SearchBrowseAboutContactDonate
Page Preview
Page 924
Loading...
Download File
Download File
Page Text
________________ गिहिधम्म 100- अभिधानराजेन्द्रः - भाग 3 मीतिजुत्तिण्ण वितस्सस्सं॥१॥" यथेति दृष्टान्तार्थः, बीजानि शाल्यादीनि विशुद्धायां सूत्रार्थः / उक्तो गृहिभाजनदोषः। तदभिधानारूचतुईस्थानविधिः / अनुपहतायां भुवि पृथिव्यां विधिनोप्तानि सन्ति प्रायोग्रहणादकस्मादेव दश०६अ। पक्वं तथा भव्यत्वे क्वचिन्मरुदेव्यादावनभावेऽपि न विरोध इति॥१६॥ | गिहिमत्त न०(गृह्यमत्र) घटीकरकादिके, नि०चू०१२ उा गृस्थभाजने धर्म०१ अधि०। सप्तक्षेत्रादिगृहिधर्मः। ध०१ अधि०ा पर्वकृत्ये, साम्प्रतं दश०३ अ० कांस्यपात्रादौ सूत्र०१ श्रु०२ अ०२ उ०॥ तेषामेव पर्वादिकृत्वानि व्यक्त्या निदर्शयन्नाह-''एवं पर्वसु सर्वेषु, अत्र प्रायश्चित्तम्चतुर्मास्यां च हायने / जन्मन्यपि यथाशक्ति, स्वस्वसत्कर्मणां कृतिः जे भिक्खू गिहिमत्ते भुंजइ, मुंजंतं वा माइज्जइ||१४|| १५६।"ध० अधि०। अथ जन्मादिकृत्यानि। यथा-"चेइअ१ पडिम 2 गिहिमत्तो घंटिकरणादि, तत्थ जो असणादि जति, तस्स चउलहुं। पइट्ठा 3, सुआइपव्वावणा य 4 पयठवणा 5 / पुच्छपलेहणवायण 6, जे भिक्खू गिहिमत्ते, तसथावरजीवदेहाणि। पोसहसलाइ कारवणं // 1 // " धर्म०२ अधिo! श्राद्धविधै तु गृहनिर्मा भूजेज्जा असणादी, सो पावति आणमादीणि॥६७।। पणादीन्यपि कर्माणि जन्मकृत्येषु न्यस्तानि, परं तानि सामान्यगृहिधर्माधिकारीयाणीति तत्रैव लिखितानि, व्रतादीन्यति सो गिहमत्तो दुविधो-थावरजीवदेहनिप्पात्रो चा, तसजीवदेह निष्पन्नो वा। सेसं कंठं। पूर्व व्याख्यातत्वान्नाह लिखितानि,प्रतिमानुष्ठानं च विशेषत तेयइमेउपयोगित्वात्स्वतन्त्रमेवमूले वक्ष्यते, इति नात्रोक्तमिति। धर्म०२ अधिo गृहकृत्यकरणरूपे स्वीकलाभेदे, कल्प०७ क्षण / गृहस्थधर्म एव सवे विलोहपादं, तेसिं केवलिय पकभोगे य। श्रेयानित्यभिसन्धेर्देवा-तिथिदानादिरूपगृहस्थधर्मानुगते, तदनुसारिणां एते तसणिप्पन्ना, दारुगमनुवाइया इतरे॥६८|| च वचः-"गृहाथमसमो धर्मो, न भूतो न भविष्यति। तं पालयन्ति ये सुवन्न-रयत-तंव-कंसादीया सव्वे लोहपादा हत्थिदंतमाया, धीराः, क्लीबा: पाषण्डमाश्रिता:'"||१|| अनु०। महिसादिसिंगे वा कयं केवलियादि वा पक्कभोग, एतं सव्वं तसणिप्फणं गिहिमायण न०(गृहिभाजन) गृहस्थसम्बन्धिस्थालतिलकादिकांस्भा- (इतरं ति) थावरणिप्पणं तं दारुयतंबधडियं भन्नई, मणिमयं वा, एतेहिं जनादिके दश०६ अ० जीता व्या जो भुंजति, तेसु चउलहुं, आणादिया इमे दोसा। तत्र भोजनं निषिद्धम्-- पुट्विं पच्छाकम्मे, उस्सुक्कणिमजणे य छकाया। कंसेसु कंसपाएसु, कुंडमोएसु वा पुणो। आणणणयणपवाहण, दरभुत्ते हरिऍवोच्छेदो॥६॥ भुजंतोऽसणापाणाई आयारा परिभस्सई / / 51|| जेभद्दया गिही, ते पुव्वं चेव संजयट्ठा धेवेतुं छएजा, पंतो पच्छाकम्म के सेषु करोटकादिषु के सपात्रषु तिलकादिषु कुण्डमेदिषु करेति, जाय संजयाण भोजणवेला वा भुंजामो त्ति / उस्सुक्कणसुत्तेसु हस्तिपादाकारेषु मृन्मयादिषु भुजानोऽशनपानादितदन्यदोषरहितमपि संजएसु भुंजीहामो त्ति, पुणो णिमजणा निमज्जणोवदृणायमणेतु आचारात् श्रमणसंबन्धिनः परिभ्रश्यति अपेतीति सूत्रार्थः / / 51 / / छक्कायविराहणा आणिजंतं णिजंतंवा भिजेज्जा, अवहतं अन्नं पवहावेजा, कथमिति?,आह सावूण दा दरभुत्ते मग्गति, तत्थ अतस्स अंतरायदोसा, देंतस्स सीओदगसमारंभे, मत्तधो अणछडणे। सकजहाणी, साधूहि वा आणीतं हीरेजा पच्छजातणफलएसु अवहडेसु विराधणा वुत्ता सा इह गेहमत्ते भाणियव्या, सकजहाणी, एसु रुट्ठो भणेज जाई छन्नतिभूयाई, दिट्ठो तच्छ अंसजमो // 52 // मा पुणो संजयाणं देह त्ति वोच्छेदो, जम्हा एए दोसा तम्हा गिहिमत्ते ण अनन्तरोद्दिष्टभाजनेषु श्रमणा भोक्ष्यन्ते भूक्तं चैभिरिति भुंजियव्वं / नि०चू०१२ उ०) शीतोदकेनधावनं कुर्वन्ति, तदा शीतोदकसमारम्भे सचेतनोदकेन गिहिय पुं०(गृहिक) गृहस्थीभूते, व्य०२ उ० भाजनधावनारम्भे, तथा मात्रकधावनोज्झने कुण्डमोदादिषु गिहिलिंग न०(गृहिलिङ्ग) गृहस्थानां वेषे, वृ०१ उ०। क्षालनजलत्यागे, यानि क्षिप्यन्ते हिंस्यन् भूतान्वप्कायादीनि सोऽत्र गिहिवास पुं०(गृहिवास) अगारवासे, "गिहिवासे पोक्खे परिआए"। गृहिभाजनभोजने दृष्ट उपलब्धः केवलज्ञानभास्वता असंयमस्तस्य दश०१चू० भोक्तुरित सूत्रार्थः // 52 // गिहिवासमझन०(गृहिपाशमध्य) गृहिणां पाशकल्पानां पुत्र-कलत्रादीनां किञ्च मध्ये,“दुल्लहे खलु भोगी हीणधम्मे"दश,२चू० पच्छाकम्मं पुरे कम्मं, सिया तत्थन कप्पइ। गिहिसंकिलिट्ठ त्रि०(गृहिसंक्लिष्ट) गृहिसंबन्धिनां द्विपदचतुष्पद धान्यादीनां तृप्तिकरणप्रवृत्ते, प्रव०२ द्वार। एयमटुं न मुंजंति, निग्गंथा गिहिभायणे // 53 // गिहुत्तम न०(गृहोत्तम) गृहाणामुत्तमं गृहोत्तमम् / वरप्रासादे, स०। पश्चात्कर्म पुर:कर्म स्यात्तत्र कदाचित् भवेत् गृहिभाजनभोजने गिहेलुय पुं०(गृहेलुक)उम्बरे, नि०चू०१३ उ०। आचाला देहल्याम, वाचा पश्चात्पुरःकर्मभावस्तूक्तवदित्येके। अन्येतुभुञ्जन्तुतावत्सा-धवो वय गीइ स्त्री०(गीति) गै-क्तिन् / गाने, आ-छन्दाभेदे च, वाचा "ततो पश्चागोक्ष्याम इति पश्चात् कर्मव्यत्ययेन तुपुर:कर्मव्याचक्षते। एतचन ___ गीतिमिमां जगौ'' आव०१ अ०। कल्पते धर्मचारिणा, यत एवमत एतदर्थं पश्चात्कादिपरिहारार्थ न | गीतिजुत्तिण्ण त्रि०(गीतियुक्तिज्ञ) गीतिमर्मज्ञे, "गंधारे गीतिजुत्तिणवज्जभुञ्जन्ते निर्ग्रन्थाः। केति? आह-गृहिभाजने अनन्तरोदिते इति | वित्तिकलाहियं"। स्था०७ ठा।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy