SearchBrowseAboutContactDonate
Page Preview
Page 810
Loading...
Download File
Download File
Page Text
________________ गंगा ७८६-अभिधानराजेन्द्रः भाग-३ गंगावत्त - स्ति। भणितंच-"कालम्मि अणाईए, जीवाणं विविहकम्मवसगाणं। तं भणिताश्च तेनैव सामन्तमन्त्रिणः-वदन्तु यथावृत्तं षष्टिसहस्त्रपुत्रमरणनत्थि संविहाणं, जं संसारे न संभवइ" / / 1 / / अहं सगरचक्रिणः व्यतिकरम्। तैरुक्तः सकलोऽपि तद्व्यतिकरः। प्रधानपुरुषैः सर्वैरपि राजा पुत्रवधव्यतिकरं कथयिष्यामि। सामन्तादिभिस्तद्वचः प्रतिपन्नम्। ततः धीरतां नीत उचितकृत्यं कृतवान्। अत्रान्तरेऽष्टापदासन्नवासिनो जनाः स द्विजो मृतं बालकं करे कृत्वा 'दृष्टोऽस्मि' इति वदन् सगरचक्रिगृहद्वारे प्रणतशिरस्काश्चक्रिणे एवं कथयन्ति यथा-देव ! यो युष्मदीयगतः। चक्रिणा तस्य विलापशब्दः श्रुतः। चक्रिणा स द्विज आकारितः। सुतैरष्टापदरक्षणार्थे गङ्गाप्रवाह आनीतः स आसन्नग्रामनगराण्युपद्रवान् केनदष्टोऽसि ? इति चक्रिणा पृष्टः, स प्राह देव ! एक एव मे सुतः सर्पण प्रसरतीति तं भवान् निवारयतु / देव ! अन्यस्य कस्यापि दष्टो मृतः, एतद्दुःखेनाहं विलपामीति / करुणासागर ! त्वमेनं जीवय / तन्निवारणशक्तिस्तिीति / चक्रिणा स्वपौत्रो भगीरथिर्भणितःवत्स ! अस्मिन्नवसरे तत्र मन्त्रिसामन्ताः प्रापिताः, प्राप्ताः, चक्रिणं प्रणम्य नागराजमनुज्ञाप्य दण्डरत्नेन गङ्गाप्रवाहं नय समुद्रम् / ततो उपविष्टाः / तदानीं चक्रिणा राजवैद्यमाकार्य उक्तम्-एनं निर्विषं कुरु। भगीरथिरष्टापदसमीपं गतः। अष्टमभक्तेन नागराज आराधितः सभागतो वैद्यैन तु चर्किसुतमारण श्रुतवता उक्तम-राजन्! यस्मिन् कुले कोऽपिन भणति-किं ते सम्पादयामि ?, प्रणामपूर्वं भगीरथिना भणितम्-तव मृतः तत्कुलाद्भस्म यद्यानयसि तदैनमहं जीवयामि / द्विजेन गृहे गृहे प्रसादेनामु गङ्गाप्रवाहम् उदधिं नयामि / अष्टापदासन्नलोकानां प्रश्नपूर्वकं भस्म मार्गितं, गृहमनुष्या स्वमातृपितृभ्रातृदुहितृप्रमुखकुटुम्ब- महानुपद्रवोऽस्तीति / नागराजेन भणितम्-'विगतभयस्त्वं कुरुष्व मरणान्याचख्युः / द्विजश्चक्रिसमीपेसमागत्य उवाच नास्ति वैद्योपदि- समीहितं, निवारयिष्याम्यहं भरतनिवासिनो नागान्' इति भणित्वा ष्टतादृशभस्मोपलब्धिः , सर्वगृहे कुटुम्बमनुष्यभरणसद्भावात्। यद्येवं तत् / नागराजः स्वस्थानं गतः। भगीरथिनापि कृता नागानां बलिकुसुमादिभिः किं स्वपुत्रं शोचसि ? सर्वसाधारणमिदं मरणम्। उक्तं च-"किं अत्थि पूजा / ततः प्रभृति लोको नागबलिं करोति / भगीरथिदण्डेन कोइ भुवणे, जस्स जायाइन्नेव पायाइं। नियकम्मपरिणईए, जम्मण- गङ्गाप्रवाहमाकर्षन् भजेश्च बहून् स्थलशैलप्रवाहान्, प्राप्तः पूर्वसमुद्र मरणाई संसारे" ||1|| ततो ब्राह्मण ! मा रुद्र, शोकं मुञ्च; आत्महितं तत्रावतारिता गगा / तत्र नागानां बलिपूजा विहिता। यत्र गङ्गा सागरे कार्य चिन्तय यावत् त्वमपि एवं मृत्युसिंहेन न कवलीक्रियसे / विप्रेण प्रवाहिता तत्र 'गङ्गासागर' तीर्थं जातम् / गङ्गा जहुना नीतेति 'जाहवी' भणितम्-देव! अहमपिजानाम्येवं,परंपुत्रमन्तरेण सम्प्रति मे कुलक्षयः / भगीरथिनीतेति 'भागीरथी' / भगीरथिस्तदा मिलितै गैः पूजितो तेनाऽहमतीव दुःखितः / त्वं तु दुःखिताऽनाथवत्सलोऽप्रतिहतप्रता- गतोऽयोध्या, पूजितश्चक्रिणा तुष्टन स्थापितः स्वराज्ये। उत्त०१८ अ० / पश्चासि, ततो मे देहि पुत्रजीवितदानेन मनुष्यभिक्षाम् / चक्रिणा आ० म०। गङ्गासंख्या-एका भारते, अष्ट मन्दरस्य पूर्वे शीताया महानद्या भणितम्-भद्र ! इदमशक्यप्रतीकारम् / उक्तश्च-"सीयन्ति उत्तरे, अष्ट च मन्दरस्य पश्चिमे शीतोदाया महानद्या दक्षिणे; इत्येवं सव्वसत्ताई,एत्थ न कम्मन्तिमन्ति तं ताइं / अदिट्ठपहरगम्मी, विहिम सप्तदश। स्था०८ ठा०। तदधिष्ठातृदेव्यांच।"ततो भरहो गंगओय वेइ, किं पौरसं कुणइ" ||1|| ततः परित्यज्य शोकं कुरु परलोकहितम्। मूर्ख पच्छा सेणावती उत्तरिल्लं गंगानिक्खुडओ य वेइ। भरहो गंगाए सद्धिं एव हृते नष्ट मृते करोतिशोकम्। विप्रेण भणितम्-महाराज ! सत्यमेतत्; वाससहस्सं भोगे भुंजइ" आ० म०प्र० / गोशालकमतेन कालप्रमण न कार्योऽन जनके न शोकः / ततस्त्वमपि मा कुर्याः शोकम्, भेदे। ('गोसालय' शब्दे व्याख्या) भ०। जी०॥ "गंगापुलिनवालुकीया असम्भावनीयं भवतःशोककारणंजातम। संभ्रान्तेन चक्रिणा पृष्टम-भो / अवदालो विदलनं "पादादिन्यासेऽधोगमनामिति भावस्तेन (सालिस) विप्र ! कीदृशं मम शोककारणं जातम् ? विप्रेण भणितम् देव ! तव इति सदृशकं मङ्गापुलिनवालुकावदालसदृशम्। जी०३ प्रति० / भ०। षष्टिसहस्त्राः पुत्राः कालं गताः / इदं श्रुत्वा चक्री वज्रप्रहाराहत इव गंगाकुंड न० (गङ्गाकुण्ड) गङ्गाप्रपाहृदे, जं० 4 वक्ष० / तानि च सप्तदश नष्टचेतनः सिंहासनान्निपतितोमूर्छितः सेवकैरुपचरितश्चामूच्र्छाऽवसाने | गङ्गावद्भावनीयानि / नवरं गङ्गाकुण्डानि नीलवर्द्वषधरपर्वतदक्षिण-- चशोकातुरमना मुत्कलकण्ठेन रुरोदा एवं विलापांश्चकारहा पुत्राः! हा नितम्बस्थितानि षष्टियोजनायामविष्कम्भाणि मध्यवर्तिगङ्गादेवीहृदयदयिताः ! हा बन्धुवल्लभाः ! हा शुभस्वभावाः ! हा विनीताः ! हा सभवनदीपानि त्रिदिक्सतोरणद्वाराणि येभ्यः / प्रत्येकं दक्षिणतोरणेन सकलगुनिधयः / कथं मामनाथं मुक्त्वा यूयं गता? युष्मद्विरहार्तस्य गङ्गा विनिर्गत्य विजयानि विभजन्त्यो भरतगङ्गावच्छीतामनुप्रविशन्तीति। मम दारुणं ददतः हा निर्दय पापविधे ! एकपदे चैव सर्वान् बालकान् स्था०८ ठा०। (एतच्च सूत्रतः 'कच्छ' शब्देऽस्मिन्नेव भागे 185 पृष्ठे संहरतस्तव किं पूर्णं जातं ? हा निष्ठुरहृदय ! त्वमसह्यसुतमरण दर्शितम्) दुःखसन्तप्तं किं न शतखण्ड भवसि ? एवं विलपंश्चक्री तेन विप्रेण गंगाकूड न० (गङ्गाकूट) क्षुद्रहिमवतः पञ्चमे कूटे, स्था० 2 ठा० 3 30 / भणित:-महाराज! त्वं मम माम्प्रत्येवम् उपदिष्टवान्, स्वयं च कथं शोकं जं०। ('कूड' शब्देऽस्मिन्नेव भागे 617 पृष्ठे तत्स्वरूपं दर्शितम्) गच्छसि ? इति / उक्तञ्च-"परवसणम्मि सुहेणं, संसारासायरं कहइ गंगाण्हाण न० (गङ्गास्नान) जाहवीमज्जने, वासु महारिसि एउ, भणइ लोओ। णियबन्धुजणविणासो, सव्वस्स वि चलइ धीरत्तं" ||1|| जइ सुइसत्थु पमाणु / मायहं चलण नवंताह, दिवि दिवि गंगाण्हाणु" एकपुत्रस्यापि मरणं दुःसहं, किं पुनः षष्टिसहस्त्रपुत्राणां ?, तथापि प्रा०४ पादे। सत्पुरुषा व्यसनं सहन्ति, पृथिव्येव वज्रनिपातं सहति नापर इति। | गंगादीव पुं० (गड्गाद्वीप) गङ्गाप्रपातमध्यस्थे गङ्गादेवीभवनशोभिते द्वीपे। अवलम्ब्य सुधीरत्वमलमत्र विलपितेन। यत उक्तम्-"सोयं ताणं पिनो स्था०२ ठा०३ उ०1 (तद्वर्णको 'गंगा' शब्दे उक्तः) "गंगासिंधुरत्तारतताणं, कम्मबन्धो उ केवलो / तो पंडिया न सीयन्ति, जाणंता | वईदेवीणं दीवा अठ्ठट्ठजोयणाईआयामविक्खंभेणं पण्णत्ता" स्था० 8 ठा०। भवरूवयं" ||1|| एवमादिवचनाविन्यासैर्विप्रेण स्वस्थीकृतो राजा। | गङ्गावत पु०(गंगावत) आवर्त विशेषे, कल्प०३ क्षण।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy