SearchBrowseAboutContactDonate
Page Preview
Page 968
Loading...
Download File
Download File
Page Text
________________ गुरुपरतंत 644 - अभिधानराजेन्द्रः - भाग 3 गुरुवयण गुरुपरिवार पुं०(गुरुपरिवार) साधुवर्ग, "गुरुपरिवारो गच्छो, तत्थवसंताण णिज्जरा बहुला।" पं०व०३ द्वार / गुरुपरतंत त्रि०(गुरुपरतन्त्र) ज्ञानिनिश्रावति, द्वा,,२७ द्वा०। गुरुपरिवारपुं०(गुरुपरिवार) साधुवर्ग, "गुरुपरिवारो गच्छो, तत्थ वसंताण णिज्जरा बहुला।" पं०व०३ द्वार। गुरुपारतंत न० (गुरुपारतन्त्र्य) ज्ञानाधिकाचार्याऽऽयतत्वे, पञ्चा०११ विव० षो०। "तत्थ गुरुपारतंतं, विणओ सज्झायसारणा चेव" पञ्चा०१८ विवा गुरुपुच्छा स्त्री०(गुरुपृच्छा) रत्नाधिकप्रश्ने, "गुरुपुच्छाए णिओगकरणं' पञ्चा०१२ विव०॥ गुरुपूयणन०(गुरुपूजन) भक्तपानवस्त्रप्रणामादिभिरभ्यर्चने, हा०२४ अष्ट। गुरुपूया स्त्री०(गुरुपूजा) वाचनाऽऽचार्यपूजायाम्, श्रा०। आह गुरू पूयाए, कायवहो होइ जइ वि हु जिणाणं / तह वितई कायव्वा, परिणामविसुद्धिहेऊओ // 346|| आह गुरुरित्युक्तवानाचार्य:पूचायां क्रियमाणायां कायवध: पृथव्याधुपमर्दो यद्यपि भवत्येव जिनानां रागादिजेतृणामित्यनेन तस्याः सम्यग्विषयमाह-तथाऽप्यसौ पूजा कर्त्तव्यैव / कुतः? परिणामविशुद्धिहेतुत्वादिति॥३४६|| श्रा०ा गुरुपूजासत्कं सुवर्णादि द्रव्यं गुरुद्रव्यमुच्यते, नवा ? // 10 // प्रागेवं पूजाविधानमस्ति, न वा?||११||कुत्र चैतदुपयोगीति प्रसाद्यम्?।।१२।। इति प्रश्नत्रये उत्तरमगुरुपूजासत्कं सुवर्णादि गुरुद्रव्यं न भवति, स्वनिश्रायामकृतत्वात्। स्वनिश्राकृतंचरजोहरणाढयं गुरुद्रव्यमुच्यते इति ज्ञायते / / 10 / / हेमाचार्याणां कुमारपालराजेन सुवर्णकमलैः पूजा कृताऽस्ति, एतदक्षराणि कुमारपालप्रबन्धेसन्ति॥११।। "धर्मलाभ इति प्रोक्ते, दूरादुच्छ्रितपाणये। सूरये सिद्धसेनाय,ददौ कोर्टि नराधिपः"||१|| ही०३ प्रका०। गुरुपूयाकरणरइ त्रि०(गुरुपूजाकरणरति)गुरवः पूज्या लौकिका लोकोत्तराश्च / तत्र लौकिकाः पित्रादयो वृद्धाश्च, लाकोत्तरा धर्माचार्यादय:, तेषां पूजाकरणे रतिर्यस्य / गुरूणां यथोचितविनयादिविधौ शक्तिमति, दर्शन गुरुप्पवेस पुं०(गुरुप्रवेश) गुरुणामुपदेशदानाय ग्रामादिप्रवेशे, ध०। तत्र गुरुप्रवेशोत्सव: सर्वाङ्गीणप्रौढाऽऽडम्बरचतुर्विधश्रीसङ्घ संमुखगमनश्रीगुर्वादिसङ्घसत्कारादिना यथाशक्ति कार्यः / यतः- "अभिगमणवंदणनमसणेण" इत्यादि। ध०२ अधि०। गुरुफासणाम न० (गुरुस्पर्शनामन्) स्पर्शनामभेदे, यदुदयाजन्तुशरीरं वज्रादिवद् गुरु भवति। कर्म०१ कर्म०। गुरुमत्त त्रि०(गुरुभक्त) गूरव: पूज्या:, तेषु भक्तो गुरुभक्तः / गुरुबहुमानानि, षो०१२ विव० गुरुभत्ति स्त्री०(गुरुभक्ति) गृणातिशास्त्रार्थमिति गरुः। आह च- "धर्मज्ञो धर्मकर्ता च, सदा धर्मपरायणः / सत्त्वेभ्यो धर्मशास्त्रार्थदेशको गुरुच्यते''।।१।। तस्य भक्तिः / गुरुबहुमाने, हा०३ अष्ट गुरवो मातापितृधार्माचार्यादयः, तेषां भक्तिः / मातापित्रादीनामासनादिप्रतिपत्तौ, कर्म०१ / धर्माचार्यबहुमाने, पञ्चा०२ विव०॥ गुरुभाव पुं०(गुरुभाव) गुरुररयं गुणात्मकत्वादित्येवंरूपेऽध्यवसाये, गुरुत्वे गौरवाहत्येच।स। गुरुमहत्तर पुं०(गुरुमहत्तर) गुर्वोर्मातापित्रोनहत्तरा: पूज्या:, अथवागौरवार्हत्वेन गुरवो महत्तराश्च वयसा वृद्धत्वाद ये ते गुरुमहत्ताराः / गुर्वोर्गौरवार्हत्वेन वा महत्तरेषु, गुरुषु महत्तरेषु च / स्था०१० ठा०। गुरुमुह न०(गुरुमुख) सूरिवन्दने, "जत्ताविहाणमेयं, णाऊणं गुरुमुहाउ धीरेहिं।" पञ्चा०११ विव० गुरुमूल न०(गुरुमूल) गुरोराचार्यस्य मूलमन्तिकम् / ध०२ अधिक पञ्चान कलाचायाद्रदे: समीपे, आ०म०प्र०। "गुरुमूले निवसंता, अणुकूला जे न हुँति उगुरूणं / एएसिं तु पयाणं, दूर दूरेण ते हंति" // 53|| आव०४ अ० गुरुयन०(गुरुक) अधोगमनस्वभावे, वज्रादेरिव स्पर्शभदे, विशे० स्था०| "इड्डिरससायगुरुए णं भोगासंसगिद्धेणं / " स्था०२ ठा०२ उ०। गुरुकर्मणि, सूत्र०१ श्रु०११ अ०। गुरुयण पुं०(गुरुजन) धर्माचार्य, पञ्चा०११ विव०। गुरुयणपूया स्त्री०(गुरुजनपूजा)मातापितृधर्माचार्यादिपूजने, पञ्चा०५ विव० गुरुयलहुय न०(गुरुलघुक) तिर्यग्गामिवायुज्योतिष्कविमानादिके, गुरुलघूभयस्वभावे द्रव्ये, विशे०। आ०म० भ० स्थाना(अगुरुलहुय' शब्दे प्रथमभागे 157 पृष्ठे वक्तव्यता) गुरुयसिरिमोहरायआणापरवस त्रि०(गुरुकश्रीमोहराजाज्ञापरवश) महाज्ञाननृपतिशासनाऽऽयत्ते, जी०१ प्रति / गुरुलाधव न०(गुरुलाघव) गुरु च सारं, लघु चासारं, तयोर्भायो गुरुलाघवम् / प्रव०४ द्वार। सारेतरताविभागे, पञ्चा०११ विव०। गुरुलाघवचिंता स्त्री०(गुरुलाघवचिन्ता) सारेतरालोचने, पञ्चा०१८ विव०। गुरुल्लाव पुं०(गुरूल्लाप)"हस्व: संयोगे दीर्घस्य"||१४॥ इति मध्योकारस्य ह्रस्वः / गुरुसंबन्धिन्युल्लापे, प्रा०१ पाद। गुरुवग्ग पुं०(गुरुवर्ग) गौरववल्लोकसमुदाये, "माता पिता कलाचार्यः एतेषां ज्ञातयस्तथा / वृद्धा धर्मापदेष्टारो, गुरुवर्गः सतां मतः'' ||1|| द्वा०। षो०। 80 गुरुवय न०(गुरुवचस्) सूरिभणिते, जी०१ प्रति०। गुरुवचन न०(गुरुवचन) रत्नाधिकाज्ञायाम, पञ्चा०। गुरुआएसेणं वा, जोगंतरगं पि तदहिगं तमिह। गुरुआणाभगम्मि, सव्वेऽणत्थाजओ भणितं / / 4 / / गुर्वादशेन रत्नाधिकाऽऽज्ञया 'वा' शब्दो विकल्पार्थः / योगान्तरमपि स्वभूमिकासदृशयोगादर्थकथनादरेन्यो योगो व्यापारोग्लानप्रतिस्वाम जारणादि योगान्तरम् तदेव योगान्तरकम्, तदपि, आस्तां स्वभूमिकासदृशयोगम् / य: करोति तस्यानुबन्धभावविधिरिति प्रक्रमः। कस्मादेवमिति? अत आह-तस्मात्स्वभूमिकासदृशयोगादर्थकथनादेरधिकं प्रधानतरं तद-धिकम्, पुष्टालम्बनवेदिभिर्गुरुभिरुपदिष्टत्वात् / तदिति योगान्तरंग्लानप्रतिचरणादिः / इह प्रक्रमे। अथ स्वभूमिकांचितएव योगीवि
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy