SearchBrowseAboutContactDonate
Page Preview
Page 966
Loading...
Download File
Download File
Page Text
________________ गुरुकुलवास 942 - अभिधानराजेन्द्रः - भाग 3 गुरुगदरिसण मिवेति गाथार्थः।।१२।। जीवा०१७-१८ अधि० ओसाणमिच्छे मणुए समाहि, अत्र दृष्टान्तमाह अणोसिए णंतकरि ति णचा। जहा दियापोतमपत्तजातं, ओभासमाणे दवियस्स वित्तं, सावासगा पवित्रं मन्नमाणं / णिाकसे बहिया आसुपन्नो // 4 // तमचाइयं तरुणमपत्तजातं, "ओसाणमिच्छे' इत्यादि। अवसानं गुरोरन्तिके स्थानं, तद्यावज्जीव ढंकाइ अध्वत्तगम हरेज्जा / / 2 / / समाधिं सन्मार्गानुष्ठानरूपमिच्छे दभिलषेन्मनुजो मनष्यः, यथेति दृष्टान्तोपप्रदर्शानार्थः, यथा येन प्रकारेण, द्विजपोतः साधुरित्यर्थः / स एव परमार्थतो मनुष्यो यो यथाप्रतिज्ञातं निहियति। पक्षिशिशुव्यक्तः। तमेव विशिनष्टि-पतन्ति गच्छन्ति येनेति पत्रं पक्षपुट, तच सदा गुरोरन्तिके व्यवस्थितेन सदनुष्ठानरूपं समाधिमनुपालयता न विद्यते पत्रतातं पक्षोद्भवो यस्यासावपत्रजातः। तत्र स्वकीयादावासकात् निर्बाह्यते, नान्यथेत्येतद्दर्शयतिगुरोरन्तिकेऽनुषितोऽव्यवस्थितः स्वनीमात् प्लवितुमुत्पतितुं, मन्यामानं तत्र तत्र पतन्तमुपलभ्य, तं स्वच्छन्दविधायी समधिः सदनुष्ठानरूपस्य कर्मणो यथाप्रतिज्ञातस्य वा द्विजपोतं (अचाइयं ति) पक्षाभावाद्गन्तुमसमर्थम्, अपत्रजातमिति कृत्वा नान्तरो भवतीति ज्ञात्वा सदा गुरुकुलवासोऽनुसर्तव्य:,तद्रहितस्य मांसपेशीकल्पं, ढङ्काददय: क्षुद्रसत्त्वा: पिशिताशिनोऽव्यक्तगर्म गमनाभावे विज्ञानमुपहास्यप्रायं भवतीति / उक्तञ्चन हि भवति निर्विगोपकमनुनष्टुमसर्थ, हरेयुश्चञ्च्वादिनोत्क्षिप्य नयेयुापादायेयुरिति॥२॥ पासितगुरुकुलस्य विज्ञानम् / प्रकटितपश्चाद्भाग, पश्यत मृत्यं एवं दृष्टान्तं प्रदीदा न्तिकं प्रदर्शयितुमाह मयूरस्य'||१|| तथा जाङ्ग लविलग्नवालुकां पाणिप्रहारेणु प्रगुणां एवं तु सेहं पि अपुट्ठधम्म, दृष्ट्वाऽपरोऽनुपासितगुरुरज्ञो राज्ञी संजातगलगण्डां पार्णिप्रहारेण व्यापादितवानित्यादयोऽनुपासितगुरोर्बहवो दोषाः संसारवर्धनाद्या निस्सारियं बुसिमं मन्नमाणा।। भवन्तीत्यवगम्यानया मर्यादया गुरोरन्तिके स्थातव्यमिति दर्शयतिदियस्स छावं व अपत्तजायं, अवभासयन्नुद्भासयन् सम्यगनुतिष्ठन् द्रव्यस्य मुक्तिगमनयोग्यस्य हरिसुणं पावधम्मा अणेगे // 3 / / सत्साधोः रागद्वेष-रहितस्य सर्वज्ञस्यव्यावृत्ततमनुष्ठानं तत्सदनुष्ठान"एवं तु सेह" इत्यादि। एववमित्युक्तप्रकारेण, तुशब्द: पूर्वस्माद्विशेष तोऽवभासयेद्धर्मकथिकः कथनतो वोद्धासयेदिति / तदेवम्यतो दर्शयति-पूर्वं संजातपक्षत्वादव्यक्तता प्रतिपादित्ता, इह त्यपुष्टणर्म- गुरुकुलवासो बहूनां गुणानामाधारो भवत्यतो न निष्कसेन्न निर्गच्छत तयेति ।अयं विशेष:-यथा द्विजपोतमसंजातपक्षं स्वनीडान्निर्गतं गच्छादुर्वन्तिकाद्वा बहिः स्वेच्छाचारी न भवेत्, आशुप्रज्ञ इति क्षिप्रप्रज्ञ., क्षुद्रासत्त्वा विनाशयन्ति, एवं शिष्यकमभिनवप्रव्रजितं सूत्रार्थीनिष्पन्नम- तदन्तिके निवसन् विषकषायाभ्यामात्मानं हियमाणं ज्ञात्वा गीतार्थमपुष्टधर्माणं सम्यगपरिणतधर्मपामार्थ सन्तमनेकपापधर्माण: क्षिप्रमेवाचार्यो-पदेशात्स्वत एव वा निवर्तयति सत्समाधौ व्यवस्थापयति पाषण्डिका: प्रतारयन्ति, प्रतार्यच गच्छसमुद्रान्नि: सारयन्ति, नि:सारितं | // 4 // सूत्र०१श्रु०१४ अ०॥ च सन्तं विषयोन्मुखतामापा-दितमपगतपरलोकभयमस्माकं गरुकु लवासि(ण) पुं०(गुरुकुलवासिन्) गुरुकुलान्निर्गमनेन वश्यमित्येवं मन्यमाता: / यदि वा (वुसि त्ति) चारित्रं सदसदनुष्ठानतो निसारं मन्यमाना:, अजात-पक्षं द्विजशावकमिव पक्षिपोतमिव ढङ्कादय: गुरुलवासबाय पुं०(गुरुकुलवासत्याग) गुरुगृहनिवाससत्यजने, पापपधर्माणो मिथ्यात्वाविरतिप्रमादकषायकलुषितान्तरात्मानः पञ्चा०११ विवा कुतीर्थिका: स्वजनाराजादयो वाऽनेके बहवे हृतवन्तो, हरन्ति, हरिष्यति | गुरुग पुं०(गुरुक) अष्टमादौ मासपरिमाणान्ते प्रायश्चित्ते, बृ०१ उ०। गुरुक चेति कालत्रयोपलक्षणार्थं भूतनिर्देश इति / तथाहि-पाषण्डिका व्यवहारं मासपरिमाणे नाष्टमेन बहति, बृ०५ उ०। भक्तकरणएवमगीतार्थ प्रतारयन्ति / तद्यथा-युष्मदर्शने नाग्निप्रज्वालन- तापूरणीये,('सुत्त'शब्दे प्रसंगोपात्तमस्य स्परूपम्) "गुरुगो य होइ विषापहारशिखाच्छेदा दिका: प्रत्यया दृश्यन्ते, तथाऽणिमाद्यष्ट- मासो" गुरुको नाम व्यवहारो मासो मासपरिमाण: गुरुके व्यवहारे गुणमैश्वर्यं च नास्ति, तथा न राजादिभिर्बहुमिराश्रितम्, याऽप्यहि- समापतिते मास एकः प्रायश्चित्तं दातव्यः / व्य०२ उ०| सोच्यते भवदागमे, साऽप जीवकुलत्वाल्लोकस्य दुःसाध्या, नापि | गुरुगइ स्त्री०(गुरुगति) भावप्रधानत्वान्निर्देशस्य गौरवेण ऊवधिभवतां स्नानादिकं शौचमस्तीत्यादिकाभिः शठोक्तिभिरिन्द्रजाल- स्तिर्यग्गमनस्वभावतो गतिः सा गुरुगतिः / गतिभेदे,स्था०८ठा०। कल्पाभिर्मुग्धजनं प्रतारयन्ति।स्वजनादयश्चैवं विप्रलम्भयन्ति। तद्यथा | गुरुगच्छवुड्डिसील त्रि०(गुरुगच्छवृद्धिशील) आचार्यतच्छिष्यसमुन भवन्तमन्तरेणास्माकं कश्चिइस्ति पोषकः, पोष्यो वा, त्वमेवास्माकं | दायोपचयकारणस्वभावे, जी०१ प्रति सर्वस्वं, त्वया विना शून्यमाभाति, तथा शब्दादिविषयोपभोगामन्त्रणेन | गुरुगतर पुं०(गुरुकतर)चतुर्मासात्मके प्रायश्चित्ते, 'गुरुगतरगो सद्धम्माच्च्यावयन्ति। एवं राजादयोऽपि द्रष्टव्याः। तदेवमपुष्टधर्माणमे- | चउम्मासो"गुरुकतरको भवति चतुर्मासपरिकर्मा सपरिमाणः। व्य०२ उ०। काकिनं बहुभिः प्रकारैः प्रतार्यापहरेयुरिति / / 3 / / गुरुगति स्त्री०('गुरुगइ' शब्दार्थ, स्थ०८ ठा०। तदेवमेकाकितः साधोर्यतो बहवो दोषा:प्रादुर्भवन्त्यतः गुरुगदरिसण न०(गुरुकदर्शन) गुरुकाणि च प्रौढानि पयोधरनितम्बादीनि सदा गरुपादमूले स्थातव्यमित्येतदर्शयितुमाह स्थूलोच्चत्वात् सुन्दराणि च यानि दर्शनानि च आकृतयस्तेषु , तं०।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy