SearchBrowseAboutContactDonate
Page Preview
Page 853
Loading...
Download File
Download File
Page Text
________________ गणिसंपया 826 - अमिधानराजेन्द्रः - भाग 3 गद्दह ग्यं भवति, न वेति कालं विदाय किमयं कालस्तथा विधोग्रतपकरणाय श्रु०१६ अ०। औ० भ०। युक्तो भावति, न वेति / अथवा इदमिदानी कर्त्तव्यमित्वेयं वस्तु गणेस पुं०(गणेश) द्विपास्ये लम्बोदरदेवे, वाचा गणधरे च / जीता बालग्लानदुर्बलक्षपकाचार्योपाध्यायराजर्षिवृषभगीतार्थादि विदाय ___ "निष्प्रत्यूह प्रणिदधे भवनीतनयानहम् / सर्वानपि गणाध्यक्षातथाविधाऽऽदेशदानाहारोपधिशय्यादि यथोचितप्रयोक्ता भवति, नक्षामोदरसङ्गतान्"|१|| इत्यत्र भवानीतनयानुमासुतान् संसारे एवंविधज्ञानयुक्तो यथोचितकार्येषु प्रवर्तमानो न गणस्य द्वेष्यो भवतीति आनीतशास्त्रान् वा गणाध्यक्षान् गणपतिदेवान् गणधराँश्च 4 / 'सेत्तं' इत्यादि पूर्ववत् / अधुना प्रयोगमतिसंपत्समन्वितस्यैव अक्षामोदरसङ्ग तान् लम्बोदरान आत्मानदरसं प्राप्तान् वेति संग्रहपरिज्ञाकौशल्यं भवति, अतस्तान्येव प्रश्नयितुमाह-(से किं तं) श्लिष्टार्थप्रतीते: / जीता इत्यादि व्याख्यातार्थम् / सूरिराह संग्रह परिज्ञा चतुर्विधा प्रज्ञप्ता।। गतकिलेस त्रि०(गतक्लेश) गतसमस्तरागादिक्लेशे, चं०प्र०१ पाहु०। तद्यथाबहुजनप्रायोग्यतया वर्षावासेषु क्षेत्र प्रतिलेखयिता भवति 1 / गति स्त्री०(गति) चूलिकापैशाचिके गस्य कः प्राप्तः "नादियुज्योरबहुजनप्रायोग्यतया प्रतिहारदादेरवगृहीता भवति / काले कालं न्येषाम्"।४।३२७। इति न भवति / प्रा०४ पाद / गमने, प्रश्न०४ संमानयिता भवति३ / यथागुरु संपूजायिता भवति 4 / तत्र बहवो जना संब० द्वार नामकर्मोदयसंपाद्ये जीवपर्याये, प्रश्न०५ आश्र0 द्वार। बहुजनाः प्रस्तावात् साधवः, अथवा बहुसंख्याको जनो जातावे- | गत्त पुं०(गत)श्वभ्रे, भ०१५ श०१ उ०। ईशायाम्, पङ्केच। देवना००२वर्ग। कवचनम्, तत्रापि स एवार्थः, तस्य प्रायोग्यं योग्यमिति, तस्य भावो गात्र न०। अङ्गे, प्रश्न०३ आश्रद्वार / शरीरे, उत्त०१६ अ० / जीवा० / बहुजनप्रायोग्यता, तया करणभूतयेति। (वासावासासु त्ति) वर्षासु वर्षासु औ०। 'गत्ततालुक्खए' इव / प्रज्ञा०१७ पद। वर्षाकाले वर्षा वृष्टिवर्षा वर्षासु वा आवासोऽवस्थानं वर्षावासस्तस्मिन्, / गत्तिगकारपविभत्ति न०(गतिगकारप्रविभक्ति) गकाराकृत्यभिनयात्मके स्त्रीत्वं प्राकृतत्वात् / क्षेत्रं बालवृद्धदुर्बलग्लानक्षपकाचार्यादीनां नाट्यभेदे, रा०। तथायोगवाहिनामितरेषां वाऽऽहारादिगुणोपेतंबुहत्कल्पानुसारतो ज्ञेयम्, गहतोय पुं०(गर्दतोय) अभ्यन्तरपश्चिमाया: कृष्णराजेगे चन्द्राभे तत्प्रतिलेखययिता शेषकाले गयेषयिता भवति, तदप्रतिलेखने स्थितानां लोकान्तिकविमाने परिवसति लोकान्तिकदेवभेदे, स्था०८ ठा०ा प्रव०। पीठाहारादिसंकीर्णतादिदोषप्रसङ्गात्। ननु वर्षाग्रहणमिति किमर्थम् ? आ००म० ज्ञा०ा 'गद्दतोयतुसियाणं देवाणं सत्त देव देवसहस्सा शेषकालेऽपि तत्प्रतिलिख्यते एवेति चेत् / उच्यते-अन्यस्मिन् काले पण्णत्ता''। स्थ०७ ठा०। "गद्दतोयतुसियाणं देवाणं सत्तहत्तर देवसहअन्यत्रापि गम्यते, परं वर्षासु न तथेति तद्रहणम् 1 / तथा बहुजन- स्सपरिवारए पण्णत्ते''तत्र गर्दतोयानां तुषितानां च देवनामुभयपरिवारप्रायोग्यतया (पडिहारिए त्ति) प्रतिहारः प्रत्यर्पणं प्रयाजनमस्येति संख्यामीलनेन समसप्ततिदेवसहस्राणि परिवार: प्रज्ञप्रतनीति / प्रातिहारिक पीठमासनं पट्टकादिफलकमवष्टम्भनफलक कोष्ठविशेष:, स०७७ सम० शयनं वा,यत्र प्रसारितपादैः सुप्यते संस्तारको लघुतरशयनमेव, | गद्दभ पुं०स्त्री०(गर्दभ)रासभे, 'गधा इतिख्याते, स्त्रियां जातित्वात् डीप् / एतेषामवगृहीता भवति। इदमपि वर्षावासे एव, यतश्चतुर्मासक मध्ये एवं आ०का युवराजसचिवदीर्घपृष्टपुत्रे, बृ०१ उ०। ('जुवराज' शब्दे वृद्धसामाचारी दृश्यते, न्यूनोदरतादितःकरणं पर्युषणाकल्पकर्षणं विकृतेः वक्ष्यते) परित्यागो विशेषकारणमन्तरा पीठफलकादिसंस्तारकादानम् | गहमय पुं०(गर्दभक) 'गदइया' इतिख्यातेप्राणिनि, आधा०२ श्रु०३ अ०१ उच्चारादिमात्रक संग्रहणं लोचकरणं शैक्षप्रव्राजनं प्राग्गृहीतभस्मङगलादि- उाआ०म० उत्पलनामकेगन्धद्रव्ये,श्वेतकुमुदे, विडङ्गे चाना वाच०। परित्यजनमेतेषां तु ग्रहणं द्विगुणवर्षापग्रहोपकरणं धरणमित्यादि अत्रे गद्दमाल पुं०(गर्दभाल) वक्ष्यमाण "गद्दमालि' शब्दार्थे, भ०२ श०२ उ०। "कल्पाध्ययने' स्वयमेव वक्ष्यते सूत्रकारः, इति कृतं प्रसङ्गे नेति / गद्दभालि पुं०(गर्दभालि) स्वनामख्याते परिव्राजके, यच्छिष्य: स्कन्दक काले यथोचितप्रस्तावे एव स्वाध्यायोपधिसंमुत्पादनप्रत्युपेक्षणा- आसीत् भ०२ श०२ उ०। स्वनामख्यातेऽनगराप्रवरे, यदन्तिके ध्यापनभिक्षादिकरणात्मकम्, अनुष्ठानं, सं मानयिता स्वस्थाने काम्पिल्येश्वर: सेजयो नामाऽनगार: प्रक्वाज।ती०२५ कल्प। उत्त०। आदरकरणेन प्रतिपत्तिकभिवति 3 / तथा गुरुमिति येन गुरूणा | गहभिल्ल पुं०(गर्दभिल्ल)स्वनामख्याते उज्जयिनीनृपे, यो प्रवाजितो यस्य पार्श्वे वा पठितः तं गुरुं संपूजयिता इति स्वयमाचार्यत्वे हिसाध्वीव्रतभञ्जकत्वेन कालकाचार्येणोन्मूलितः। नि०चू०१० उ०। प्राप्तेऽपि मा एतेषां विनयहानिर्भवत्विति कृत्वा अभ्युत्थानवन्दन- पञ्चा०। ती०(गर्दभिल्लकथा तु "अधिगरण''शब्दे प्र०भागे 582 पृष्टे काहारोपधिपथिविश्रामणचरणसंवाहनाशुश्रूषादिभिर्विनयहेतुभिः सम्यग् कालकाचार्यप्रस्तावे निरूपिता) यथा भवति तथा पूजयिता भवति, न पुनः प्राप्तप्रतिष्ठस्तथा भवतीति | गद्दभी स्त्री०(गर्दभी) गर्द अभच् / गौरा-डीए / अग्निप्रकृतिके कीटभेदे, 4 / सेत्तमित्यादि निगमनवाक्यं व्यक्तार्थम् / दशा००४ अ०। गणिसंपद् स्वार्थे कः / गर्दभिका / रोगो, संज्ञायां कन् / अपराजितायाम्, यत्राभिधीयते तदध्ययनमपि तथैवोच्यत इति / आचारदशानां श्वेतकण्टकार्याम्, कटभ्यां च। गर्दभजातिस्त्रियाम् वाचला गर्दभीरूपचतुर्थेऽध्ययने,स्था०१० ठा० धारिण्यां गर्दभिल्लराजरक्षिकायां विद्यायाम, नि०चू०१० उ०। गणेत्तिया स्त्री०(गणेत्रिका) रुद्राक्षकृते कलापिकाभरणविशेषे,ज्ञा०१ गद्दह पुं०(गर्दभ) गद्दभ' शब्दार्थे, आ०क०
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy