SearchBrowseAboutContactDonate
Page Preview
Page 983
Loading...
Download File
Download File
Page Text
________________ गोयम 956 - अभिधानराजेन्द्रः - भाग 3 गोयमकेसिज्ज माण्डकं मण्डयित्वा बालक्त्तवाञ्चलेऽलगिष्यम् किं केवलभागम- णिरवसेसं ,एवं जहा खंदओ तहा चिंतेति, तहा आपुच्छति, मार्गयिष्यम्, किं मुक्तौ संकीर्णमभविष्यत्, किं वा तव भारोऽभविष्यत् तहा थेरेहिं सद्धिं सेत्तुंजए पव्वए दुरुहति,मासियाए संलेहणाए यदेवं मां विमुच्य गतः?एवं च वीर! वीर ! इति कुर्वतो वी वी इति मुखे लग्नं वारस वरिसाई परियाओ०जाव सिद्धे। अन्त०१ वर्ग। स्था०। गौतमस्य / तथा हुं ज्ञातं वीतरागा नि:स्नेहा भवन्ति, ममैवायमपराधो गोतमो ह्रस्वो बलीवर्दः, तेन गृहीतपादपतनादिविचित्रशिक्षण यन्मया तदा श्रुतोपयोगो न दत्तः, धिग इमम् एकापाक्षिकं स्नेहम्, अलं जनचित्ताक्षेपदक्षेण भिक्षामटति य: स गौतमः / औ०। ग०। स्नेहेन, एकोऽस्मि, नास्ति कश्चन मम, एवं सम्यक्साम्यं भावयतस्तस्य लघुतराक्षमालाचर्चितविचित्रपादपतनादिशिक्षाकषायवत्प्रतिवृषभकेवलमुत्पेदे-''मुक्खमग्गपवन्नाणं, सिणेहो वञ्जसिंखला। वीरे जीवन्तए कोपातकणभिक्षाग्राहिणि, ज्ञा०१ श्रु०१४ अ० गोव्रतिके, सूत्र०१ श्रु०७ जाओ, गोयमंजन केवली"||१|| प्रातःकाले इन्द्राद्यैर्महिमा कृतः। अत्र अ० अनु० आचा०पञ्चदशततापसानांगौतमेनलब्धिपरमान्नेन पारणा कवि:-"अहंकारोऽपि बोधाय, रागोऽपि गुरुभक्तये। विषाद: केवला- कारिता, तत्पमान्नं वैक्रियमन्यद्वेति प्रश्ने, उत्तरम्- न तद्वैक्रियं किं याभूत् चित्रं श्रीगौतमप्रभोः,"॥१॥ स च द्वादशवर्षाणि केवलिपर्याय त्वक्षीणमहानसीलब्ध्यैव तत्परमान्नं तावजातमिति / 20 प्र० सेन०३ परिपाल्य दीर्घायुरितिकृत्वा सुधर्मस्वामिने गणं समर्प्य मोक्षं ययौ / उल्लाला गौतमपतद्ग्रहतपसि पतद्ग्रहे प्रथमं यन्नाणकं मुच्यते तन्नाणकं सुधर्मस्वामिनोऽपि पश्चात्कवलोत्पत्तिः / सोऽप्यष्टौ वर्षाणि विहृत्य ज्ञानस्यार्थे समायाति, अन्यथा वा, तत्तपःकरणं कुत्र ग्रन्थमध्ये जम्बूस्वामिने गणं समर्प्य सिद्धिं गतः 1271 कल्प०६ क्षण / प्रोक्तमस्तीति प्रश्ने, उत्तरम गौतमफ्तद्ग्रहतप आचारदिनकरग्रन्थे "कुन्दोज्ज्वलकीर्तिभरः, सुरभीकृतसकलविष्टपाभोगः। शतमखशत- प्रोक्तमस्ति, परं तत्र नाणकमोचनमुक्तं नास्ति, यदि क्वापि प्रसिद्ध विनतपदः, श्रीगौतमगणधर: पातु"||१|| कर्म०१ कर्म०।(सर्वैव नाणकमोचनं तदा तद् ज्ञानद्रव्यं न भवति, तेन यथायोग ज्ञानार्थं यतीनां गौतमगणधरवक्तव्यता 'इंदभूइ शब्दे प्रथमभागे 540 पृष्ठे अन्यत्र च वैद्याद्वर्थ वा व्यापारणीयमिति।११० प्र० सेन०४ उल्ला०) निरूपिता / मगधेषु नन्दिग्रामे कणवृत्तिकगौतमस्य 'एसणासमिई' | गोयमकेसिज न०(गोतमकेशीय) त्रयोविंशे उत्तराध्ययने, स०३५ सम०। शब्देऽत्रैव भागे 73 पृष्ठे कथा) अन्धकवृष्णः पुत्रे, अन्त०। जिणे पासि त्ति नामेणं, अरहा लोगपूइए। तस्स णं अंधगवणिहस्स रण्णो धारणी नामं देवी होत्था / वण्णओ-तए णं सा धारणी देवी अण्णया कयाई तंसि संबुद्धप्पा य सव्वन्नू, धम्मतित्थयरे जिणे ||1|| तारिसगंसिसयणिजंसि एवं जहा महवल्लो सुमिणंदसणं कहुणा पार्श्व इति नाम अर्हन् अभूत् तीर्थकरोऽभूत कीदृशः स जिनः जंमं वालतणं कलाउयजोव्वणं पाणिग्गहणं कण्णापासादभोगा परीषहोपसर्गजेता, रागद्वेषजेता वा, पुनः कीदृश: स पार्श्वेजिन:?, य णवरं गोयमकुमारे णामं अट्ठण्डं रायवरकण्णाणं एगदिवसेणं लोकपूजितः लोके न त्रिजगता अर्चितः, पुनः कथम्भूतः सः? पाणिं गेण्हावेति अट्ठ उ दाउ, ते णं काले णं ते णं समए णं [संमुद्धप्पा]संबुद्धात्मा तत्त्वावबोधयुक्तात्मा, पुनः कीदृशः स अरहा अरिद्वनेमी आदिकरे० जाव विहरति / चउव्विहा देवा पार्श्वे ?सर्वज्ञः, पुन: कीदृश:?धर्मतीर्थकर: धर्म एव भवाम्बुधितरआगया, कण्हे विनिग्गते, तते णं काले णं तस्स गोतमस्स णहेतुत्वात्तीर्थ धर्मतीर्थ करोतीति धर्मतीर्थकरः, पुनः कीदृशः पार्श्व? कुमारस्स जहा मेहे तथा णिग्गते धम्मं सोचा / जंणवरं जयति स्म सर्वकर्माणीति जिनः, द्वितीयजिनविशेषणे श्रीपार्श्वस्य देवाणुप्पिया! अम्मापियरो आपुच्छामि देवाणुप्पियाणं एवं जहा मुक्तिगमनं सूचितं, तदा हि श्रीमहावीरः प्रत्यक्षं तीर्थकरो विहरति, मेहे कुमारे० जाव अणगारे जाए ईरियासमिते० जाव इणमेव श्रीपार्श्वनाथस्तु मुक्तिं जगामेति भावः / / 1 / / जिग्गंथं पावयणं पुरतो काउं विहरति। तते णं से गोतमे अण्णया तस्स लोगप्पईवस्स, आसी सीसे महायसे। कयाती अरहओ अरिहनेमिस्स तहारूवाणं थेराणं अंतिए केसीकुमारसमणे, विजाचरणपारगे / / 2 / / सामातितयमादीयाई एकारस अंगाई अहिज्जति, अहिञ्जित्ता बहुहिं तस्य लोकप्रदीपस्य श्रीपार्श्वनाथतीर्थकरस्य केशीकुमारः शिष्य चउत्थ० जाव भावेमाणे विहरति ।तं अरहा अरिद्वनेमि अण्णया आसीत् कुमारो हि अपरिणीततया कुमारत्वेन एव श्रमण: संगृहीतचारित्रः कयाती वारवतीतो णगरीतो णंदणवणातो पडिणिक्खमइ, कुमारश्रमणः केशीकुमार श्रमणः / कथम्भूतः सः? महायशाः पडिनिक्खमइत्ता वहता जणवयविहारं विहरति, तते णं से गोतम महाकीर्तिः,पुनः कीदृशो? विद्याचरणपारगःज्ञानचारित्रयो: पारगामी॥२॥ अणगारे अण्णया कताई जेणेव अरहा अरिहनेमी तेणेव उवागच्छति, उवागछित्ता अरिहं अरिट्टने मिं तिक्खुत्तो ओहिनाणसुए बुद्धे, सीससंघसमाउले। आयाहिणपयाहिणं वंदति, नमसति, एवं वयासी-इच्छामिणं गामाणुगाम रीयंते, सावत्थिं नगरिमागए // 3 // भंते ! तुज्झहिं अब्भणुण्णाते समाणे मासियमिक्खुपडिमं स के शीकुमारश्रमणः श्रावस्त्यां नगर्याम् आगतः,किं कुर्वन् ? उवसंपज्जित्ता णं विहरत्तए, एवं जहा खंदओ तहा वारस | ग्रामानुग्रामं रीयन्ते इति ग्रामानुग्रामं विचरन्, कीदृशः? भिक्खुपडिमाओ फासेति, गुणरयणं पितवोकम्मतहेव फासेति | (ओहिनाणसुए बुद्धे इति) अवधिज्ञानश्रुताभ्यां बुद्धोऽवगततत्त्वः
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy