________________ गिलाण 861 - अभिधानराजेन्द्रः - भाग 3 गिलाण वैद्यस्य वा द्रव्यस्य वा औषधादिलक्षणस्य असति यदि ग्लान इच्छति ततो नात्वा ग्लानमन्यं ग्रामं सर्व प्रयत्नेन प्रतिचरणं कर्तव्यमिति / गत ग्रामान्तरं गन्तुंतदा तस्योत्क्षेपश्चालना कर्तव्या, यदि रात्रौ भव्यं भवति चालनाद्वारम्। तदा पन्था: पूर्वमेव दृष्टः कर्तव्यः, आरक्षिकास्य पूर्वमेव वयं रात्रौ ग्लानं (33) अथ संक्रमणाद्वारमाहगृहीत्वा गडिष्याडो भवता चौराद्विशङ्कया न गृहीतव्या इति भणितिः सो निजई गिलाणो, अंतरसंमेलणाएँ संछोभो। कर्तव्या इति। अथास्या एव नियुक्तिगाथाया: पूर्वार्द्ध भावयति नेऊण अन्नगाम, सव्व पयत्तेण कायथ्वं / / चउपाया हि तिगिच्छा, इह विजा नत्थिन विय दव्वाई। एवमुत्क्षिप्य यं ग्राम स नागरग्लानो नीयते, ततो ग्रामादन्यो ग्लानो नगरमानीयमानोखस्ति, तेषामुभयेषामपि साधूनामन्तरा अपान्तराले अमुगत्थ अस्थि दोन्नि वि, जइ इच्छिसि तत्थ वचामो॥ संमिलना, ततः परस्परं वन्दनं कृत्वा निराबाधं दृष्ट्वा ग्रानयोः संछेभं' क्वापि क्षेत्रे वैद्य औषधानिवान सन्ति, ततो ग्लानां प्रतिचरका व्रवीरन् संक्रामणं कुर्वन्ति-नागराग्रामीणग्लानं,ग्रामीणास्तु नागरग्लानमित्युक्तं चिकित्सा चतुष्पादा भवति, परमिह वैद्या न सन्ति, नापि च द्रव्याणि भवति। नीत्वा चान्य ग्राम नगरं वा सर्व प्रयत्नेन प्रतिचरणसुभयैरपि औषधादीनि अत्र सन्ति, अमुकम्र ग्रामे नगरे या द्वे अपि विद्यते, अतो / कर्तव्यम्। यदि त्वमिच्छसि ततस्तत्र व्रजाम इति ग्लानः प्रतिभणितः। किं पुनरभिधाय तेग्लानसंक्रामणां कुर्वन्तीत्युच्यतेकिं काहिइ मे विजो, भत्ताइअकारयं इहं मज्झं। जारिस दय्वे इच्छह, अम्हे मुत्तूण ताण लब्भिहिह। तुम्भे वि किलेसेमि य, अमुगत्थमहं हरह खिप्पं // इयरे वि भणंतेवं, निवत्तिमो नेह अतरंतो॥ आर्य ! यदि नाम अत्र वैद्यो भवति ततः किं ममासौ करिष्यति, यतो नागरा ग्रामेयकान् बुवते यादृशानि तिक्तकटुकादीनि द्रव्याणि भक्तादीनां न कारको ममेह विद्यते, तस्मिश्चाकारके युष्मानपि मुधैव ग्लानार्थमिच्छथ, तानितादृशाानि अस्मान् मुक्त्वा विना न लप्स्यध्वे। परिक्लेशयामि, ततो माममुकत्र ग्राते नगरे वा क्षिप्रमपहरत नयत, येन इतरेऽपि ग्रामेयका नागरान् एवं भणन्ति-यूयमस्माभिर्विना दुग्धादीनि मेतत्र भक्तादिकारकः स्यात् एवं डवाणोऽसोग्रामान्तरं प्रति चालयितव्यः। नलप्स्ध्वे। ततस्ते द्वये अपि परस्परमभिदधति-यद्येवं ततो निवर्तामहे, चालनायामेव कारणन्तरमाह यूयमडुमतरन्तं ग्लानं नयत, वयं युष्मादीयं नयाभ इति। साणुप्पगमिक्खडा, खीणे दुद्धाइयाण वा अट्ठा। एवं संक्रमणं कृत्वातत्र चग्रामे नगरे वा नीत्वा सर्वप्रयत्नेन प्रतिचारणा अभिंतरेतरा पुण, गोरससिंभुदयपित्तहा।। विधेया, न पुनर्निर्द्धर्मतयेत्थं चिन्तनीयं, भणनीयं वानागरंग्लानं, सानुप्रगे प्रत्यूषवेलायां लभ्यतेया भिक्षा सा सानुप्रगभिक्षा, देवा हुणे संपन्ना, जं मुक्का तस्स णं कयंतस्स / तदर्थ ग्रामं नयन्ति नगरे हि प्राय उत्सूरे भिक्षा लभ्यते, तावतीं च वेला सो हु अइतिक्खरोसो, अहिगं वावारणासीलो / / प्रतीक्षमानस्य ग्लानस्य कालामिक्रान्तभोजित्वेन जठराग्निमाद्यमुपजायते। अतः सानुप्रगे सवारमेव भिक्षा यद्ग्रामे लभ्यते तदर्थ ग्लानो तेणेव सीइया मो, विजीवियम्मि संदेहां। ग्राम नीयते। नगरे दुग्धादीनि दुर्लभगव्याणि क्षीणानि, अतस्तेषां समर्थाय पउणो विन एसऽम्हं, तं वि करिज्जान व करेजा।। आभ्यन्तरा नगरवास्तव्यसाधवो म्लानमन्तं नयन्ति, इतरे हुरवधारणे नूनं (णे) अस्माकं देवाः प्रसन्नाः, यद् मुक्ता वयं पुनामीणग्लानप्रतिचरकाः ग्लानस्य गोरसेन, सिभः श्लेष्मा, तस्योदयो तस्मात्कृतान्तात् / गाथायां पञ्चम्यर्थे षष्ठी। इह कुतान्तशब्देन जातः, पित्तं चाऽऽक्षुमितमितिपरिभाव्या तदुपशामकद्रव्याणामुत्पादनार्थ कृतनिष्पादितंबह्वयि कार्यमन्तंनयतीति व्युत्पत्त्या कृतघ्र उच्यते। यदाग्लाननगरं नयन्ति। कृतान्तो यमः, तत्तुल्यत्वादसावपि कृतान्तः अत एवाहस हि अथवा नागरग्लानचालनायामिदं कारणम् अतितीक्ष्णरोषः पुनः पुना रोषणशीलो, दीर्घरोषी चेत्यर्थः। अधिकमत्यर्थ परिहीणं तं दव्वं, चमढज्जंतं तु अन्नमन्नेहिं। व्यापारणशील:, कृताकृतेषु कार्येषु भूयो नियुङ्क्ते। यद्वा-तेनेव ग्लानेन कालाइक्कंते उय, वाहीपरिवड्डिओ तस्स॥ सीदिता: खेदं प्रापिता वयमतो अस्य कर्तुं न शक्नुमः। अथवा एतस्यापि अन्यान्यग्लानसङ्घाटकैः स्थापनाकुलेषु चमढमानं सत्परिक्षीणं तद्रव्य जीवने संदेहः, ततः किं निरर्थकमात्मानं परिक्लेशयामः / प्रगुणीभूतोऽपि ग्लानप्रायोग्यम्, अथवा वैद्येन ग्लानस्योपदिष्टम् - सवारमेव भवता चैष नास्माकं भविष्यति, तदप्यन्यदीस्यकुर्याद्वा, नवा, अतो वयमपि भोक्तव्यं, तदानीं च नगरे न लभ्यते, इतस्तेन कालातिक्रान्ते नकुर्महे / एवामादीनि बुवाणानां तेषां निर्धर्माणामाचार्येण शिक्षा दातव्या, ऽतरन्तरस्य व्याधिः सुष्ठतरं परिवर्धितः। न तूपेक्षा विधेया। एवमादीनि कारणानि विज्ञाय ते परस्परं भणन्ति यत आहउक्खिप्पिऊ गिलाणे ,अन्नं गामं च तं तु नेहामो। जो उ उवेहिं कुजा, आयरिओ केणई पमादेणं / नेऊण अन्नगाम, सट पयत्तेण कायव्वं / / आरोवणा उतस्सा, कायव्वा पुव्वनिद्दिट्ठा।। उत्क्षिप्यतां ग्लानो, यतस्तमन्यग्रामं नेष्याम इत्येकवाक्यतया यस्तुय: पुनराखर्यः केनापि प्रमादेन प्रमजः सन्नुपेक्षांकुर्यात् तस्यारोपणा निश्चित्य सवारमेव निर्गन्तव्यं, यतः प्रत्यूषसि शीतलायां वेलायां निर्दिष्टा, कर्त्तव्याश्चत्वारो गुरव इत्यर्थः। नीयमानो ग्लानो न परिताप्यते / किञ्च-"प्रत्युषसिहिता मार्गाः, (34) अथचेयमारोपणपरिहासहिताः स्त्रियः / दद्वीजं हि हितं क्षेत्र, हितं सैन्यं सनायकम् // 1 // उवेहऽपीतियपरिता-वणमहयमुच्छकिच्छकालगए।