SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ एसणासमिइ 73 - अमिधानराजेन्द्रः - भाग 3 एसिय न लद्धं ततियवारम्मि अणुकंपाए चरंतो ततो गतो तस्सगासं तु निर्दोषाहारग्राहिणि, उत्त०६ अ01 "एसणासमिए णिचं वजयते खरफरसुनिहरेहिं अक्कोसई सो गिलाणओ सद्धो हेमंदमग्ग ! अणेसणं" एषणायां गवे-षणग्रहणैणणग्रासरूपायां त्रिविधायामपि फुक्कियनूससितनाममेत्तेण साबहुवकारित्ति। अहं नाम हंसमुद्दिसिउमाओ सम्यगितः समितः साधुर्नित्यमेषणासमितः सन्ननेषणां परिवर्जयन् एयाइ अवत्थाए तं अच्छसि भत्तलोभिल्लो अमियमिव मण्णमाणे तं परित्यजन् संयममनुपालयेदिति। सूत्र०१ श्रु०११ अ०। तथा च। फसगिरं तु सो तु संभंतो चलणगतो खामेती धुवति यत असुइमललितं एसणासमिओ लजू, गामे अणियओ चरे। उढेह वयामो त्ति तह कहामि जहाहु अचिरेण होहिह ! निरुप्प तुब्भे वेत्ता अप्पमत्तो पडत्तेहि, पिंडवायं गवेसए। न तरामि गंतु जे आरुहतापट्ठीए आरूढो तो पयारं च एषणासमितिनिर्दोषाहारग्राही ग्रामे नगरे वा अनियतो नित्यवासरहितः परामासुइदुग्गंधिमुयतीपट्टीए फरुसंचवेति गिरि धिं मुंडिय वेगविधाओ सन् चरेत् संयममार्गे प्रवर्तेत। कीदृशः साधुर्लज्जूर्लज्जालुः लज्जासंयमस्तेन कओत्ति। दुक्खविओ इय बहुविहमुक्कोसतिपदेसो वि भगवंतुन गणेइ सहितः / पुनः कीदृशः अप्रमत्तः प्रमादरहितः। पुनः साधुः (प्रमत्तेहिं फरुसगिरं न पत्तं चिड्ढसइत्ता रसं गंधं चंदणमिव मन्नंतो मिच्छामि दुक्कडं इति) प्रमत्तेभ्यो गृहस्थेभ्यः पिण्डपातं भिक्षां गवेषयेत् गृह्णीत प्राकृतभणति / चिंतेह किं करेमि किह दुसमाही हवेज्ज साहुस्स इय त्वात्पञ्चमीस्थाने तृतीया उत्त०६अ० तदात्मके समाधिभेदे च। स्था० बहुविहप्पआरेण चिंतितो जाहे खोभेउ ताहे अभित्थुणतो तओ आगतो 10 ठा०। य इयरोउ आलोएइगुरुहिं धन्नोत्ति ततोय अणुसट्टोजह तेणं न विपेल्लिय एसणिज-त्रि० (एषणीय) इष-एष वा कर्मणि अनीयर् आशास्ये, गम्ये च एसणाए जइयव्वं / अहवा वि इमं अन्नं आहरणं दिट्ठिवा दीयंजह केइपंच वाच०। एष्यते गवेष्यते उद्गमादिदोषविकलत-यासाधुभिर्यत्तदेषणीयम् संजया तए छुहह किलंतसुमहमद्धाणं उत्तिन्ना वेयालियपत्तगामंच ते एग कल्पे, स्था०३ ठा० / 'फासुयस्स एसणिज्जस्स उंछस्स सामुदाणियस्स मगंति पाणगं ते लोगो य अणेसणंतेहि कुणति न गहिय न लद्धमियरं णो सम्म गवेसइत्ता भवइ" 1 एष्यते गवेष्यते उद्मादिदोषरहितकालगयतिसाभिभूया य आव० 4 अ० / आवश्यकचूर्णी तु तयेत्येषणीयः कल्पस्तस्येति / स्था० 4 ठा० / "एसणिज्जमिति "एसणासमितीएनंदिसेणो अणगारो मगधाजणवए सालिग्गामो तत्थेगो संकितमक्खियादिदोसविमुक्तमिति" पं० चू० / “एसणिज्ज तु गाहावती तस्स पुत्तो नंदिसेणो तस्स गब्भत्थस्स पितो मतो माता दसदोसविप्पमुक्कं ति" पं०भा०।। छम्मासियस्स मातुपिताए संवडितो। अण्णदा णंदिबद्धणो अणगारो एसणोपघात-पुं० (एषणोपघात) एषणया शङ्कितादिभेदया योधा तः स साधुसंपरिवुडो विहरमाणोतंगाममागओ उज्जाणे ठितो। साधुभिक्खस्स एषणोएघातः / उपघातभेदे, स्था० 10 ठा० / एषणोपघात एषणया गतो नंदिसेणो भणति / के तुब्भे केरिसो वा तुब्भ धम्म साधुहिं भणितो तद्दोषैर्दशभिः शङ्कितादिभिरूपघात इति स्था० 5 ठा०। आयरिया जाणंति उज्जाणे तत्थ गंतुंपुच्छाहि गतो पुच्छित्ता पव्व-इतो। छट्ठक्खमओ जातो। अभिग्गहं गेण्हति / वेयावच्चं मए कायव्वंति। सक्को एसमाण-त्रि० (एषयत्) अन्वेषति, "एसणाएएसमाणं परोवदेजा" एतया गुणग्गहणं करेति। अदीणमणसो व्यावच्चे अब्भुट्टितो। जो जंदव्वं इच्छति अनन्तरोक्तया वस्त्रैषमया वस्त्रमन्वेषयन्तं साधु परो वदेत्। आचा०२ साहू तं तस्स सो देति / एगो देवो मिच्छादिट्ठी असद्दहतो आगतो साधु श्रु०५ अ० 1 उ०। रूवं विउव्वित्ता उभंडल पडिस्सयं आगतो नंदिसेणस्सछट्ठस्सपारणगा एसित्तए-अव्य० (एषितुम्) अन्वेष्टुमित्यर्थे , "संथारगर्म सित्तए" पढमे कवले उक्खित्ते देवक्खमणो तं पत्तो भणति / वितिउ निसाए संस्तारकमन्वेष्टुमिति० आचा०२ श्रु०२ अ०१उ०॥ पडितो। अंतरंतो ठितो बाहिं जइ कोइ सद्दहति वेयावच्चं तुरितं घेत्तूण एसित्ता-अव्य० (एक्षित्वा) अन्विष्येत्यर्थे, "पिंडवायं एसित्ता'' पिण्डपातं पाणगं जातु। नंदिसेणो अपारितो चेव पाणगस्स गाम अतिगतो भिक्खू भिक्षामेक्षित्वाऽन्विष्यति। आचा०२ श्रु०१ अ०२ उ०। तो हिंडतो देवाणुभावेणं न लभति। चिरस्स लद्धं गहाय गतो साहुं न | *एषित्वा-अव्य०निर्दोषमाहारंगृहीत्वेत्यर्थे "पडिरुवेण एसित्ता" आहार पेच्छति वाहरति। चिरेण वायादिणा देवेण अतिसारजुत्तो साहू विउवितो निर्दोषं गृहीत्वेति। अन्दिष्येत्यर्थे, उत्त०१अ०। भणति एएणं धिं मुंडए चिरस्स आगतो वेयावच्चे वि कवडबुद्धी भणति एसिय-पुं० (एषिक) एषितुं शीलमस्येत्येषिकः / मृगलुब्धक मिच्छादुक्कडंति। पाणगं चिरेण लद्धति। भणति किह ते गाम नेमि। किं हस्तितापसादौ, पाखण्डिके च / (एसिया वेसिया सुद्दा) एषितुं अंसेण पिट्ठीएत्ति। भणति अंसेणं असे कातुंपद्वितो असुभकलमलं मुयति शीलमित्येषिका मृगलुब्धका हस्तितापसाश्च मांसहेतोगान् हस्तिनश्च गुरुगं च / अप्पगं करेति भणति य मत्तरखलखला विजामि / पुणो एष्यन्ति तथा कन्दमूलफलादिके च / तथा ये चाऽन्येपाखण्डिका तुराहित्ति / एवं बहुसो विक्खोभवेउ जाहे ण तरति खामेतुं ताहे सो तुट्ठो नानाविधैरुपायैर्भक्ष्यमेष्यन्त्यन्यानिया विषयसाधनानि तेसर्वेऽप्येषिका संमत्तं पडिवण्णो वंदित्ता पडिगतो / एस एसमसमितो / अहवा इमं इत्युच्यन्ते। सूत्र० 1 श्रु०६ अ० / जातिभेदे, (एसियकुलाणि वा) दिविवातियं पंच संजता / महल्लाओ अट्ठाणाओ तण्हा छुहा किलंता एसियति गोष्ठा इति" आचा०२ श्रु०१अ०२ उ०। निग्गता। वेयाले गाम अतिगतो पाणगं मग्गंति। असेसणं लोगो करेति।न *एषित-त्रि० एषणीये, एषयन्ति एषणीयमुद्मादिदोषरहितमिति लद्धं कालगता पंच वि एते एसणाए। आ० चू० 4 अ01 आचा००२ श्रु०१आ० 11 उ० (एसियस्सत्ति) एषणीयस्य गवेएसणासमिय-पुं० (एषणासमित) एषणायाम् उत्पादन-ग्रहणग्रासविषयायां षणाविशुद्ध्या गवेषितस्येति भ०७ श०१ उ०। एषितं प्रासुकमित्यर्थ सम्यगितः स्थितः समितः एषणासमितः / एषणायां सम्यक् स्थिते, | इति व्य० द्वि० 4 उ० / एषितमन्वेषितं भिक्षाचाविधिना प्राप्तमिति
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy