SearchBrowseAboutContactDonate
Page Preview
Page 896
Loading...
Download File
Download File
Page Text
________________ गावी 872 - अभिधानराजेन्द्रः - भाग 3 गाहा 'अणणुओग' शब्दे प्रथमभागे 285 पृष्ठे उक्तः) 'गावीयो हरियाओ" | गाहा स्त्री०(गाथा) गाथ अ टाप् संस्कृतेतरभाथानिबद्धा-यामार्यायाम, आ०म००। "खारीणियाओ गावीओ" आचा०२ श्रु०१ अ०४ उ०) जं०२ वक्ष०ा तल्लक्षणञ्चगास पुं०(ग्रास) ग्रसु अदने / ग्रसनं ग्रासः। कवलप्रक्षेपे, ग्रस्यत इति च "विषमाक्षरपादं वा, पादैरसमंदशधर्मवत्। ग्रासः। कवले, विशेष तन्त्रेऽस्मिन्पदसिद्धं, गाथेति तत्यण्डितै यम्"। गासेसणा स्त्री०(ग्रापेषणा) "गासेसणाएसंथडे निवतिएपेहाए' गासार्थ दशधर्मवदितिक्वचिद्रसादौ निपतति, आचा०२ श्रु०१ अ०६ उ०। "दश धर्म न जानन्ति, धुतराष्ट्र ! निबोधत। गाहपुं०(गाध) उद्वेधे, स्था०१० ठा०। स्ताघे, स्था०४ ठा० उ०। ग्राह पुं० ग्राहो ग्रहणम्। गृहीतौ, नि०चू०१ उ०। आदाने, हस्तव्यापारे, मत्तः प्रमत्त उन्मतः,श्रान्तः क्रुद्धो बुभुक्षितः। वाच०। सर्पग्राहके गारुडिकादौ, बृ०१ उ०। तन्तुकजीवे जलजन्तुभेदे, त्वरमाणश्च भीरुश्च, लुब्धः कामी च ते दश" उत्त०३६ अ० प्रश्न तथा सूत्रम् "से किं तं गाहा? गाह पञ्चविहा इति गृह्यते, उत्त००३६ अ० स्थान पण्णत्ता / तं जहा-देली बढगा मट्ठया पुलगा सामागारा। रोतं गाहा।" "यच्छन्दो नोक्तमत्र, गाथति तत्सूरिभिः प्रोक्तम्” इति च / ग०१ प्रज्ञा०१ पद। जा अधि०। भा गाहक पुं०(ग्राहक) ग्रह ण्वुल्श्येनपक्षिणि, विषर्वद्ये च / ग्रहीतरि, त्रिका "लक्ष्मैतत्सप्त गणा, गोपेता भवति नेह विषमे जः। क्षापके, लिङ्गेन्द्रियादौ, वाचला आचार्य, ग्रहयतीति व्युत्पतेः। शिष्ये च, षष्ठोऽयं न लघुर्वा, प्रथमेऽर्द्ध नियतमार्यायाः / / गृह्णातीति व्युत्पत्तेः / व्य०३ उ01 शिक्षयितरि गुरौ, उत्त०१ अ० अर्थपरिच्छेदकारिणि, वृ०१उ०। कथयितरि, आ० म० द्वि०। षष्ठे द्वितीयलात्परके न्ले, मुखलाच स यतिपदनियमः / गाहगसुद्ध न०(ग्राहकशुद्ध) ग्राहकशुध्या शुद्धेऽशनादिदाने, यत्र ग्रहीता चरमेऽर्द्ध पञ्चमके, तस्मादिह भवति षष्ठो ल:"||२|| चारित्रगुण युक्तः। विपा०२ श्रु०१ उ०॥ आयैव संस्कृतेतरभाषासु गाथासंज्ञेति॥ गाहगगिरा स्त्री०(ग्राहकगिर) ग्राहयतीति ग्राहिका, सा चासौगीश्च निक्षेप: ग्राहकगी। आ०म०द्वि०। अर्थपरिच्छेददकारिण्या भगवद्वाचि, बृ०१ उ०। णाम ठवणा गाहा, दव्वग्गाहा य भावगाहाय। आ०कo पोत्थग-पत्तग-लिहिया, सो होई दव्वगाहाओ॥१३६॥ गाहण न०(ग्राहण) ग्राहयतीति ग्राहणम् / ग्राह्यते शिष्य एतदिति (णामं ठवणेत्यादि) तत्र गाथाया नामादिकश्चतुर्दा निक्षेपः / तत्रापि बाहुलकात्कर्मण्यनट्, ग्राहणम्। आचारादिसूत्रे, व्य०३ उ०। प्रतिपाद्यस्य नामस्थापने क्षुण्णणत्वादनादृत्य द्रव्यगाथामाह--(सू०१ श्रु०१६ अ०।) विवक्षितार्थप्रतीतिजनके वचास, प्रश्न०२ संब० द्वार / आदापने, आगमतो, नोआगमतश्च / तत्र आगमतो ज्ञाता, तत्र चानुपयुक्तपं०भा० रोऽनुपयोगो द्रव्यमिति कृत्वा। नोआगतमतस्तुविधा-ज्ञशरीरद्रव्यगाथा, गाहण तवचरिमस्सा, गहणं चिय गाहणा होति। भव्यशरीरद्रव्यगाथा, ताभ्यां विनिर्मुक्ताच। "सत्तट्ठ गुरु विसमा, सेहया किह पुण चरित्तगहणं, होअहि मन्नति इमेहिं तु / / ताण छाटणहजलया। गाहाए पच्छद्धे, भेओ छट्ठो त्ति इक्ककलो'॥१॥ इत्यादिलक्षणलक्षिता पत्रपुस्तकादिन्यस्तेति। सूत्र०१ श्रु०१ अ०१ उ०। वेरग्गेणं अहवा, मिच्छत्तो होइ संमत्तं / तत्र ज्ञशरीरभव्यशरीरव्यतिरिक्ता द्रव्यगाथा पत्रकपुस्तकादिन्यस्ता। संमत्ताउ चरित्तं, अहवा होजा इमेहिं गहणं तु॥ तद्यथा--"जयतिणवणलिणकुवलय-वियसियसरवत्तपत्त-लदलच्छो। सवणो णाणविणाणे, एमादी गाहण चरित्ते य। वीरोगयंदमयगल-सुललियगयविक्कमो भगवं"||१|| अथ चेवमव गाथा अहवा वी उवएसो, एगहें होति गाहणा यत्ति। षोडशाध्ययनरूपा पत्रकपुस्तकन्यस्ता द्रव्यगाथति। भावगाथामधिकृत्याऽऽहतह उवदिसति जहत्तं, चारित्तं गेण्हती सो तु॥ अविराहणम्मि य गुणो, दोसाय विराहणा चरित्तस्स। हों ति पुण भावगाहा, सागरुवओगभावणिप्पन्ना। महुराभिधाणजत्ता, तेण गाहा तिणं बिति||४|| तह गाहिजति जहत्तं, ओगाढो होति चारिते॥ (होति पुणेत्यादि)भावगाथा पुनरियं भवति / तद्यथा-योऽयौ णाणे य चेव तह दंसणे य जाति गहणेण संभूया। साकारोपयोगः क्षायोपशमिकभावनिष्पन्नो गाथां प्रतिव्यवस्थितः एयाति गाहंते, गाहणता वनिता एसा // पं०मा०। सा भावगाथेत्युच्यते, समस्तस्याऽपि च श्रुतस्य क्षयोपशमिकभावे चरित्रपतिपत्तिः ग्राहणा इति / चरित्रं प्रतिपत्तिविशुद्धं, कथं वा चरित्रं व्यवस्थितत्वात् / तत्र चानाकारोपयोगस्यासंभवादवमभिधियते भविष्यति ? (वेरग्गेण) वैराग्यतया शुद्धिर्भवति। एवमित्यवधारणे। एताः इति / पुनरपि तामेव विशिनष्टिमधुरं श्रतिपेशलमभिधानमुच्चारणं प्रतिपत्तयः / प्रतिपत्ति रितिव्याकरणं, प्रकारो वा० / पं०चूत। सूत्र० / यस्या: सा मधुराभिधानयुक्ता, गाथाछन्दसोपनिबद्धस्य प्राकृतस्य गाहणाकुसल पुं०(ग्राहणाकुशल) प्रतिपादनशक्तियुक्ते, ग०१अधि० स० मधुरत्वादित्य-भिप्राय: / गीयते पठ्यते मधुराक्षरप्रवृत्त्या, गायति हि वह्वीभिर्युक्तिभिः शिष्यान् बोधयति। आचा०१ अ०१ उ०। वा तामिति गाथा, यत एवमतस्तेन कारणेन गाथामिति तां बुवते;
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy