SearchBrowseAboutContactDonate
Page Preview
Page 893
Loading...
Download File
Download File
Page Text
________________ गामकंटक 866 - अभिधानराजेन्द्रः - भाग 3 गाडिय मन्दा ज्ञानावरणीयेनाऽवष्टब्धाः, तथा मोहेन मिथ्यादर्शनरूपोण प्रावृता | गाममारी स्त्री०(ग्राममारि) ग्रामे युगपद् रोगविशेषादिना बहुनां आच्छादिता: सन्तः षिङ्गप्रायाः साधुविद्वेषतया कुमार्गगा भवन्ति। तथा कालधर्मप्राप्ती, जी०३ प्रतिका चोक्तम्-'"एकं हि चक्षुरमलं सहजो विवेकस्तदरिद्भरेव सह संवसति गामरक्खय पुं०(ग्रामरक्षक) त्रिकचत्वरादिव्यवस्थितेषु ग्रामरक्षाकारिषु, द्वितीयम् / एतद् द्वयं भुवि न यस्य स तत्त्वतोऽन्धस्तस्याऽपमार्गचलने ___ आचा०१ श्रु० अ०२ उ01 खलु कोऽपराधः?" ||1||11|| सूत्र०३ अ०१ श्रु०१ उ०। गामरोग पुं (ग्रामरोग)ग्रामव्यापिनिरोगे, जं०२ वक्षा गामकंटकोपसग्ग पुं० (ग्रामकण्टकोपसर्ग) इन्द्रियग्राम-प्रतिकूलोपसर्गे, गामसठिय न०(ग्रामसंस्थित)ग्रामालम्बनत्वाद् ग्रामाकारे विभङ्गज्ञाने, भ०६ श०३३ उ०। भ०८ श०२ उ०। गामकुमारि स्त्री०(ग्रामकुमारि) ग्रामे कुमारका ग्रामकुमारकास्तेषामियं गामससरियग न०(ग्रामसंसार्यक) ग्रामे संसारणीये कथनीये, आचा०१ ग्रामकुमारिका / ग्रामबालक्रीडायाम, सूत्र०१ श्रु०१ अ०। श्रु०२ अ०५ उ० गामगोह (देशी) ग्रामप्रधाने, दे० ना०२ वर्ग। गामहण (देशी)ग्रामस्नाने, दे० ना०२ वर्ग। गामघायग पुं०(ग्रामघातक) ग्राममारके दुःपुरुष, प्रयन०३ आश्र० द्वार। गामाग पुं०(ग्रामाक) स्वनामख्याते सन्निवेशे, वत्र प्रतिमास्थितस्य वीस्स्य गामट्ठाण न०(ग्रामस्थान) उद्धसग्रामस्थाने, कल्प०५ क्षण! बिभेलको नाम यक्ष: पूजां कृतवान् / आ०म०द्विा आ०चूना गामणिद्धमण न०(ग्रामनिर्द्धमन) ग्रामसम्बन्धिनि जलनिर्गमे 'खाल' इति गामागर पुं०(ग्रामाकर)ग्रामा: करवन्तस्तेषु आकरा लोहाद्युत्पत्तिभूमयः। ग्रामस्थितलोहाद्युत्पत्तिभूमिषु, कल्प०। लोके प्रसिद्धे, कल्प०४ क्षण। गामागर-नरग खेड-कव्वड-मडंब-दोणमुह-पट्टणा-सम-संबाहगामणिमंतिय पुं०(ग्रामनिमन्त्रिक) परतीर्थिकविशेषे, सूत्र२ श्रु०७ अ०) सन्निवेसे॥ गामण न०(गामन) भूमौ सर्पणे, भ०११ श०११ उ०। (गामेत्यादि) ग्रामा: करवन्तः, अकारा: लोहाद्युत्पत्तिभूमयः, नगराणि गामणि पुं०(ग्रामणी) ग्रामसमूह नयति प्रेरयति स्वस्वकार्येषु नी-किप कररहितानि,खेटानि धूलिप्राकारोपेतानि, कर्बटानि कुनगराणि, णत्वम्।वाचा "किपः"||३५|| इति ईदन्तस्य हस्वो वा। प्रा०३ मडंबानि सर्वतोऽर्धयोजनात्परतो अवस्थितग्रामाणि, द्रोणमुखानि यत्र पाद। प्रधाने, ग्रामाध्यक्षे, नापिते, पुं० ग्रामं ग्रामधर्म नयति भोगिके, जलस्थलपथावुभावपि भवतः, पत्तनानि जलस्थलमार्गयोरन्यतरेण ग्रामेण मैथुनव्यापारेण नयति कालम्। बहुजनभोग्यायां स्त्रियाम, वेश्यायां भार्गेण युक्तानि, अश्रमस्तीर्थस्थानानि, तापसस्थानानि वा, संवाहा: नीलिकायां च / स्त्री०। विष्णौ, वाच० ग्रामप्रधाने, देवना०२ वर्ग। समभूमौ कृषि कृत्वा कृषीबला यत्र धान्यरक्षार्थ स्थापयन्ति, गामणी पुं०स्त्री०(ग्रामणी) गमणि शब्दार्थ, प्रा०३ पाद। संनिवेशाः सार्थकटकादीनां उत्तरणस्थनानि; एतेषां द्वन्द्वः, तेषु गामणीसुअ (देशी) ग्रामप्रधाने, दे००ना०२ वर्ग। तथा / कल्प०४ क्षण। गामधम्म पुं०(ग्रामधम्म) ग्रामा इन्द्रियग्रामाः, तेषां धर्मः स्वभावः / गामाणुग्गाम न०(ग्रामानुग्राम) एकस्माद् ग्रामादवधिभूतादुत्तरग्रामाइन्द्रियाणां यथास्वं विषयेषु प्रवर्तने, आचा०१ श्रु०५ अ०४ उ० णामनतिक्रमो ग्रामानुग्रामम् / ग्रामपरम्परायाम, एकग्रामाल्लघुषश्चाविषयोपभोगगते व्यापारे, आचा०२ श्रु०१ आ०३ उ०। ग्राम इन्द्रियग्रामो द्भावाभ्यां ग्रामोऽनुगामः / ग्रामश्च अनुग्रामश्च ग्रामानुग्रामम् / स्था०४ रूढेस्तद्धर्मः। विषयाभिलाषे, स्था०१० ठा०। शब्दादिषु कामगुणेषु, ठा०४ उ० ग्रामादनन्तरे ग्रामे, ध०३ अधि० / गच्छताग्रेऽनुकूले ग्रामे प्रश्न०४ आश्र० द्वार। मैथुने, "उत्तरमणुयाण आहिया गामधम्मा इह मे च / नि०चू०३ उ०1"गामानुगामं दूइज्जमाणे"ग्रामानुग्रामं द्रवन्एकस्माद् अणुस्सुर्य' सूत्र०१ श्रु०२ अ०२ उ०। आचा०। ग्रामा जनपदाश्रयस्तेषां ग्रामादनन्तरग्राममनुल्लङ्घयन्त्रित्यर्थः। रा०ा आचा०। औ०। ज्ञा०1 तेषु वा धर्मः समाचारो व्यवस्थेति ग्रामधर्मः / लौकिकधर्मभेदे, स च उत्त०। नि० भ०ा नि०चूला "गामाणुगामंरीयंत अणगारं अकिंचणं'। प्रतिग्रामं भिन्न इति। स्था०१० ठा० दशा उत्त०३ अ० गामद्ध पुं०(ग्रामाद्ध) ग्रामे उत्तरापथानां ग्रामस्य ग्रामार्द्ध इति संज्ञा / आह गामायार पुं०(ग्रामाचार)विषये, अ०म०प्र० "गामायारा विसया" चूर्णिकृत--''गामद्धेसु त्ति देसणतीछन्नउईगामेसु त्ति भणियं होइ आ०म०प्र० उत्तरावहाणं, एसा भणिइत्ति" वृ०१ उ०) गामारण्णप्पयारणिरथ त्रि०(ग्रामारण्यप्रचारनिरत) ग्रामारण्ययोः गामपह पुं०(ग्रामपथ) ग्राममार्ग, नि० चू०१२ उ०। प्रचारविषयनिरते, भ०७ श०६ उ०। गामपिंडोलग पुं०(ग्रामपिण्डोलक) भिक्षयोदरभरणार्थ ग्राममाश्रिते गामाडिवई पुं०(ग्रामाधिपति) भोगिके, बृ०४ उ०] तुन्दयरिमूजे, आचा०१ श्रु०८ अ०४ उ०॥ गामिय त्रि०(ग्रामिक)ग्रामधर्माश्रिते, आचा०१ श्रु०८ अ०२ उ० ग्रामहत्तरे, गामवह पुं०(ग्रामवध)६ त०। ग्रामावघाते, नि०चू०१६ उ०। नि०चू०२ उ०
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy