SearchBrowseAboutContactDonate
Page Preview
Page 823
Loading...
Download File
Download File
Page Text
________________ गंधहत्थि(ण) ७६E-अभिधानराजेन्द्रः भाग-३ गंभीरपयत्थमणियमग्ग नामख्याते आचार्यभेदे, आह च गन्धहस्तीनिद्रादयः समधिगताया एव ___ वक्ष। 'दो गंधिलावई' / स्था० 2 ठा० 3 उ०। दर्शनलब्धेरुपपाते वर्तन्ते / कर्म०६ कर्मः / स महानाचार्यः, गंधिलावईकूड पुं० (गन्धिलावतीकूट) गन्धमादनवक्षस्कारपर्वतस्य आचाराङ्गादिषु पूर्वं तस्य वृत्तय आसन्, ततः शीलानाचार्येण वृत्तिः | तृतीये कूटे,जं०४ वक्षः। स्था०। गन्धिलावतीदीर्घवैताट्यपर्वतस्याऽष्टमे कृता / तथा च आचाराङ्गव्याख्योपक्रमे शीलाङ्गाचार्य एव-"शस्त्रपरि- कूटे च। स्था०६ ठा०। ज्ञाविवरण-मतिगहनं च गन्धहस्तिकृतम् ।तस्मात् सुखबोधार्थ, | गंधोदय न० (गन्धोदक) श्रीखण्डादिरसमिश्रेजले, औ०। कल्प ।ज्ञा० / गलाम्यहमञ्जसा सारम् " // 1 // आचा०१ श्रु०१ अ०१ उ०। सुगन्धवारिणि, कल्प ३क्षण। गंधहारग पुं० (गन्धहारक) म्लेच्छजातीयभेदे, तेषां देशे च / प्रश्न०१ | गंधोदगदाण न० (गन्धोदकदान) सुरभिजलवर्षणे, पञ्चा० 2 विव०॥ आश्र०द्वार / प्रज्ञा०। गंधोदगदाणाइ त्रि० (गन्धोदकदानादि) सद्गन्धद्रव्योन्मिश्रजलप्रभृतौ, गंधार पुं० (गांधार) "वायुः समुत्थितो नाभेः, कण्ठशीर्षसमाहतः / पञ्चा०८ विव०। नानागन्धावहः पुण्यो, गान्धारस्तेन हेतुना // 1 // " इति। तृतीये स्वरे, गंधोदनपुप्फवुटि स्त्री० (गन्धोदकपुष्पवृष्टि) तीर्थकरदानसमये जायमाने स्था०७ ठा० / अनु० / अपरविदेहे गन्धिलावतीगन्धमादनवक्ष- चतुर्थे दिव्ये, कल्प 7 क्षण। स्कारगिरिवरासन्नवैताळ्यपर्वते, स्वनामख्याते जनपदे, आ० चू०१०। / गप्पि अव्य० (गत्वा) गम्-क्त्वा / "एप्प्येप्पिण्वेव्येविणवः"1|| आ० म० / 'खन्धार' इति ख्याते भरतक्षेत्रीये जनपदभेदे, "इतो य 140 // इति अपभ्रंशे क्त्वाप्रत्ययस्य एप्पिरादेशः। ततो "गमेरेप्पिण्वेगंधारविसए सुपुरिसपुरं नयरं, तत्थ नग्गई राया " आचू० 4 अ० / प्प्योरेलुंग्वा" | 8 | 91 442 / इति एप्पिप्रत्ययस्यैकारस्य लोपः। आव० / उत्त० / वैताळ्ये पर्वते दक्षिणविद्याधरश्रेण्यां स्वनामख्याते गमनं कृत्वेत्यर्थे, "गंप्पिणु वाणारसिहि, नर अह उज्जेणिहिं गप्पि / मुआ निकाये, कल्प०७क्षण / श्रीवीरप्रतिमार्चनाऽऽगते नीरोगीभूते स्वनाम- परावहिं परम-पउ दिव्वं तरिइं म जम्पि" // प्रा० 4 पाद। ख्याते श्रावके, कल्प०६क्षण। आ० म०। संघा०। गंप्पिणु अव्य० (गत्वा) 'गंप्पि' शब्दार्थे / गंधारराय पुं० (गन्धारराज) गन्धारजनपदराजे नग्नजिति, जो चूअरुक्खं गंभीर न० (गम्भीर) अलब्धस्ताघे, जी० 3 प्रति० / औ० / गम्भीरं नाम तुमणाभिरामं, सो मंजरीपल्लवपुप्फचित्तं / रिद्धिं अरिद्धिं समुपेहियाणं, भनत्वादिदोषवर्जितं शेषजनेन च प्रायेणाऽलक्षणीयमध्यमभागं स्थानं, गंधारराया वि समिक्ख धर्म // 18 !आव० 4 अ० / नि० चू० / गम्भीरमस्ताघमितिवचनात् / व्य० 1 उ० / ज्ञा० / रोषतोषाद्यआ० क०। वस्थायामप्यलब्धमध्ये, ध०३ अधि० / रा०। जितेन्द्रिये, दर्श० / गंधारी स्त्री० (गान्धारी) सा चाऽरिष्टनेमेरन्तिके प्रव्रज्यां गृहीत्वा सिद्धा, रा०। अतुच्छस्वभावे, प्रव० 64 द्वार | ग0 / व्य० / स्था० / इत्यन्तकृद्दशासु पञ्चमे वर्ग तृतीयेऽध्ययने सूचितम् / अन्त० 5 वर्ग / सूक्ष्ममतिविषयभावाभिधायिनि, षो / विव० / दैन्यादिवत्त्वेऽपि गन्धारदेशोत्पन्नायां कृष्णाग्रमहिष्याम, अन्त०५ वर्ग / स्था०1 आ० कारणवशात् संवृताऽऽकारतया महति, स्था० 4 ठा० 4 उ० / ज्ञा० / क०। श्रीनेमिजिनस्य शासनदेव्याम्, श्रीनेमिजिनस्य गान्धारी देवी रा०। प्रति० / गम्भीरो नाम संयतीनां पुरुषाद्याचरणं दृष्ट्वाऽपि विपरिणामं श्वेतवर्णा हंसवाहना चतुर्भुजा वरदखङ्गयुतदक्षिणकरद्वया बीजपूरक- नयाति। बृ० 1 उ० / अलक्ष्यमाणहर्षदैन्यादिभावे,पञ्चा० 11 विव० / कुन्तकलितवामकरद्वया च / प्रव०२७ द्वार। महाविद्याभेदे, आ० चू०। अदर्शितरोषतोषशोकाविकारे, स० / विपुलचित्ते, पं० व० 1 द्वार / कल्प खेदसहे, आचा०१ श्रु०१अ०१ उ०। अप्रकाशे, दश०५ अ०१ उ०। गंधावइ पुं० (गन्धापातिन्) हरिवर्षे वृत्तवैताट्यपर्वते, स्था० 4 ठा०२ मेघशब्दवद् अतुच्छे स्वरे, ज्ञा०१ श्रु०१६ अ० / गम्भीरो नाम यतः उ०।"गंधावइवासी अरुणादेवी' स्था०२ ठा०३ उ०। (रम्यग्वर्षेऽस्य प्रतिशब्द उत्तिष्ठते। बृ०१ उ०। एकत्रिंशत्तमे ऋषभदेवनन्दने, कल्प 7 वृत्तवैताढ्यपर्वते 'रम्मग' शब्दे व्याख्या) क्षण। जम्बीरे, पद्मे च / वाच०। गंधावईवासि(ण) पुं० (गन्धावतीवासिन्) गन्धावतीवासिनि देवे, 'दो | गंभीरतर त्रि० (गम्भीरतर) गन्तुमत्यन्तमलब्धमध्ये, जीवा०१ अधि०। गंधावईवासी अरुणादेवा' स्था०२ ठा० 3 उ० / गम्भीरतरो मधुरः शब्दो यस्याः सा तथा / आ० म० प्र०। गंधियसाला स्त्री० (गन्धिकशाला) गन्धप्रधानशालायाम्, गन्धिकशाला गंभीरदरिसणिण त्रि० (गम्भीरदेशनीय) अलक्ष्यमाणाऽन्तर्वृत्तित्वेन शैण्डिकशाला अन्याऽपि च एवमादिका गन्धप्रधाना सा गन्धिकशा- दृश्यमानेषु, स०। लेत्युच्यते / व्य०६ उ01 गंभीरदेसणा स्त्री० (गम्भीरदर्शनीय) सूक्ष्मदेशनायाम्, परिणतेगम्भीरायाः गंधिल पुं० (गन्धिल) मन्दरस्य पश्चिमे शीतोदया उत्तरे चक्रवर्तिविजय- पूर्वदेशनापेक्षयाऽत्यन्तसूक्ष्माया आत्मास्तित्वं तद्वन्धमोक्षादिकाया क्षेत्रयुगले, "दो गंधिला" स्था० 2 ठा०३ उ० / "गंधिले विजय देशनाया योगो व्यापारः कार्यः / इदमुक्तं भवति-यः पूर्व साधारणगुणअवज्झा रायहाणी देवे वक्खारपव्वए" गन्धिले विजयेऽवध्या राजधानी प्रशंसादिरनेकधोपदेशः प्रोक्त आस्ते स यदा तदाचारककर्महासातिदेवो वक्षस्कारः। जं०४ वक्ष०। शयादङ्गाङ्गीभावलक्षणं परिणाममुपगतो भवति, तदा जीर्णे भोजनमिव गंधिलावई स्त्री० (गन्धिलावती) मन्दरस्य पश्चिमेन शीतोदाया महानद्या गम्भीरदेशनायामसौ देशनाहेऽवतार्यत इति / ध०१ अधि०। उत्तरेऽष्टानामन्तिमे चक्रवर्तिविजये, स्था०८ ठा०। "गन्धिलावईविजए | गंभीरपयत्थमणियमम्ग पुं० (गम्भीरपदार्थभणितमार्ग) बन्धमोक्षस्वतत्त्वअउज्झा रायहाणी' गन्धिलावतीविजयेऽयोध्या राजधानी। जं०४ | लक्षणे वचनपथे, पं०व०४ द्वार।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy