________________ तुंगिया 2333 - अभिधानराजेन्द्रः - भाग! तुंगिया करणं गन्त्रीयन्त्रकाऽऽदि / (कुसल त्ति) आश्रवाऽऽदीनां हेयोपा-- | (पडि पुन्नं पोसह ति) आहाराऽऽदिभेदाच्चतुर्विधमपि सर्वतः। देयतास्वरूपवेदिनः (असहेजेत्यादि) अविद्यमान साहाय्यं परसा- (वत्थपरिग्गहकंबलपायपुंछणेणं ति)। इह पतद्ग्रहः पात्रं, पाद-प्रोञ्छनं, हायिकमत्यन्तसमर्थत्वाद्येषां ते असाहाय्याः, ते च ते देवाऽऽदयश्चेति रजोहरणं, पीठमासनं, फलकमवष्टम्भनफलकं, शय्या वसतिबृहत्संकर्मधारयः / अथवा-व्यस्तमेवेदं, तेन असाहाय्या आपद्यपि स्तारको वा,संस्तारको लघुतरः / एषां समाहारद्वन्द्वोऽतस्तेन / देवाऽऽदिसाहाय्यकानपेक्षाः, स्वयं कृतं कर्म स्वयमेव भोक्तव्यमित्यदीन- (अहापरिग्गहिएहिं ति) यथाप्रतिपन्नैर्न पुनर्वास नीतैः (थेरे त्ति) मनोवृत्तय इत्यर्थः / अथवा पाखण्डिभिः प्रारब्धाः सम्यक्त्वविचलनं श्रुतवृद्धाः / (रूवसंपन्न त्ति) इह रूपं सुविहितनेपथ्यं, शरीरसुन्दरता प्रति न परसाहायकमपेक्षन्ते, स्वयमेव तत्प्रति-घातसमर्थत्वाजिन- वा, तेन सम्पन्ना युक्ता रूपसम्पन्नाः / (लज्जालाघवसंपन्न त्ति) लज्जा शासनात्यन्तभावितत्वाचे ति, तत्र देवा वैमानिकाः (असुरत्ति प्रसिद्धा, संयमो वा, लाघवं द्रव्यतोऽल्पोपधित्वं, भावतो गौरवत्यागः। असुरकुमाराः (नाग त्ति) नागकुमाराः, उभयेऽप्यमी भवनपतिविशेषाः (ओयंसी ति) ओजस्विनो मानसावष्टम्भयुक्ताः। (तेयसी ति) तेजस्विनः (सुवण्ण ति) सद्वर्णा ज्योतिष्काः, यक्षराक्षस--किन्नर किंपुरुषा शरीरप्रभायुक्ताः / (वचंसी ति) वर्चस्विनो विशिष्ट प्रभावोपेताः, व्यन्तरविशेषाः (गरुल त्ति) गरुडवजाः सुपर्ण--कुमारा भवनपतिविशेषाः, वचःस्विनो वा विशिष्टवचनयुक्ताः। (जसंसी ति) ख्यातिमन्तः / गन्धर्वा महोरगाश्च व्यन्तरविशेषाः / (अणतिक्कमणिज ति) अनति- अनुस्वारश्चैतेषु प्राकृतत्वात्। (जीवि-यासामरणभयसोगविप्पमुक्कत्ति) क्रमणीया अचालनीयाः (लट्ट ति) अर्थश्रवणात् / (गहियट्ट त्ति ) जीविताऽऽशया, मरणभयेन च विप्रभुक्ता ये ते तथा / इह (?) अर्थावधारणात्। (पुच्छियह त्ति) सांशयिकार्थप्रश्नकरणात्। (अभिगयट्ठ यावत्करणादिदं दृश्यम्- "तवप्पहाणा गुणप्पहाणा।'' गुणाश्च संयमत्ति) प्रश्नितार्थस्याभिगमनात्। (विणिच्छियह त्ति) ऐदम्पर्यार्थस्योप- गुणाः, तपःसंयमग्रहण चेह तपःसंयमयोः प्रधानमोक्षाङ्गताऽभिधानार्थम्। लम्भात्। अत एव-(अडिमिंजपेम्माणुरागरत्ता) अस्थीनि च कीकसानि, तथा-''करणप्पहाणा चरणप्पहाणा' तत्र करणं पिण्डविशुद्धयादि, चरणं मिजा च तन्मध्यवर्ती धातुरस्थिमिज्जास्ताःप्रेमानुरागेण सार्वज्ञ- व्रतश्रमणधर्माऽऽदि / चरणं व्रतश्रमणधर्माऽऽदि / (निग्गहप्पहाणा ) प्रवचनप्रीतिरूपकुसुम्भाऽऽदिरागेण रक्ता इव रक्ता येषां ते तथा। अथवा- निग्रहोऽन्यायकारिणां दण्डः, (निच्छयप्पहाणा) निश्चयोऽवश्यङ्करणाअस्थिमिजासु जिनशासनगतप्रेमानुरागेण रक्ता ये ते तथा / भ्युपगमः, तत्त्वनिर्णयो वा। (मद्दवप्पहाणा अजवप्पहाणा) ननु जितकेनोल्लेखेनेत्याह-(अयमाउसो! इत्यादि) अयमिति प्राकृतत्वादिदम् / क्रोधाऽऽदित्वान्मार्दवाऽऽदिप्रधानत्वमवगम्यत एव तत्कि मार्दवे(आउसो ! त्ति) आयुष्मन्निति पुत्राऽऽदेशमन्त्रणम् / (सेसे त्ति) त्यादिना? उच्यते-तत्रोदयविफलतोक्ता, मार्दवाऽदिप्रधानत्वे तूदयाभाव शेषनिर्ग्रन्थप्रवचनव्यतिरिक्त धनधान्यपुत्रकलत्रमित्रकुप्रवचनाऽऽदि- एवेति / (लाघवप्पहाणा) लाघवं क्रियासु दक्षत्वम् / (खंतिप्पहाणा कमिति। (ऊसियफलिह त्ति) उच्छ्रितमुन्नतं स्फटिकमिव स्फटिक चित्तं मुत्तिप्पहाणा) (एवं विजामंत वेयबंभनयनियमस–चसोयप्पहाणा येषां ते उच्छ्रितस्फटिकाः, मौनीन्द्रप्रवचनावाप्त्या परितुष्टमानसा चारुप्पन्ना) सत्प्रज्ञाः (सोही) शुद्धिहेतुत्वेन शोधयः, सुहृदो वा मित्राणि, इत्यर्थः / इति वृद्धव्याख्या। अन्ये त्वाहुः-उत्थितोऽर्गलास्थानादप- जीवानामिति गम्यम्। (अणियाणा अप्पुस्सुया अवहिलेस्सा सुसामन्नरया नीयोर्कीकृतोऽतिरश्चीनः कपाटपश्चाद्भागादपनीत इत्यर्थः / परिघोऽर्गला अच्छिदपसिणवागरण ति) अच्छिद्राण्यविरलानि निर्दूषणानि वा येषां ते उच्छ्रितपरिघाः। अथवा-उच्छ्रितोगृहद्वारादपगतः परिधो येषां ते प्रश्नव्याकरणानि येषां ते तथा। (कुत्तियावणभूय ति) कुत्रिक उच्छ्रितपरिधाः / औदार्यातिशयादतिशयदानदायित्वने भिक्षुकाणां स्वर्गमर्त्यपाताललक्षण भूमित्रयं, तत्सम्भवं वस्त्वपि कुत्रिकं, तत्सम्पादक गृहप्रवेशार्थमनर्गलितगृहद्वारा इत्यर्थः / / (अवंगुयदुवारे त्ति) अप्रावृत- आपणो हट्टः कुत्रिकाऽऽपणः, तद्भूताः समीहितार्थसम्पादनलब्धिद्वाराः, कपाटाऽऽदिभिरस्थगितगृहद्वारा इत्यर्थः / सद्दर्शनलाभेन न युक्तत्वेन सकलगुणोपेतत्वेन वा तदुपमाः। (सद्धिं ति) सार्द्ध सहेत्यर्थः / कुतोऽपि पाखण्डिकाद्विभ्यति, शोभनमार्गपरिग्रहेणोद्धाटितशिरस- सम्परिवृताः सम्यक् परिवारिताः, परिकरभावेन परिकरिता इत्यर्थः / स्तिष्ठन्तीति भावः / इति वृद्धव्याख्या। अन्ये त्वाहुः-भिक्षुकप्रवेशार्थ- पञ्चभिः श्रमणशतैरेव। मौदार्यादस्थगितगृहद्वारा इत्यर्थः / / (चियत्तंतेउरपरघरप्पवेसा) (चियत्तो तए णं तुंगियाए नयरीए सिंघाडगतिगचउक्कचचरचउम्मुहत्ति) लोकानां प्रीतिकर एवान्तःपुरे वा परगृहे वा प्रवेशो येषां ते तथा, महापहपहेसु०जाव एगदिसाभिमुहा णिज्जायंति, तए णं ते अतिधार्मिकतया सर्वत्रानाशङ्कनीयास्त इत्यर्थः / अन्येत्याहुः-(चियत्तो समणोवासया इमीसे कहाए लट्ठा समाणा हट्ठतुट्ठा०जाव त्ति) नाऽप्रीतिकरोऽन्तः पुरपर गृहयोः प्रवेशः शिष्टजनप्रवेशनं येषां ते सद्दावें ति, सद्दावित्ता एवं वयासी-एवं खलु देवाणुप्पिया ! तथा। अनीालुताप्रतिपादनपरं चेत्थं विशेषणमिति। अथवा-(चियत्तो पासावचेज्जा थेरा भगवंतो जातिसंपण्णाजाव अहापडिरूवं त्ति) त्यक्ताऽन्तःपुरपरगृहयोः परकीययोर्यथाकथञ्चित्प्रवेशो यैस्ते तथा / उग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाण भावेमाणा विहरंति। (बहूहिँ इत्यादि) शीलव्रता न्यणुव्रतानि, गुणा गुणव्रतानि, विरमणानि (सिंघाडग त्ति) शृङ्गाटकफलाऽऽकारं स्थानं, त्रिकं रथ्यात्रयमी औचित्येन रागाऽऽदि-निवृत्तयः, प्रत्याख्यानानि पौरुष्यादीनि, षौषधं लनस्थानम्, चतुष्क रथ्याचतुष्कमीलनस्थानम्, चत्वरं बहुतरपर्वदिनानुष्ठानं तत्रोपवासोऽवस्थानं पौषधोपवासः। एतेषां द्वन्द्वोऽतस्तै- रथ्यामीलनस्थानम्, महापथो राजमार्गः, पन्था रथ्यामात्रम् / युक्ता इति गम्यम्। पौषधोपवास इत्युक्तम्, पौषधं च यदा यथाविधं च ते यावत्करणात्-''बहुजणसद्देहिं वा'' इत्यादिपूर्वव्याख्यातमत्र दृश्यम्। कुर्वन्तो विहरन्ति तदर्शयन्नाह-(चाउद्दसेत्यादि) इहोद्दिष्टा अमावस्याः तं तहाफलं खलु देवाणुपिपया ! तहारूवाणंथेराणं भगवंता