SearchBrowseAboutContactDonate
Page Preview
Page 790
Loading...
Download File
Download File
Page Text
________________ खेत्त ७६६-अमिधानराजेन्द्रः भाग-३ खेत्त प्ता असमाप्तकल्पा विष्वक् पृथकस्थिता भवेयुस्तेषां न भवति क्षेत्रम्। आभ्यामसमाप्तकल्पत्वात्। अथपुनः-सुखदुःखादिनिमित्तं समनोज्ञतां परस्परोपसंपदं कुर्वन्ति। ततो भवति तेषाभाव्यं क्षेत्रम्। परस्परोसंपदा समाप्तकल्पीभूतत्वात् / अथ तेषां कः प्रभुः? उच्यते-यो रात्निको रत्नाधिको यस्य पर्यायाधिकतया वन्दनादीनि क्रियन्ते (त्ति) तेषां प्रभुलाभः पुनर्यस्तत्र भवति स सर्वेषां सामान्यः साधारणः सर्वेषामप्याचार्यत्वादुपाध्यायत्वाद्वा। अहव जइ वीसु वीसु, ठिया उसम्मत्तकप्पिया हुज्जा। अण्णो समत्तकप्पी, एजाही तस्स तं खेत्तं / / अथवा-असमाप्तकल्पिका यदि विष्पविष्वस्थिता भवेयुरन्यः समाप्तकल्पः समाप्तकल्पोपेतः पश्चादागच्छेत्तस्यतत् आभवति क्षेत्रम्। नेतरेषां पूर्वस्थितानामपि असमाप्तकल्पत्वात्। अहवादोणि व तिण्णिव, समगं पत्ता समात्तकप्पीओ। सव्वेसिं वी तेसिं,तं खेत्तं होइसाहरणं // अथवा-द्वौ वा, त्रयो वा, गच्छाः समाप्तकल्पिताः पृथक् पृथक् कल्पोपेताः समकं प्राप्तास्ततस्तेषां सर्वेषामपि तत्क्षेत्रम्। आभाव्यतया साधारणं भवति। अपुण्णकप्पो व दुवे तओ वा, जं कालकुजा समणुण्णयं तु / तकालपत्तो यसमत्तकम्पो, साहारणं तं पि हु तेसि खेत्तं // अपूर्णकल्पा असमाप्तकल्पा द्वौ त्रयो वा गच्छाः स्थिता न च परस्परमुपसंपत् गृहीता पश्चात् सूत्रार्थाऽऽदिनिमित्तमुपसंपदं गृहीतुमारब्धाः। ते च यत्कालं यस्मिन्काले समनोज्ञता परस्परमुपसंपदं कुर्युः कुर्वन्ति। तत्कालप्राप्तस्त्रस्मिन्काले प्राप्ताऽन्यः समाप्तकल्पस्तेषामपि तत् क्षेत्रम् भवति साधारणम् / परस्परोसंपद्रहणवेलायामेव सामाप्तकल्पस्याऽपि प्राप्तत्वात्।। संप्रति परस्परोपसंपन्नानां साधारणाऽवग्रहाऽवस्थितानां सूत्रमर्थं वाऽधिकृत्य य आभवनविशेषस्तमभिधित्सुराहसाहारणट्टियाणं, जो भासति तस्स तं व हरति खेत्तं / बारगतं दिण्ण पोरिसि, मुहुत्त भासे उजे ताहे॥ साधारणस्थितानां साधारणाऽवग्रहाऽवस्थितानांमध्ये यः सूत्रमर्थ वा भाषते। तस्य तद्भवति क्षेत्रम्। नशेषाणाम् / अथ ते वारवारेण भाषन्ते। तत आह-यो यदा वारकेण / दिनं, पौरुषी मुहूर्तं वा भाषते / तस्य तावन्तं कालमाभाव्यम् / न शेषकालम् / इयमत्र भावना-यो (यति) दिवसा भाषते तस्य (तति) दिवसा नाभाव्यम्। अथवा-प्रतिदिवसं यो (यति) पौरुषीर्भाषते तस्य (तति) पौरुषीखग्रहः / यदि वा-यो (यति) मुहूर्तान् भाषते तस्य तावत्कालमवग्रहः / न शेषकालमपीति। आवलिया मंडलिया, घोडगकंडूइए व भासेज्जा। सुत्तं भासतिमा-साइयादि जा अहसीति तु॥ इह सूत्रस्याऽर्थस्य वा भाषणे त्रयः प्रकाराः। तद्यथा-आवलिकया मण्डल्या घोटककण्डूयितेन च तया विच्छिन्ना एकान्ते भवति मण्डली सा आवलिकायाः / पुनः स्वस्थान एव सा मण्डली धोकटकण्डूयितं नाम यद्वारं वारं परस्परं प्रच्छन्नं तत्तयोः परस्परं कण्डूयितमिव घोटककण्डूयितं तत्र सूत्रमर्थं वा भाषते / आवलिकया मण्डलिकया घोटककण्डूयितेन वा सूत्रं भाषते / सामायिकाऽऽदि तावत् यावत् दृष्टिवादगतान्यष्टाऽशीतिसूत्राणि / पूर्वेषु तु विशेषो वक्तव्य इति तदनुपादानम् / संप्रति यथोक्तप्रमाण आवश्यकप्रतिप्रच्छकस्य समीपे दशवैकालिकमधीते दशवैकालिकवाचनाऽऽचार्यस्य भवति क्षेत्रम्। तथा एकस्य पार्श्वे दशवैकालिकमधीते दशवैकालिकवाचनाचार्यः / पुनर्दशवकालिक प्रतिप्रच्छकस्य पार्श्व उत्तराध्ययनान्यधीते उत्तराध्ययनवाचनाऽऽचार्यस्य आभाव्यं क्षत्रम् / एवं यथोत्तरं तावद्भावनीयं यावदष्टाऽशीतिसूत्राणि। सुत्ते जहुत्तरं खलु, विलिया जा होति दिहि वातो ति। अत्थे वि होइ एवं, छेअसुअत्थं नवरिमुत्तुं / यथा-सूत्रे यथोतरं बलिष्ठताएवमर्थेऽपि भावनीया। तद्यथा-एक एकस्य पार्श्व आवश्यकार्थ वाचनाचार्यः / पुनरावश्यकाऽर्थ-प्रतिप्रच्छकस्य समीपे दशवैकालिकार्थवाचनाऽऽचार्यस्य आभवति क्षेत्रम्। एवं ताववाच्यं यावदष्टाशीतिसूत्रार्थमुक्त्वा अथाऽऽचार्याणामुपरि छेदसूत्राऽऽर्थाऽऽचार्यो वक्तव्यः / तद्यथा-एकस्य पार्श्वे दृष्टिवादगतानामष्टाशीतेः सूत्राणामर्थमधीते, अष्टाशीतिसूत्रार्थवाचनाचार्यः / पुनरष्टाशीतिसूत्रार्थप्रतिप्रच्छकस्य समीपे छेदसूत्रार्थमधीते, छेदसूत्रार्थवाचनाचार्यस्य आभाव्यं तत् क्षेत्रम्। एमेव मीसगम्मि वि, सुत्तातो वलवगो पगासो उ। पुटवगयं खलु वलियं, हेढिल्लत्था किमु सुयातो // एवमेव अनेनैव प्रकारेण मिश्रकेऽपि सूत्राऽर्थरूपोभयस्मिन्नपि वक्तव्य सर्वत्र सूत्रात् बलवान् प्रकाशोऽर्थस्य प्रकाशकः तद्यथा-एक एकस्य पाचे आवश्यकसूत्रमधीते / तस्य समीपे पुनः सूत्र-वाचनाचार्य आवश्यकस्यार्थमधीते / आवश्यकार्थवाचनाचार्यस्य आभवति तत् क्षेत्रम् / एवं तावद्भावनीयं यावदष्टाशीतिसूत्रार्थ वाचनाऽऽचार्यः सर्वत्राऽधस्तनात्सूत्रादर्थाद्धा पूर्वगतं वलीयः तथा चाह-(पुवगयम्मित्यादि) यदि पूर्वगतं सूत्रं खलु अधस्तनादर्थाद्भवति बलीयः किमङ्ग! सूत्रात् सुतरामधस्तनात् सूत्रादलीय इत्यर्थः। तद्यथा-एक एकस्य पार्चे आवश्यकस्य सूत्रमर्थं तदुभयं वाऽधीते / तस्य समीपे पुनरावश्यकसूत्रार्थतदुभयवाचनाचार्यः पूर्वगतं सूत्रमधीते / आवश्यकसूत्रादिप्रतीच्छकस्य आभवति। एवं तावद्वाच्यं यावदष्टाशीतिः सूत्राणि पूर्वगत सूत्राच पूर्वगताऽर्थो वलीयान्। तत एकस्य पार्श्वे पूर्वगतसूत्रमधीते तस्य समीपे पूर्वगतसूत्रवाचनाचार्यः पूर्वगतमर्थपूर्वगतसूत्रमर्थ पूर्वगतसूत्रप्रतीच्छकस्य आभवति। अथ किं कारणं शेषात्सूत्रादांच पूर्वगतं सूत्रं वलीयः? तत आहपरिकम्मेहि य अत्था, सुत्तेहि य जेहि सूइया तेसिं। होइ विभासा उवरिं, पुव्वगयं तेण वलियं तु॥ दृष्टिवादः पञ्चप्रस्थानः। तद्यथा-परिकर्मणि सूत्राणि पूर्वगतमनुयोगश्चूलिकाश्च / तत्र ये परिकर्मभिः सिद्धश्रेणिकाप्रभृतिभिः सूत्रैश्चाष्टाशीतिसङ्केथैराः सूचितास्तेषां सर्वेषामन्येषां च उपरि पूर्णेषु विभाषा भवति। अनेकप्रकारात् तत्र भाष्यन्ते इत्यर्थः तेन कारणेन पूर्वगतं सूत्र बलिकम्। सम्प्रति येन कारणेन सूत्रार्थो बलियान् तदभिधित्सुराहतित्थगरत्था(हाणं खलु, अत्थो सुत्तं तु गणहरत्था(हाणं।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy