SearchBrowseAboutContactDonate
Page Preview
Page 937
Loading...
Download File
Download File
Page Text
________________ गुण 613 - अभिधानराजेन्द्रः - भाग 3 गुणट्ठाण (अस्तिस्वभाव इति) अत्रेति गुणप्रस्तावनायां प्रथममस्तिस्वभावस्तु मया कथिता इत्यर्थः।।१८॥ द्रव्या०१३ अध्या०। विविधार्थसम्वादरूपे एष स्वरूपेण निजकीयरूपेण अर्थरूपता द्रव्ययाथात्म्यं स्वद्रव्यस्वक्षेत्र- प्रामाण्यहेती, स०। गुण्यन्ते संख्यायन्ते इति गुणा: / पिण्डशुध्यादिषु, स्वकालस्वभावैश्च भावरूपता एव ज्ञेया, कस्मात्? (स्वभावपरभावा- विशे०। अंशे, अनु० गुण्यते संख्यायते इति गुणः / अनु०। "गुणकारके भ्यामस्तिनास्तित्वकीर्तमात्) यथा स्वभावेन अस्तित्वं स्वभावोऽस्ति, त्ति गुणं एक्कारसं" पा०। (मूलगुणा उत्तरगुणाश्च लेशतः कविलेन तथैव परभावेन नास्तित्वं स्वभावोऽप्यऽस्ति,ततोऽत्र ततो चारणामुपदेशे दीयमाने कपिल' शब्दे तृतीयभागे 360 पवृष्ठे दर्शिताः) अस्तिस्वभावः कारणी वर्त्तते, कथंत्तत्? अस्तिस्वभावो हि तत्र गुणओ अव्य०(गुणतस्) कार्य्यत इत्यर्थे, भ०२ श०१० उ०। निजरूपेण भावरूपताऽस्ति, यथा परस्वभावेन नास्ति स्वभावानुभवनं, | गुणकर त्रि०(गुणकर) कर्मनिर्जरालक्षणोपकारकरणे, पञ्चा०५ विव०। तथा निजभावेन स्वभावानुभवनमपि जायते, अतउभयत्र गुणकरण न०(गुणकरण) योजनाकरणे,आ०चू०१ अ० गुणानां प्राप्ती, कार्यरूपोऽस्तिस्वभाव इति।।१३। (न चेदिति) चेद्यदि अस्तिस्वभावो आ०म०द्वि०) नाङ्गीक्रियते, परभावापेक्षया यथा नास्तित्वं तथा स्वभावापेक्षयाऽपि गुणकार त्रि०(गुणकार) अभ्यासराशौ, स००५४ सम०। नास्तित्वावलत्बने सति सर्वं जगदिदं प्रपश्यमानव्यतिकरमपि शून्य गुणकारय त्रि०(गुणकारक) येन गुणकेन गुण्यते तस्मिन्, विशे० / भवेत्। तस्मात् स्वद्रव्याऽपेक्षया अस्तिस्वभाव: सर्वथैवाङ्गी-करणीयः, नि००। परभावेन परद्रव्याद्यपेक्षयाऽपि नसस्तित्वस्वभावा-ऽप्यवश्यमङ्गीकर्तव्य गुणगणोघ पुं०(गुणगणौघ) गुणनिकरप्रवाहे, षे०१५ विव०। इत्यर्थः। तथा च परभावेनापि सतामस्तिस्वभावमङ्गीकुर्वतां सर्वस्परूपेण | गुणग्गाहिय त्रि०(गुणग्राहिक) गुणं गृह्णाति, गुण-ग्रह-णिनि-कप्रत्ययः / अस्तित्वे जायमाने च जगदेकरूपं भवेत्; तत्तु सकलशास्त्रव्यवहारवि गुणग्रहणशीले, पा० गुणानुरक्तेच। ध०३।अधि०। रुद्धमस्ति, तस्मात्परापेक्षया नास्तिस्वभाव एव समस्ति (द्रव्या०)। गुणचंद पुं०(गुणचन्द्र)साकेतेश्वरचन्दावतंसकराजस्य प्रियदर्शनायां (12) स्वमाना एव गुणा: जाते पुत्रे, आ०म०द्वि०। "मुणिचंदो राया गुणचंदो युवराया" आ०चू०१ अ० स्वनामख्याते मुनौ, पिं०। अन्योऽपि गुणचन्द्रनामा अनुपचरिता: स्वीय-भावास्ते तु गुणाः खलु। गणी वैक्रमीये 1136 वर्षे वज्रशाखायां चान्द्रकुले सुमतिवाचकस्य एकद्रव्याश्रिता गुणा:, पर्याया उभयाश्रिताः।।१७।। शिष्य आसीत्, तेन च मागध्यां महावीरचरित्रं रचितम् / जै०३०॥ एवं स्वभावोपगता गुणास्तु, शतमुखपुरे चन्द्रिकाभर्तरि श्रेष्ठिनि, सागरदत्तस्य श्रेष्ठिन: पुत्रे भेदेन सम्यक् कथिताश्च योग्याः / प्रिङ्गुलतिकापतौ, पिं०। अर्हत्क्रमात्मोजसमाश्रितानां, गुणजत्तिल्ल त्रि०(गुणयत्नवत्) गुणेषु यतमाने, बृ०१ उ०। गुणजोग पुं०(गुणजोग) क्षमादिगुणसंबन्धे, प्रश्न 1 सम्ब०द्वार। भव्यात्मनां ज्ञानगुणार्थमंत्र // 16 // गुणहाण न० (गुणस्थान) गुणा ज्ञानदर्शनचारित्ररूपाः जीवस्वभाव (अनुपचरितेति) अत्र दिगम्बरप्रस्तावना वर्तते, कुत्रापि स्वसमयेऽपि विशेषाः, तिष्ठन्ति गुणाअस्मिन्निति स्थानम्। गुणानामेवशुध्यशुद्धिप्रकउपस्कृता वर्तते, परं तु अत्र किमपि चिन्त्यं वर्तते, तेन तद् दूषणं पिकर्षकृतः स्वरूपभेदे, प्रव०६६ द्वार। कर्मा परमपदप्रासादशिखरानिराचिकीर्षुराह-अनुपचरिता उपचारवर्जिता ये निजकीयस्वभावा: ते रोहणसोपानकल्पे, कर्म०४ कर्म०। मिथ्यादृष्ट्यादिकेऽयोगिकेवलिगुणा:, गुणानां हि सहभावित्वादुपचारो न विद्यते / निष्कर्षस्त्वयम्- पर्यवसाने जीवानां स्वरूपभेदे, आ०चू००४ अ० दर्श०। पं०सं०) स्वभावो हि गुणपर्यायाभ्यां भिन्नो न स्यात्, तस्मात्योऽनुपचरितो भाव: कर्म स एव गुण इति, अथ यश्च उपचरित: सपर्याय: कथ्यते। अत एव विषयसूचीद्रव्याश्रिता गुणा:, उभयाश्रिता: पर्यायाः। तथोक्तमुत्तराध्ययने गाथाद्वारा (1) गुणस्थाननिर्वचतम्। "गुणाणमासओ दव्वं, एगदव्वस्सिया गुणा। लक्खणं पज्जवाणं तु, उभओ (2) गुणस्थानानि चतुर्दश। अस्सिया भवे ।६।"(उत्त०२८ अ०) इति ||17|| यदि (3) गुणस्थानान्तरम्। चस्वद्रव्यादिग्राहकेणास्ति स्वभावः, परद्रव्यादिग्राहकेण नास्ति (4) कायस्थितिः, कालमानम्। स्वभावः, इत्यादिस्वभावोपगता गुणा: स्वभावसहिता इत्युपगम्यते। (5) गुणस्थानानां जीवस्थानानि। तदोभयोरति द्रव्याश्र्चिकविषयत्वात् सप्तभङ्गयामाद्यद्वितीययोर्भङ्गयोः | (6) तेष्वेव जीस्थानेषु गुणस्थानप्रकटनम्। द्रव्यार्थिकपर्यायार्थिकाश्रयेण प्रक्रिया भज्येतेत्याद्यत्र बहु विचाररणीयम्। | (7) गुणस्थानकेषु बन्धः। एवमनया रीत्या स्वभावा: स्वभावयुक्ता गुणाश्च भेदेन प्रकारकथनेन (8) गुणस्थानकेषुबन्धहेतवः। सम्यक् शास्त्रोक्तरीत्या कथिताः प्रकाशिताः, श्रीमद्वाचकमुख्य | (6) उदीरणास्थानानि गुणस्थानेषु। यशोविजयपाठकमतल्लिकारचितप्राकृतपाठदृष्टा लिखिता इत्यर्थः। (10) गुणस्थानकेषु भावा:। किमर्थमत्र कस्मै कार्याय कथिता:? इति प्रयोजन पदं, ज्ञानगुणार्थ, (11) मार्गणास्थानेषुगुणस्थाननानि केषाम्? अर्हतां वीतरागाणां क्रमाश्चरणास्त एवाम्भोजानि कमलानि | (12) गुणस्थानकेषुमार्गणास्थानानि। तत्र समाश्रितानां शरणीभूतानां भव्यात्मनां भव्यलोकानां ज्ञानगुणार्थं | (13) उपयोगा: /
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy