SearchBrowseAboutContactDonate
Page Preview
Page 830
Loading...
Download File
Download File
Page Text
________________ गच्छवास 806 - अभिधानराजेन्द्रः - भाग 3 गच्छसारणा जाता किंतितओ सुहकामी, जिग्गयमित्ता विणस्संति॥१॥ एवं गच्छसमुहे, सारणमाईहि चोइआसंता। थिति तओ सुहकासी, मीणा व जहा विणस्संति॥२॥" सारणादिवियुक्तस्तु गच्छस्त्याज्य एव परमार्थतोऽगच्छत्वात्तस्य / धर्म०३ अधि०। ओघा पञ्चा०। गच्छे पुणवसंतस्स इमे गुणाभत्तो वासो रती धम्मे, अणायतणवजणं / णिग्गहो य कसायाणं, एवं धीराण सासणं // 361|| 'भत्तो वासो त्ति' / अस्य व्याख्याआयरियादीण भया, पच्छित्तभयाण सेवति अकर्ज। वेयावचऽज्झयणे सुसज्जते तदुपयोगेणं // 362|| पुव्वद्धं कंठ। 'रतीधम्मे' अस्य व्याख्या वेयावश्चपच्छद्धं; आयरिया ीणं वेयावश्यं करेति, 'अज्झयणं ति' सज्झायं करेति / 'तदुवओगण' सुत्तत्थोवओगेण वेयावञ्चज्झयणेसु रज्जति रतिं करेइ त्ति वुत्तं भवति / अहवा तदुवओगे अप्प्णा आयरियादीहिं य भण्णमाणो वेयावचज्झयणादिसु रज्जति। 'अणणायणवजण त्ति' अस्यव्याख्या एगो इत्थीगम्मो, तेणादिभया य अल्लियतगारे। कोहादी व उदिण्णे, परिणिचावेन्ति से अण्णे // 363 / / पुव्वद्धं कंठं "कसायणिग्गहो अस्य व्याख्या कोहादीपच्छद्धं: गच्छवासे वसंतस्य अण्णेय आयरियादि परिणिचावेंति सकसाए गच्छवासे वसंतेण एयं वीरसासणं, वरिसासणे वाजं भणियं तं आराहियं भवति। इमेय अण्णे गच्छवासे वसंतस्स गुणाणाणस्स होइ भागी, थिरयरओ दंसणे चरिते य। घण्णा आवकहाए, गुरुकुलवासं न मुंचुंति ! // 364|| कंठा।जम्हा गच्छवासे वसंतस्स एवमादी गुणा तम्हा णिक्कारणे संविग्गे अवि अन्नगणसंकमो ण कायव्वो। नि० चू०१७६ उ०। गछवासि (ण) त्रि०(गच्छवासिन्) गच्छप्रतिबद्धेषु साधुषु, वृ० उ० (तेषां प्रव्रज्यादिद्वारैसिकल्पप्ररूपणा'थविरकप्प' शब्दे वक्ष्यते) गच्छविहार पुं०(गच्छविहार) गच्छसामाचार्याम् व्य०१ उ०| गच्छ सइया स्वी०(गच्छशतिका)शतसङ्ख्यपुरुषपरिमाणेषु गच्छेषु० बृ०१ उ० गच्छसारणा स्त्री०(गच्छसारणा) गच्छपरिपालने, बृ०। अगीतार्थस्तदयोग्यः। (प्रलम्बग्रहणे प्रायश्चित्तमुपदयाह) अथ 'कस्स अगीयत्थेति' पदं व्याचिख्यासुराहकस्सेयं पच्छित्तं ?, गणिणो गच्छं असारविंतस्स। अहवा वि अगीयत्थस्स मिक्खुणो विसयलोलस्स / / शिष्यः प्रश्नयति--यदेतदन्यत्र ग्रहणादायनेकधा प्रायश्चित्तमुक्तं तत्कस्य भवति ? / सूरिराह-गणिन आचार्यस्य गच्छमसारयतः सतः, असारणा नाम अगवेषणा-कः कुत्र गतः?, को वा मामापृच्छ्य गतः?, को वाऽनापृच्छया?, यद्धा-प्रलम्बं गृहीत्या आगत्याऽऽलोचिते अन्येन वा निवेदिते यत्प्रायश्चित्तं न ददाति, दत्त्वा वा न कारयति, न वा नोदनादिना खरण्टयति, एषा सर्वाप्यसारणाऽभिधीयते। आह-किं कारणमाचार्यस्य षट्कायानविराधयतोऽपि प्रायश्चित्तम् ?, उच्यते-स्वसाधूनुत्पथे प्रवर्तमानानसारयन्नसौ गच्छस्य विराधनायां वर्त्तते। तथा चोक्तमिदमेव सहेतुकं बृहद्भष्यते-- "किं कारणं तु गणिणो, असारविंतस्स होइ पच्छित्तं? चिट्ठतियोण गणहरे, वेराहणाए सगच्छस्स। भण्णति खलुसजह गणी, विराहओ होति गच्छस्स। जह सरणमुवगयाणं, जीवियववरोवणं नरो कुणति। एवंसारणियाणं, आयरिओ असारओ गच्छे। किह सरणमुवगया पुण, पक्खे पक्खम्भि जं उवट्ठति। इच्छामिखमासमणो, क्तकितिकम्मे उजं अम्हे''। अत आचार्यस्य सर्वमेतत् प्रायश्चित्तम्अथवा यो भिक्षुरगीतार्थः, अपिशब्दाद् गीतार्थोऽपि, विषयलोलः सुस्वादुरसास्वादलम्पटो भूत्वा प्रलम्बानि गृह्णत तस्यैव प्रायश्चित्तम् अत्र चाचार्यविषया अष्टौ भङ्गा:-अगीतार्थ आचार्यो गच्छंन सारयति विषयलोलश्च / अगीतार्थ आचार्यो गच्छंन सारयति विषयनिःस्पृहश्च, इत्यादि। अत्र चान्तिमो भङ्गः शुद्धः, शेषाः सप्त परित्यक्तव्याः। देसो व सेवसग्गो, वसणी व जहा अजाणगनरिंदो। रजं विलुत्तसारं, जह तह गच्छो वि निस्सारो॥ भङ्गसप्तकवी आचार्यो देश इव सोपसर्गो, व्यसनी व, यथा अज्ञायकनरेन्द्रो परित्यज्यते तथा परित्याज्यः। यथा च राज्ञा अचिन्त्यमान राज्यं विलुप्तसारं भवति, तथा गच्छोऽप्याचार्येणासार्यतमाणो निस्सारी भवतीति परिहरणीय इति संग्रह गाथाऽक्षरार्थः। अथैनामेव विवरीषुः प्रथमतो "देसो व सोवग्गो" इति पदंव्याचष्टेऊणोदरिया य जहिं, असिवं च न तत्थ होइ गंतव्वं / तत्थ भवे न हि वासो, एमेव गणी असारणिओ। यत्र देशे अवमौदारिका, अशिवंच, उपलक्षणत्वादपरोऽप्युपद्रवो भवति तत्र गन्तव्यं न भवति / अथ यत्र देशे वसतामेवमौदर्यादिकमुत्पन्नं तत्र उत्पन्ने सति न वस्तव्यम् / एवमेव गणी आचार्यों असारणिको गच्छसारणाविकलो नाऽनुगन्तव्यः। अथ "वसणी व जहा अजाणगनरिदो ति" व्याख्यातिसत्तण्हं वसणाणं, अन्नयरजुतो न जाणई रजं / अंतेउरो व अत्थइ, कज्जाई सयं न सीलेइ॥ यथा सप्तानांव्यसनानामन्यतरेण व्यसनेन युतो राजा राज्यं पालयितुंन जानाति। यो वा शेषव्यसनैरनभिभूतोऽपि विषयलोलुपतथा नित्यमन्तःपुरे आस्ते, सोऽपि कार्याणि व्यवहाराादीनि स्वयमात्मना न शीलयति, भावलोक इत्युक्तं भवति। ततश्च यथेच्छमुद्वृत्तं खलाः प्रजाः संजायन्ते। एवमाचार्योऽप्यगीतार्थो वा सातगौरवादिव्यसनोपहततया यदि स्व
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy