SearchBrowseAboutContactDonate
Page Preview
Page 872
Loading...
Download File
Download File
Page Text
________________ गयसुकुममाल ५४५-अमिधानराजेन्द्रः - भाग 3 यजुर्वेद-सामवेदा-थर्वणवेदानां साङ्गोपाङ्गानां सारको धारकः, पारग (अपुवकरणं ति)उष्टमगुणस्थानकम् (अणंते) इह यावत्करणादिदं इत्यादिवर्णको यावत्करणाद् दृश्यः / "वहुहिं" इत्यत्र बह्वीमि: दृश्यम्-"अणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुण्णे त्ति" सिद्धे कुब्जिकाभिः, यावत्करणावद् वामनकाभिः चेटिकाभिः परिक्षिप्ता इह यावत् करणात् "बुद्धे मुत्ते परिनिव्वुए त्ति" दृश्यम्। (गीतं गंधवनिनाए इत्यादिवर्णको दृश्यः (जहा मेहो महोलियावच्छं ति) यथा प्रथमे ज्ञाते त्ति) गीतं सामान्यं, गन्धर्व तु मुदङ्गादिनाद संमिश्रा मिति / मेधकुमारो मालां पिधयत्युरस्येवमयमपि, केवलं तत्र मात्रा तं (भडचडगपहगरवंदपरिक्खित्ते) भटानां ये चटकरप्रकरा विस्तारवप्रतीदमुक्तम्, एतास्तव भार्याः सदृग्वयस्यः सदृशराजकुलेभ्यः त्समूहास्तेषां यद्वन्दं तेन परिक्षिप्तः (पहा रथगमणाए त्ति) गमनाय तावदेताभिः सार्द्ध विषययसुखमित्यादि तदिह न वक्तव्यम् संप्रधारितवानित्यर्थः। (जुण्णं) इह यावत् करणात् (जराजज्जरियदेह अपरिणीतत्वात् / तस्य कियद् वक्तव्यं हि (जाव वट्टियकुल त्ति) त्वं आउरं झुसियं) वुभुक्षितमित्यर्थः। 'पिवासियं दुव्वलं ति' द्रष्टव्यमिति। जातोऽस्माकमिष्टः पुत्रो नेच्छामस्त्वया वियोगं सोढुं, ततोऽतुलान् भुङ्गव (महइमहालयाउ त्ति) महन् महत इष्टिकाराशैः सकाशात् भोगान् यावद्रयं जीवाम इत्यत आरभ्य यावदस्मासु दिवं गतेसु (बहुकम्मनिज्जरत्थं साहिज्जे दिन्ने ति) प्रतितम् (ठितिभेएणं ति) परिणतवया: वर्द्धिते कुलवंशे तं कुकार्ये निरपेक्ष: सन् प्रव्रजिव्यतीति अरायुःक्षयेण भयादध्यवसानोपक्रमेणेत्यर्थः। (तन्नायमेयं अरहय ति) (खेलासवा) इह यावत्करणात् 'सुक्कासवा सोणियासवा' यावत् अवश्यं तदेवं ज्ञातं सामान्येन् एतद् गजसुकुमारमरणमर्हता जिनेन (सुयमेयं ति) विग्रहातव्य:। (आघवित्तए त्ति) आख्यातुं, भणितुमित्यर्थः। (निक्खमणं स्मृतं पूर्वकाले ज्ञातं सत् कथनावसरे समृतं भविष्यति, विज्ञातं विशेषतः जहा महाबलस्य त्ति) यथा भगवत्यां महाबलस्य निष्क्रमणं सोमिलेनैवभिप्रायेण कृतमेतदित्येवमिति शिटं कृष्णवासुदेवाय राज्याभिषेकशिविकारोहणादिपूर्वकमुक्तमेवभस्यापि वाच्याम् / प्रतिपादितं भविष्यतीति (सियपक्खिं सपडिदिसं ति) सितपक्ष किमित्याह (जाव मताणाएतहा जाव संजमइत्ति) तस्य प्रव्रजित्स किल समानपार्श्व सममेवेतरपार्श्वतया सप्रतिदिक् समानप्रतिदिक्तया भगवान्एपदिशति स्म "एवं देवाणुप्प्यिा! चिट्ठियव्वं निसीयव्वंकुयट्टियव्वं अन्यर्थमभिमुख इत्यर्थः। अभिमुखाममने हि परस्परं समावेव भुंजियव्वं भसियव्वं एवं उट्टाएउहाए पाणेहिं भूएहिं जीवेहिं सत्तेहिं संजमेणं दक्षिणवामपायोः भवतः। एवं विदिशावतीति "एवं खलुजंबू! समणेणं० संजमियव्वं अस्सिं च णं अढे नो पमायेव्वं, तए णं से गयसुयमाले जाव भगवया संपत्तेणं अट्ठमस्स अंगस्स अंतगडदसाणं तच्चस्स वयस्स अणगारेभगवत अरहंतअरिट्ठनमिस्सअंतिए इमं एयारूवं धम्मियं उवएयं अट्ठमस्स अज्झयणस्स अयमढे पण्णत्ते ति वेमीति' निगममनम्। सम्म पडिच्छए, पडिच्छमाणाए तह गच्छइ, तह चिट्ठइ, तहनिसीयइ, अन्त०२ वर्ग। संथाला आ०मा आ०चू०। आ०का तह कयट्टइ, तह जइ, तहभासइ, तह उहाएपाणेहिं / संजमेणं संजमइ गया स्त्री०(गदा) धातुपाषाणमयगोलकाग्रके लकुटविशेषे, स०। प्रश्नका त्ति जं चेव दिवसं पव्वइए'' इत्यादि गजसुकुमारमुनेः प्रतिमा- प्रहरणविशेषे, रा०ा ज्ञान वासुदेवादीनां कौमोदकी नाम गदा। प्रव०२१५ प्रतिपत्तिरभिधीयते, तत्यर्वज्ञेनाऽरिष्टनेमिना उपदिष्टत्वाद-विरुद्धम्, द्वार। पाटलवृक्षे, वाचा इतरथा प्रतिमाप्रतितपत्तावयं न्यायो यथा-"पडिवज्झइ ण्याओ गया स्त्री०। गयोगयाऽसुरो गयनृपो वा कारणत्वेनास्त्यस्या अच् / संघयणधिइजुओ महासुत्तो पडिमाओ भावियऽप्पासम गुरुणा अणुण्णओ पिण्डदानमुख्यतीर्थे, वाचा गच्छे चिय निम्माओ 5 जा पुव्वा दसभवे असंपुण्णे नवमस्स तइ बत्थु गयाणीय न०। कुञ्जरकटके, उत्त०१८ अ०। होइ जहण्णे सुयाभिगमो ति" (ईसिं पडभारगतेणं ति) ईषद् वनसेन, / गयाणुगामि (ण) त्रि०(गतानुगामिन) गतमनुगच्छति, दर्श०। यावत्तिकरणात् एतत् द्रष्टव्यम्-"वग्धारियपाणी" प्रलम्बभुज इत्यर्थः। गयादिओसरण न०(गजाद्यपसरण) प्रयत्नविशेषलक्षणे गजाश्वशिविका"अणिमिसणयणे सुक्खपोग्गलनिवद्धदिट्ठी"(सामिधेयस्स ति) समिति प्रभृतिभ्यो देवावग्रहगमनप्रवणेभ्योऽवरतरणे, पश्चा०१२ विव०। (समिहाओ त्ति) इन्धनभूय: काष्ठिका: (दब्भे त्ति) समूलान् दीन् गयारोहणसिक्खास्त्री०(गजारोहणशिक्षा)हस्त्यारोहणाभ्यासलक्षणे (कुसेति) दीग्राणीति (पत्तामोडयं च त्ति) शाखशाखशिखा- कलाभेदे, सा मोटितपत्राणि, देवताऽर्चनार्थीनीत्यर्थः। (अदिट्ठदोसपइयं ति)दृष्टो दोष: गयावाय त्रि०(गतापाय) अपायरहिते, निरपाये, षो०११ विव०॥ चौर्यादिः यस्याः सा तथा सा चासौ पतिता च जात्यादेबहिष्कृता इति गयाहर पुं०(गदाधर) कौमोदक्या गदाया धारके वासुदेवे, उत्त० दृष्टदोषपतिता, न तथेत्यदृष्टदोषपतिता / अथा वा न दृष्टदोषे ११अ० एतत्यदृष्टदोषपतिती (कासलवत्तिणि ति) काले भोगकाले यौवने वर्तत गर पुं०(गर) गरयत्याहारं स्तम्भयति कार्मणं वा गरः / ओध० इति कालवर्तिनी (विप्पजहित्ता) विग्रहाय (फुल्लियकिंसुयसमाणेति) कुद्रव्यसंयोगजे विषविशेषे,यो०बि० "अणेगाणं उवविसदध्वाणं णिगरो विकसितपलासकुसुमसमान्, रक्तानित्यर्थः। खादिराङ्गारान् अकालघायगो गरो भणति' नि०यू०१ उ०! अनुष्ठानभेदे, द्वा०। खदिरदारुविकारभूतानङ्गारान् (कभल्लेणं ति) 'कप्प्उज्झला' इत्यत्र दिव्याभोगाऽभिलाषेण, गर: कालान्तरे क्षयात्॥१२॥ यावत्करणात् बहव एकार्था:, विपुलास्तीवा:, चण्डा प्रगाढाः / 'बढी दिव्यभोगस्याभिलाष: ऐहिकभोगनिरपेक्षस्य सतः स्वर्गसुकर्कशा इत्येवं लक्षणा द्रष्टव्याः / (अप्पादुस्समाणे त्ति) अप्रद्विषन्, खवाञ्छालक्षणः, तेनानुष्ठानं गर उच्यते, कालान्तरे भवान्तप्रद्वेषमगच्छन्नित्यर्थः / (कम्मरयविकिरणकर) कर्मरजोवियोजकम् | रलक्षणे क्षयाद्रोगात् पुण्यनाशे नाऽनर्थसंपादनात् / गरो हि
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy