाले, स्था०४ ठा०१ उ० भ०। तुम्ह त्रि०(युष्माकम्) "तु-वो-मे-तुरह-तुम्भं-" ||8 / 3 / 100 / / | तुरियभासि(ण) त्रि०(त्वरितभाषिण) अविवेकभाषिणि, आचा०२श्रु० इत्यादिना आमा सहितस्य युष्मदस्तुरह इत्यादेशः / प्रा०३ पाद। १चू० 4 अ०२ उम तुम्हे त्रि०(यूयम्) "भे-तुब्भे-तुज्झ-तुम्ह०-" !!8361 / / | तुरिया स्त्री०(त्रुटिता) बाहुरक्षिकायाम्, औ०। इत्यादिना जसा सहितस्य युष्मदस्तुरहे इत्यादेशः / प्रा०३ पाद / तुरी (देशी) पीने, तूलिकानामुपकरणे, दे०ना०५ वर्ग 22 गाथा। तुम्हेहिं त्रि०(युष्माभिः) "भे-तुब्भेहिं-उज्झेहि-उम्हे हिं-तुय्हे- तुरुक्क न०(तुरुष्क) सिहके, ज्ञा०१ श्रु०१ अ० जी०। आ०म० भ०। हिं०--"||८।३।१५।। इत्यादिना भिसा सहितस्य युष्मदस्तुरहेहिं तुरुक्कधूव पुं०(तुरुष्कधूप) सेह्नकलक्षणे धूपे, उत्त०१ अ०। इत्यादेशः / प्रा० 3 पाद। तुरुक्ख न०(तुरुष्क) सिहकाभिधाने गन्धद्रव्ये, स०३४ सम०ा औ०। तुरंत त्रि०(त्वरमाण) "तुरोऽत्यादौ" ||4|172 / / इति अत्यादौ प्रज्ञा०ा जं०रा०। परतस्त्वरशब्दस्य तुर इत्यादेशः / संभ्राम्यति, प्रा०४ पाद / शीघ्र, तं० तुल धा०(तुल) उन्माने। चुरा०-उभ० / पक्षे-भ्वादि०-पर०-सक०तुरगपुं०(तुरग) अश्वे, अनु०॥ कल्प०। औ०। प्रव०। रा|तुरगा आटव्या सेट् / वाचा "तुलेरोहामः" ||4|25|| इति ण्यन्तस्य तुलेरोहाम महाकायाः पशवः परसरेति पर्यायाः। भ०११ श० 11 उ०। इत्यादेशः। 'ओहामइ' / पक्षे-'तुलइ।' प्रा०४ पाद। तुरगमुह पुं०(तुरगमुख) अनार्यदेशविशेषे, प्रव०२७ द्वार।"कैकयकि- | तलग्ग (देशी) काकतालीये, देना०५ वर्ग 15 गाथा। रीयहयमुहखरमुह तह तुरगमेंढयमुहा य।" सूत्र० 2 श्रु०१ अ०। तुलणा स्त्री०(तुलना) परिच्छेदे, "जहा इमेहिं दसहिं अंगेहिं पडलेहिं तुरगमेंढग पुं०(तुरगमेद्रक) धर्मसंज्ञारहिते अनार्यदेशविशेषे, सूत्र०१ सूरिओ उद्देति, तहा तं कालं तुलेति।" नि०चू०२ उ०। पञ्च तुलना श्रु० 5 अ० 130 जिनकल्पे उक्ताः, 'तवेण इत्यादि / तुलना, भावना, परिकर्म चैकार्थाः / तुरगारोहणसिक्खा स्वी०(तुरगारोहणशिक्षा) तुरगारोहणविषय- विशेला व्यका नि०चू०। पं०चूधास्था०। उत्त० (द्रव्याऽऽदितुलनया कशिक्षाभेदे, कल्प०७ क्षण। तोलयित्वैव प्रव्राजनीयःशिष्य इति पव्वाजणा' शब्दे वक्ष्यते) तुरतुंगव पुं०(तुरतुङ्गव) मीन्द्रियजीवभेदे, प्रज्ञा०१ पद। तुलसी स्त्री०(तुलसी) पत्रिकाविशेषे, प्रव०४ द्वार। "रूढी आढइ णीली, तुरय पुं०(तुरग) तुरग' शब्दार्थे, अनु०। तुलसी तह माउलिंगा य।" प्रज्ञा०१ पद / स्था०। पञ्चा० / सरसलतुरा स्त्री०(त्वरा) वेगे, अभीष्टलाभार्थ विलम्बासहने च। वाचवा'अत्वरा तायाम्, देना०५ वर्ग 14 गाथा।गुच्छविशेषे, आचा०१ श्रु०१अ०५ उ०। सर्वकार्येषु, त्वरा कार्यविनाशिनी / त्वरमाणेन मूर्खेण, मयूरो / तुला स्त्री०(तुला) औपम्ये, सूत्र०२ श्रु०२ अ० "एतं तुलमण्णेसिं इह वायसीकृतः / / 1 / / " आ०चू०१अ०। संतिगया दविया णावकंखंति।" का पुनरसौ तुला? यथाऽऽत्मानं सर्वथा तुरिमिणी स्त्री०(तुरिमिणी) भारतवर्षे स्वनामख्यातायां नगर्याम्, दर्शक सुखाभिलाषितया रक्षसि, तथा परमपि रक्ष, यथा परं तथाऽऽत्मान३ तत्त्व / 'पुरी तुरिमिणी तत्र, जितशत्रुर्नराधिपः / भद्राङ्ग जो द्विजो मिति / आचा०१ श्रु०१ अ०७ उ० तोलनदण्डे, वाचा दत्तः, कालिकाऽऽचार्यजामिजः // 1 // " आ०क०। तुरिमिणीनग संप्रति तुलामानमाहर्यामुपसर्गकारी तरुणजनो भूपात् हतमथितविप्रारब्धः। बृ०४ उ०।। पणतीस लोहपलिया, वट्टा वावत्तरंऽगुला दीहा। तुरिय न०(त्वरित) "तुरोऽत्यादौ" ||8111172 / / इति त्वरशब्दस्य पंचपल धरणगस्स य, समायकरणे तुला होइ / / 'तुर' इत्यादेशः / प्रा०४ पाद / शीघ्र, रा० / आ० म०। प्रश्न० भ०। सुगालितानां पञ्चत्रिंशत्संख्यानां लोहपलानामतयर्थ धनैः कुट्टनेन अनु०। ज्ञा०। त्वरा संजाता अस्य। त्वरायुक्ते, भ०३ श०२ उ०। झO! निर्मापिता, वृत्ता सुवृत्ता, विषमोचत्वहीना इत्यर्थः / द्वा-सप्तत्यङ्गुला रा० जी०। औत्सुक्यवत्याम्, कल्प०२ क्षण। आकुले चः / वाचला दीर्घा (पंचपल धरणगस्स य त्ति) ध्रियते येन तद् धरणं, धरणमेव *तूर्य त्रि० / भेरीमृदङ्गपटहकरतालतालाऽऽदिषु, उत्त० 22 अ०) धरणक, येन धृत्वा तोल्यते तदित्यर्थः / तस्य प्रमाणं पञ्च पलानि द्वादशप्रकारस्तूर्यसनातः / स चायम्-''भभामकुंदमद्दल-कड- कर्त्तव्यानि / ततः समायकरणे धरणके तुलायां संयोजिते सति यत्र बझल्लरिहुडक्वकंसाला। काहलतलिमा वंसो, संखो पणवो य वारसमो प्रदेशे तुला ध्रियमाणा समा भवति, नैकस्मिन्नपि पक्षे अग्रतः पृष्ठतो वा ||1||" आ०म०१ अ० 1 खण्ड। नता उन्नता वा भवति, तत्र प्रदेशे समायकरणेसमतासमागमपरिज्ञान
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy