SearchBrowseAboutContactDonate
Page Preview
Page 963
Loading...
Download File
Download File
Page Text
________________ गुरुकुलवास 636 - अमिधानराजेन्द्रः - भाग 3 गुरुकुलवास रणदिलक्षणेन हेतुना, सदनुष्ठाने गुरुगते जिनप्रवचनार्थप्रकाशनगच्छपालनादौ, सहकारिभावो य: सहायकरणं, सतथा, तस्मात्सदनुछानसहकारिभावातः / किम्? इत्याह-विपुलं महत्, फलं कर्मक्षयलक्षणं, गुरुकुलवासिनो भवति / कस्मिन्निवेत्याह-इभ्यस्येव सुवर्णलक्षादिमानमहाधनपतेरिव, सत्केन, विंशोपके नाऽपि तदीवद्रव्यविंशतितमभागेनाऽपि, आस्तां सर्वेण / व्यवहारे वासणिज्ये क्रियमाणे सति / तथाहि-लक्षपतिसंबन्धिना लक्षविंशतिभागेनाऽपि, आस्तां सर्वेण सहस्रपञ्चकलक्षणेन व्यवहारतो वणिक्पुत्रस्य महान् लाथो भवति, एवं गुरोर्वैयावृत्यमात्रमपि कुर्वन् महत्फलमासादयति, गुरुविषयवैयावृत्यमात्रस्यापि महत्वादिति / अन्ये त्वाहुःइभ्यस्य गृहागतस्य विंशोपकेनापि व्यवहारे सत्कारे वणिक्पुत्रो महत्फलभासादयति / इति गाथाऽर्थः॥२२॥ गुरुकुलवासाऽभावे च यत्स्यात्तदाहइहरा सदंतराया, दोसोऽविहिणाय विविहजोगेसुं। हंदिपयट्टतस्सा, तदण्णदिक्खावसाणेसुं॥ इतरथा गुरुकुलवासत्यागे, सदा सर्वदा, अन्तरायात्वैयावृत्यपोज्ञानचरणविशुद्ध्यादीनां गुरुसंसर्गसाध्यगुणानां व्याघातादिद्याप्ते:, सतां वा शोभनानां वा गुणानामन्तराय: सदन्तरायस्तस्मात्, दोषो दूषणं भवति।। तस्य गुरुकुलवासिनः तथा अविधिना यो यत्र प्रव्रज्यादाने विधिस्तदभविन, गुरोरनुपासनतः सर्वसंविग्नसामाचारीप्रावीण्याभावादन्याय्येनेत्यर्थः। चशब्द: समुचयार्थः, विविधियोगेषु बहुविधध्यापारेषु, 'हंदि' इत्युपप्रदर्शने, प्रवर्त्तमानस्य व्याप्रियभाणस्य, गुरुकुलत्यागिनः / किंभूतेषु योगष्यिति?,आह-मस्मात् गुरुकुलत्यागिनोऽन्येऽपरे तदन्ये, तेषां या दीक्षा प्रव्राजनं, साऽवसाने येषां सूत्रार्थग्रहणप्रत्युपेक्षणादिसामाचार्यनुपालनादीनां ते तथा, तेषु तदन्यदीक्षाऽवसानेषु ज्ञानक्रियागुणेषु हि पूर्व स्वयं निष्पद्यते ततः पश्चाद्दीक्षादाने प्रववर्तते इति कृत्वोक्तम्-तदन्यदीक्षाऽवसानेष्विति। दोषाश्चात्रैहिकपारलौकिकानर्थावाप्ति: इत्यतः स्थितमेतत्-"एसा य परा आणा, पयडा जं गुरुकुलंन मेात्तव्वं" इति गाथार्थः।।२३॥पञ्चा०११ विव०। अथ यदुक्तं गुरुकुलंन मोक्तव्यमित्यत्र विषयविभाग दर्शायन्नाहगुरुकुलामोचकानेव पुरस्कुर्वन्नाहजे इह हॉति सुपुरिसा, कयण्णुया ण खलु ते ऽवमन्नंति। कल्लाणभायणत्ते-ण गुरुजणं उभयलोगहियं // 36 // ये केचन, इह मनुजलोके, भवन्तिस्युः , सुपुरुषा उत्तमनराः, पुरुषग्रहणं च नारीणामुपलक्षणम्। कृतज्ञका: गुरुविहितोपकारज्ञा:, न खलु नैव, ते उक्तस्वरूपाः, अवमन्यन्ते अवज्ञयन्ति / केन हेतुनेत्याह-कल्याणभाजनत्वेन ऐहिकाद्यभ्युदयपात्रत्वेन / किंविधमित्याह-गुरुनजनं धम्माचार्यम् उभयलोकहितं लोकद्वयेऽप्युपकारकमिति / उक्तं च - "निर्भाग्योऽपि जडोऽस्यनाकृतिरपि प्राज्ञोपहास्योऽपि हि, मूकोऽप्यप्रतिभोऽप्यसन्नपि जनानादेयवाक्योऽपि हि / / पादास्पृश्यतमोऽपि सजनजनैर्नभ्यः शिरोभिर्भवेत् यत्पादद्वितयप्रसादनविधेस्तेभ्यो गुरुभ्यो नमः" |1|| इति गाथार्थः॥३६॥ अथगुरुकुलमोचकान्निन्दयन्नाह जे उ तह विवजत्था, सम्मं गुरुलाघवं अयाणंती। सग्गाहा हिरियरया, पवणखिंसावहा खुदा॥३७॥ पायं अहण्णगंठी-तमाउ तह दुक्करं पि कुव्वंता। बज्झावण ते साहू, घंखाहरणेण विण्णेया // 38|| ये तु ये पुनः, तथा तस्मादुक्तप्रकारात्, विपर्यस्ता विपरीता: कुपुरुषा: अकृतज्ञा: अकल्याणभाजनत्वेनगुरुजनमवमन्यन्त इत्यर्थः तेनसाधव इति योगः। कथं विपर्यस्ता इत्याह-सम्यक् यथावत्, गुरुलाघवं सारासारताविभागं, गुरुकुलवासैकाकि-विहारयो रिति गम्यम् / अजानन्तोऽनवबुद्ध्यमानाः / अयमभिप्राय:-यद्यपि ते गुरुकुलमनेकसाधुसंकीर्णतया संभवदनेषणापरस्पर-स्नेहरोषादिदोषतया बहुदोषम्, एकाकित्वं चैतदोषाभावादल्पदोषं कल्पयन्ति, तथाऽप्येतन्न तेषां सम्यग्ज्ञानम, आगमवाधितत्वादस्य, आगमवाधा च प्रागुपदर्शितेति। तथा स्वग्राहात् स्वकीयाभिनिवेशात, आगमापारतन्त्र्यादित्यर्थः / क्रियारता मिक्षाशुझ्यप्रतिकर्मताप्रान्तोपधितातापनामा-सक्षपणाद्यनुष्ठाननिरताः, तथा-प्रवचनखिंसावहा: शासनाऽपभ्राजनाहेतवः, अनागमिकत्वेनैकाकित्वेन च प्रवचनगप्तिरक्षायामसमर्थत्वात्। तथाक्षुद्रास्तुच्छाः, आत्मनि बहुमानात्, गुरुषु चावज्ञापरत्वात्। कृपणां वा, तथाविधजनावर्जनपरत्वात्। क्रूरावा, शेषसांधुषु पूजाविच्छेदाभिप्रायत्वादिति // 37 // तथा-प्रायो बाहुल्येन, अभिन्नग्रन्थय: सक्दप्यनवाप्तसम्यग्दर्शनाः / अयमभिप्राय: मिथ्यादष्योऽपि भिन्नग्रन्धयः, तेनैवंविधाऽसमीक्षितकारिणो भवन्तीति / कथां तर्हि ते दुष्करतराणि तपांसि सेवन्त इत्याशङ्कयाह-तमसोऽज्ञानात्, तथा तत्प्रकारं मासक्षपणादि, दुष्करमपि प्रकृष्टभपि, आस्तामदुष्करम्, कुर्वन्तो विदधानाः, बाह्या इव कुतीर्थिका इव न नैव, ते गुर्वाज्ञाकारिणः, साधवः संयताः, विज्ञेया ज्ञातव्याः, जिनाज्ञोत्तीर्णत्वात् / इहैवार्थे दृष्टान्तमाह-ध्वाझेदाहरणेन काकज्ञानतेन / प्रयोगश्चास्यैवमम्ये निर्गुणं वस्तु समाश्रिताः,न ते स्वार्थभाजो दृष्टाः, यथा मृगतृष्णासर:श्रयिण: काका:, आश्रिताश्च निर्गुणं गच्छबहिगिंगच्छत्यागिन इति। काकज्ञातं चैवम्"सुस्वादु शीतलं स्वच्छं, पद्मणुसुगन्धि च। धारयन्ती जलं वापी, काचिदासीद् मनोहरा // 1 // तस्यास्तटेऽभवन् काका-स्तेषु चाल्पे पिपासिताः। अन्विच्छन्तोऽपि पानीयं, नाश्रयन्ति स्म ते च ताम्॥२॥ ततो दृष्ट्वा पुरोवर्ति-गृगमृष्णासंरासि ते। तानि प्रतिप्रयान्ति स्म, वापी हित्वा जलाऽर्थिनः ||3|| कश्चित्तु तानुवाचैव-मेषा भो मृगतृष्णिका। यदि वोऽस्ति जलार्थित्वं, तदाऽऽश्रयत वापिकाम ||4|| ततः केचित्तदाकर्ण्य, वापीमेव समाश्रिताः / भूयांसस्त्ववधीयैत-न्मृगतृष्ण्णां ययुः प्रति // 5 // ततो जलमनासाद्य, ते विनाशमुपागताः। वापी समाश्रिता ये तु, बभूवुस्ते कृतार्थकाः / / 6 / / वापीतुल्योऽत्र विज्ञेयो, गुरुगच्छो गुणालयः / धर्माधिनस्तु काकाभा-श्चारित्रं जलसन्निभम् / / 7 / / मृगतृष्णासरस्तुल्या, गुरुगच्छाद् बहि: स्थितिः। तच्छिक्षादायको ज्ञेयो, गीतार्थस्तत्कृपापार: // 8 // चारित्रापात्रता प्राप्ताः, काकवत् केऽपि कुग्रहात्। गुरुगच्छबहिर्वास, संश्रिता येतपस्विनः // 6 // अल्पास्तु केऽपि सद्बोधा-चारित्रे पात्रतां गताः।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy