SearchBrowseAboutContactDonate
Page Preview
Page 796
Loading...
Download File
Download File
Page Text
________________ खेयण्ण ७७२-अमिधानराजेन्द्रः भाग-३ खोदोदय खेदं संसारन्तर्वर्तिनां प्राणिनां कर्मविपाकजं दुःखं जानातीति खेदज्ञो खोखुम्भमाण त्रि० (चोक्षुभ्यमाण) भृशं क्षुभ्यमाणे, औ०। अभिक्षुभ्यति, दुःखापनोदनसमर्थी पदेशदानात् सूत्र०१श्रु०६अ० गीतार्थे, ओध०। भयभ्रान्ते, कल्प 3 क्षण / प्रश्न० / व्याकुलीक्रियमाणे, प्रश्न०३ "खेयन्नो' खेदः सम्यक् प्रायश्चित्तविधेः परिश्रमोऽभ्यासः इत्यर्थस्त आश्र० द्वार। जानातीति खेदज्ञः। तथाविधे आलोचना गुरौ, ध०२ अधिक। खोड पुं० (क्षोट) हस्तोपरिप्रस्फोटने, उत्त०१२ अ०। क्षेत्रज्ञ त्रि० / संसक्तविरुद्धद्रव्यपरिहार्यकुलादिक्षेत्रस्वरूपपरिच्छेदके, कोड (घ) आलाने, गजवल्धन्याम्, वा / खोटराजकुलदातव्यहिरआचा० 1 श्रु०२ अ० 5 उ०। "खेयन्ने से कुसले महेसी'' यदि वा ____ण्यादिद्रव्ये, व्य०१ उ०। नि० चू०। क्षेत्रज्ञो यथाऽवस्थितात्मस्वरूपपरिज्ञानादात्मज्ञ इति / अथवा खोड त्रि० खोम गतिप्रतिघाते ! अच् / खाजे, वाच० / काष्ठभयप्राकारे, क्षेत्रमाकाशं तज्ञानातीति क्षेत्रज्ञो लोकालोकस्वरूपपरिज्ञातेत्यर्थः / बृ०१ उ०। सूत्र०१श्रु०६अ। खोडअपुं० (क्षोटक) "स्वेटकादौ" 8 / 2 / 6 इत्येनन क्ष्वोः स्थाने खः। खेयाणुगय त्रि० (खेदानुगत) खेदः संयमस्तेनानुगतः खेदानुगतः / अङ्गुलीनखाग्रेण चर्मखण्डनिष्पीमने, प्रा०२ पाद। सप्तदशविधसंयमरते, उत्त०१५ अ०। स्फोटक पुं० पूर्वसूत्रेण स्फोः अत्र खो। व्रणे, वाच०। खेरि स्त्री० (खेरि) परिशाटौ, "धण्णखेरि वा धान्यस्य खेरि परिशार्टि खोडमंग पुं० (खोटभङ्ग) खोटं नामं यत् राजकुले हिरण्याऽऽदि द्रव्यं दृष्ट्वा पृच्छति। बृ०२ उ०1 दातव्यम्। तस्य भङ्गः। खोटभञ्जने "खोडभंगो त्ति वा अखोडभंगो त्ति खेलन० (खेल) कण्ठमुखश्लेष्मणि, भ०२श०१उ०॥ तं०। आ०म०। / वा उक्कोडभंगो त्ति वा एग8 " व्य०१ उ०। नि० चू०। प्रव०।स्था०। आव०1विशे ।कफसंघाते, जं 2 वक्ष। निष्ठीवने, ज्ञा० | खोडिय पुं० (खोटिक) खैतगिरेः क्षेत्रपाले, ती०२ कल्प० 1 श्रु०८ अ०। स्था०। उत्त०। ध०। प्रश्न०। तं०। नि० चू०। खोदपुं० (क्षोद) इक्षुरसे, रा०ा मधुनि, भ०७ श०६ उ०। चूर्णने, पेषणे, खेलग पुं० (खेलक) राज्ञस्तोत्रपाठकेज्ञा०१ श्रु०१अ०। (नायं क्षोदक्षमः) आ० म०वि०। कर्मणि घत्र रजसि, वाच०। खेलण न० (खेलन) खेल ल्यट्। क्रीडायाम्, आधारे ल्युट्। शारिफलके, | खोदरस पुं० (क्षोदरस) क्षोदोदसमुद्रे, द्वी०। करणे ल्युट्वाच० क्रीडासाधने, आ० क०। खोदवर पुं० (खोदवर) जम्बूद्वीपाऽपेक्षया सप्तमे द्वीपे, स्था०३ ठा०४ खेलपडिय त्रि० (खेलपतित) श्लेष्मपतिते, "खेलपडियमप्पाणं नतरइ | उ चं० प्र०॥ सू० प्र०! मच्छिआ जहा विमोहे" ग०२ अधि०। घतोदेणं समुह खोदवरे णामं दीवे वट्टबलायागारे जाव चिट्ठति। तहेव खेलमल्लग न० (खेलमल्लक) श्लेष्मपरिष्ठापनभाजने, आ० म०प्र०। जाव० अट्ठो खोदवरेणं दीवे तत्थ तत्थ देसे देसे तहिं खुड्डवावीओ जाव खेलमल्लकाद्दीक्षां गृहीत्वा स्वयमेव लोचः कृतः। विशे / खोदोदगपडहत्थओ उप्पातपव्वतगा सव्ववेरुलिया मया० जाव खेलसंचाल पुं० (खेलसंचाल) श्लेष्मसंचारे, ध०२ अधि०। ल०। परिवसंति। से तेण?णं सव्वं जोइसं तहेव० जाव तारा॥ खेलासव त्रि० (खेलाऽऽश्रव) खेल निष्ठीवनं तदाश्रवति क्षरतीति (से केणंट्ठिणमित्यादि) अथ केनार्थेन भदन्त ! एवमुच्यते। क्षोदवरो खेलाश्रवम् / श्लेष्मक्षरके, ज्ञा०१ श्रु०८ अ०। द्वीपः। भगवानाह-गौतम ! क्षोदवरे द्वीपे तत्र तत्र देशे तस्य 2 देशस्य तत्र खेलोसहि पुं० (खेलौषधि) खेलः श्लेष्म औषधिर्यस्य स तथा। आ०म० 2 प्रदेशे बहवः (खुड्डवावीओ) इत्यादि पूर्ववत् तावद्वक्तव्यं-"यावत् प्र०ागातृतीयलब्धियुक्ते, पा०॥ यत्प्रभावतः श्लेष्मा सर्वरोगापहारकः वाणमंतरा देवा देवीउआसयंति सयंति० जाव विहरंति' नवरं वाप्यादयः सुरभिश्च भवति। प्रव० 270 द्वार० / आ० चू०। क्षोदोदकवरपरिपूर्णा इति वक्तव्यम् / तथा पवर्तकाः पर्वतेष्वासनानि खेल्लन० (खेल)'खेल' शब्दार्थे। गृहकाणि गृहकेष्वासनानि मण्डपका मण्डपकेषु पृथिवीशिलापट्टकाः खेल्लावणधाइ स्त्री० (खेलापनधात्री) कीडनधात्र्याम्,आचा०। सर्वात्मना वैडूर्यमयाः प्रज्ञप्ताः। सुप्रभमहाप्रभौ च यथाक्रम पूर्वार्द्धापराखेल्लूड पुं० (खेल्लूड) अनन्तकायेऽन्नदे लोकरूढ़िगम्ये, भ०७२० र्धाधिपती द्वौ देवावत्र क्षोदवरे द्वीपे महर्द्धिको यावत्पल्योप-मस्थितिको 2 उ०। परिवसतः। तत्र क्षोदोदकवाप्यादियोगात्क्षोदवरःसद्वीपः / अत एवाह-- खेव पुं० (क्षेप) खिप घञ्। निन्दायाम, प्रेरणे, लेपने, हेलायाम्, लङ्घने, (से एएणटे--णमित्यादि) चन्द्रादिसूत्रं प्रागवत् (खोदबरेणं करणे घञ्। गर्वे, विलम्बे, कर्मणि धञ्गुच्छे, वाच०1"क्षेपोन्तरान्त- | दीवमित्यादि) क्षोदवरंणमिति पूर्ववत्। द्वीपंक्षोदोदो नाम समुद्रो वृत्तो रान्यत्र, चित्तन्यासोऽफलावहः" (17) अन्तरान्तरा योगकरणकाल- वलयाकारसंस्थानसंस्थितः सर्वतः समन्तात् संपरिक्षिप्य तिष्ठति। स्यैवान्यत्राधिकृतान्यकर्मणि चित्तन्यासः क्षेपः / द्वा० 18 द्वा० / चक्रवालविष्कम्भादिवक्तव्यता पूर्ववत् यावज्जीवोपपातसूत्रम्। जी० इत्युक्तलक्षणायां क्षिप्तचित्ततायाम्, षो १४विव०। 3 प्रति०। खेवणन० (क्षेपण) प्रेरणे, ज्ञा० 1 श्रु० 2 अ० (नौकायाः क्षेपणं नौकाशब्दे) | खोदोदय पुं० (क्षोदोदक) क्षोद इक्षुरस इवोदकं यस्य सतथासूत्र० 1 श्रु० अपवादे, लङ्घने, मारणे, विक्षेपे, यापने च वाच०। ६अ०ालवणसमुद्रापेक्षया सप्तमे समुद्रे, स्था७ ठा०।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy