________________ गुत्तिसंरक्खणहेउ 934 - अभिधानराजेन्द्रः - भाग 3 गुय्ह गुत्तिसंरक्खणहेउपुं०(गुप्तिसंरक्षणहेतु) गोपनीयद्रव्यसंरक्षणहेतौ, भ०१४ चपंग जाई णवणी-इया य कुंदे तहा महाकुंदे। श०२ उ० एवमणेगागारा, हवन्ति गुम्मा मुणेयव्वा"||३|| गुत्तिसेण पुं०(गुप्तिसेन) अस्यामवसर्पिण्यां भरतक्षेत्रे जाते षोडशे जिने, सेत्तं गुम्मा प्रज्ञा 1 पद।। स०४ सम० गुत्ती (देशी) बन्धने, इच्छयाम्, वचने, लतायाम्, शिरोमाल्येच / सेरिकागुल्मा: नवमालिकागुल्मा: कोरण्टगुल्मा: बन्धुजीवकगुल्मा: देखना०२वर्ग। मनोवद्यगुल्मा: बीजकगुल्मा: बाणगुल्मा: कणवीरगुल्मा: कुब्जकगुल्मा: गुत्यंड (देशी) भासपक्षिणि, दे० ना०२ वर्ग। सिन्दुवारगुल्मा: जातिगुल्मा: मुद्रगुल्मा: यूथिकागुल्मा: मल्लिकागुल्मा गुंदा (देशी)श्मश्रुणि, दे० ना०२ वर्ग। वासन्तिकगुल्मा: वस्तुलगुल्मा: कस्तुलगुल्मा: सेवालगुल्माः, गुन पुं०(गुण) णो नः / / 4 / 306 / पैशाच्यांणकारस्य नो भवति। उपकारे, आगस्त्यगुल्मा: मृगदन्तिकागुल्मा: चम्पकगुल्माः जातिगुल्मा "गुनगनयुक्तो''। 'गुनेन'। प्रा०४ पाद। नवनीतिकागुल्मा: कुन्दुगुल्मा: महाकुन्दगुल्मा: / सैरिकादयो लोकतः गुप्प त्रि०(गोप्य) रहसि, एकान्ते, स्था०४ ठा० 1 उ०) प्रत्येतव्याः। गुल्मा नामहस्वस्कन्धबहुकाण्डपत्रपुष्पफलोपेताः, ततः गुप्पंत त्रि०(गुप्यत्) "गुप्येर्विर-गर्मो"।८/४/१५०। इति विरणमादेशा- सर्वत्र विशेषणसभासः। जी०३ प्रति० वृन्दे, सूत्र०२ श्रु०२ अ०॥ ऽभावे तथारूपम्।व्याकुलीभवति, प्रश्न०३ आश्र०द्वार। गुम्मड धा०(मुह)"मुहेर्गुम्म-गुम्मडौ"||४।२०७। मुहेरेतावादेशी गुप्पमाण त्रि०(गुप्यत्) व्याकुलीभवति, कल्प०३ क्षण। वा भवतः। 'गुम्मऽइ' / 'गुम्मडइ'। मुज्झइ' मुह्यति / प्रा०४ पाद। गुप्पंत (देशी)शयनीये, संमूढे, गोपिते च। दे०ना०२ वर्ग। दे०ना०२ वर्ग। गुंपा (देशी) विन्दौ, अधमे, च। देखना०२ वर्ग। गुम्मागुम्मि अव्य०(गुल्मागुल्मि) गुल्मं बृन्दमात्रम्, गुल्मेन च गुल्मेन च गुप्फ पुं०(गुल्फ) "द्वितीयतुर्ययोरुपरि पूर्वः" 11180| इति भूत्वेत्यर्थे, औ० "गुम्मागुम्मिं कुड्डाकुर्डि अप्पेगईया वाएंति" / गुल्म फस्योपरि प्रथमः / प्रा०२ पाद / गुल्फके जी०३ प्रति० औ०। जंग गच्छैकदेश: औ० पादग्रन्थी, वाचा गुल्फ: गुटुः प्रपद: आप्रपद: खुरकः निस्तोद: गुम्मिअ (देशी) मूलोत्सन्ने, दे, ना०२वर्ग। पादशीर्षश्चेति पर्याया: / है। गुम्मिय पुं०(गौल्मिक)गुल्मेन समुदायेन संचरन्तीति गौल्मिकाः। गुंफ (देशी)गुप्तौ, / देवना०२ वर्ग। आरक्षिकाणामप्युपरि स्थायिनि, व्य०१ ए०। गौल्मिका नाम ये राज्ञः गुंफी (देशी)शतपद्याम, / दे०ना०२ वर्ग: पुरुषस्थानकं वद्धवा पन्थानं रक्षयन्ति / बृ.१ उ०| गुम धा०(भ्रम) धा०चलने,"भ्रमेष्टिरिटिल्ल-दुण्ढुल्ल-ढण्ढल्ल-चक्क गुल्मित त्रि० घूर्णिते, बृ०१ उ०। म्म-मम्मड-भगड-भमाड-तल अगट-झण्ट-झम्प-भुम-गुम-फु गुम्मी स्त्री०(गुल्मी) त्रीन्द्रियजीवभेदे, उत्त०३६ अ०। इच्छायाम, म-फुस-दुम-दुस-परी-परा:"14/४११६१। इति भ्रमेणुमाऽऽदेश: / दे०ना०२ वर्ग। 'गुमई' / प्रा०४ पाद। गुमइ(देशी)भ्रमति, दे०ना०२ वर्ग। गुयह न०(गुह्य)"ो ह्योः" / / 2 / 12 / हकारयकारयोर्विपर्यय:। गोप्ये, गुमगुमंत त्रि०(गुमगुमाथमान) शब्दविशेषं कुर्वाण, औ०। जं० प्रा०२ पाद। गुमगुमाइय त्रि०(गुमगुमायित) गुमगुमायन्ति स्म, अकर्मकत्वात्कर्तरि | गुरु पुं०(गुरु) गृणाति यथावस्थितं शास्त्रार्थमिति गुरुः / धर्मोपदेशादितप्रत्ययः / गुमगुमेतिशब्दं कृतवति, "महुकरिभ्रमरगणगुणगुमगुमाइयं"। दातरि, आ०म०प्र० सम्यग्ज्ञानक्रियायुक्ते सम्यग्धर्मशास्त्रार्थदेशके, रा०ा औ०। मधुरं शब्दं कुर्वति, कल्प०३ क्षण! यदाह-"धर्मज्ञोधर्मकर्ताच, सदाधर्मपरायणः / सत्त्वेभ्यो धर्मशास्त्रार्थगुम्भ पुं०न०(गुल्म) ह्रस्वस्कन्धबहुकाण्डपत्रपुष्पफलोपेते, जी०३ प्रति। देशको गुरुरुच्यते" ॥१॥ध०२ अधिo| अष्टा पञ्चा०ा गौरवाहे, उत्त०१ लतासमूहे, विशे० / वनस्पतिभेदे, जी००३ प्रति / गुल्मानि तु अन धर्माचार्य, पञ्चा०१ विव०। उत्त०१ प्रव०ा नि०चू० सम्यग्गगुरुनवमालिकावासन्तिकासेरयककोरियकक्कोरिटङ्कबन्धुजीवकवा- चरणपर्युपासनाऽविकलतया यथावस्थिततत्त्ववेदितरि, पिं०। "गुर्वायत्ता रणकरवीरसिन्दुवारविचकिलजातियूथिकादयः / आचा०१ श्रु०१ अ०५ यस्मात्, शास्त्रारम्भा भवन्ति सर्वेऽपि / तस्माद्वाराधनपरेण उ०। ज्ञा०। औ०। प्रज्ञा० भ० ज०। रा०ा जी०। हितकाङ्किणा भाव्यम्" // 1 // आ०म०प्र०। अनु० ध०र०ा "माणुस्सं एतदेव सूत्रकृदाह उत्तमो धम्मो, गुरुनाणाइसंजुओ'। ध०र०) से किं तं गुम्मा? गुम्मा अणेगविहा पण्णत्ता / तं जहा गुरुगुणयुक्त एव गुरु:"सेरियए णोमालिय, कोरंटय वंधुजीवग मणोजे / गुरुगुणरहिओ वि इहं, दट्ठव्वो मूलगुणविउत्तो जो। वीयय वाण कणवीर, कुन्जय तह सिंधुवारे य ||1|| ण उ गुणमेत्तविहीणो, ति चंडरुद्दो उदाहरणं // 3 // जाई मोग्गर तह जू-हिया य तह मल्लिया य वासंती। गुरुगुणरहितोऽपि, अपिशब्दोऽत्र पुन:शब्दार्थः / ततश्च वत्थुल कत्थुल सेवा-लगत्थ मगदंतिया चेव // 2 // गुरुगुणरहितो गुरुर्न भवति / गुरुगुणरहितः पुनः, इह गुरुकु