________________ खेत्त ७६६-अमिधानराजेन्द्रः भाग-३ खेत्त प्ता असमाप्तकल्पा विष्वक् पृथकस्थिता भवेयुस्तेषां न भवति क्षेत्रम्। आभ्यामसमाप्तकल्पत्वात्। अथपुनः-सुखदुःखादिनिमित्तं समनोज्ञतां परस्परोपसंपदं कुर्वन्ति। ततो भवति तेषाभाव्यं क्षेत्रम्। परस्परोसंपदा समाप्तकल्पीभूतत्वात् / अथ तेषां कः प्रभुः? उच्यते-यो रात्निको रत्नाधिको यस्य पर्यायाधिकतया वन्दनादीनि क्रियन्ते (त्ति) तेषां प्रभुलाभः पुनर्यस्तत्र भवति स सर्वेषां सामान्यः साधारणः सर्वेषामप्याचार्यत्वादुपाध्यायत्वाद्वा। अहव जइ वीसु वीसु, ठिया उसम्मत्तकप्पिया हुज्जा। अण्णो समत्तकप्पी, एजाही तस्स तं खेत्तं / / अथवा-असमाप्तकल्पिका यदि विष्पविष्वस्थिता भवेयुरन्यः समाप्तकल्पः समाप्तकल्पोपेतः पश्चादागच्छेत्तस्यतत् आभवति क्षेत्रम्। नेतरेषां पूर्वस्थितानामपि असमाप्तकल्पत्वात्। अहवादोणि व तिण्णिव, समगं पत्ता समात्तकप्पीओ। सव्वेसिं वी तेसिं,तं खेत्तं होइसाहरणं // अथवा-द्वौ वा, त्रयो वा, गच्छाः समाप्तकल्पिताः पृथक् पृथक् कल्पोपेताः समकं प्राप्तास्ततस्तेषां सर्वेषामपि तत्क्षेत्रम्। आभाव्यतया साधारणं भवति। अपुण्णकप्पो व दुवे तओ वा, जं कालकुजा समणुण्णयं तु / तकालपत्तो यसमत्तकम्पो, साहारणं तं पि हु तेसि खेत्तं // अपूर्णकल्पा असमाप्तकल्पा द्वौ त्रयो वा गच्छाः स्थिता न च परस्परमुपसंपत् गृहीता पश्चात् सूत्रार्थाऽऽदिनिमित्तमुपसंपदं गृहीतुमारब्धाः। ते च यत्कालं यस्मिन्काले समनोज्ञता परस्परमुपसंपदं कुर्युः कुर्वन्ति। तत्कालप्राप्तस्त्रस्मिन्काले प्राप्ताऽन्यः समाप्तकल्पस्तेषामपि तत् क्षेत्रम् भवति साधारणम् / परस्परोसंपद्रहणवेलायामेव सामाप्तकल्पस्याऽपि प्राप्तत्वात्।। संप्रति परस्परोपसंपन्नानां साधारणाऽवग्रहाऽवस्थितानां सूत्रमर्थं वाऽधिकृत्य य आभवनविशेषस्तमभिधित्सुराहसाहारणट्टियाणं, जो भासति तस्स तं व हरति खेत्तं / बारगतं दिण्ण पोरिसि, मुहुत्त भासे उजे ताहे॥ साधारणस्थितानां साधारणाऽवग्रहाऽवस्थितानांमध्ये यः सूत्रमर्थ वा भाषते। तस्य तद्भवति क्षेत्रम्। नशेषाणाम् / अथ ते वारवारेण भाषन्ते। तत आह-यो यदा वारकेण / दिनं, पौरुषी मुहूर्तं वा भाषते / तस्य तावन्तं कालमाभाव्यम् / न शेषकालम् / इयमत्र भावना-यो (यति) दिवसा भाषते तस्य (तति) दिवसा नाभाव्यम्। अथवा-प्रतिदिवसं यो (यति) पौरुषीर्भाषते तस्य (तति) पौरुषीखग्रहः / यदि वा-यो (यति) मुहूर्तान् भाषते तस्य तावत्कालमवग्रहः / न शेषकालमपीति। आवलिया मंडलिया, घोडगकंडूइए व भासेज्जा। सुत्तं भासतिमा-साइयादि जा अहसीति तु॥ इह सूत्रस्याऽर्थस्य वा भाषणे त्रयः प्रकाराः। तद्यथा-आवलिकया मण्डल्या घोटककण्डूयितेन च तया विच्छिन्ना एकान्ते भवति मण्डली सा आवलिकायाः / पुनः स्वस्थान एव सा मण्डली धोकटकण्डूयितं नाम यद्वारं वारं परस्परं प्रच्छन्नं तत्तयोः परस्परं कण्डूयितमिव घोटककण्डूयितं तत्र सूत्रमर्थं वा भाषते / आवलिकया मण्डलिकया घोटककण्डूयितेन वा सूत्रं भाषते / सामायिकाऽऽदि तावत् यावत् दृष्टिवादगतान्यष्टाऽशीतिसूत्राणि / पूर्वेषु तु विशेषो वक्तव्य इति तदनुपादानम् / संप्रति यथोक्तप्रमाण आवश्यकप्रतिप्रच्छकस्य समीपे दशवैकालिकमधीते दशवैकालिकवाचनाऽऽचार्यस्य भवति क्षेत्रम्। तथा एकस्य पार्श्वे दशवैकालिकमधीते दशवैकालिकवाचनाचार्यः / पुनर्दशवकालिक प्रतिप्रच्छकस्य पार्श्व उत्तराध्ययनान्यधीते उत्तराध्ययनवाचनाऽऽचार्यस्य आभाव्यं क्षत्रम् / एवं यथोत्तरं तावद्भावनीयं यावदष्टाऽशीतिसूत्राणि। सुत्ते जहुत्तरं खलु, विलिया जा होति दिहि वातो ति। अत्थे वि होइ एवं, छेअसुअत्थं नवरिमुत्तुं / यथा-सूत्रे यथोतरं बलिष्ठताएवमर्थेऽपि भावनीया। तद्यथा-एक एकस्य पार्श्व आवश्यकार्थ वाचनाचार्यः / पुनरावश्यकाऽर्थ-प्रतिप्रच्छकस्य समीपे दशवैकालिकार्थवाचनाऽऽचार्यस्य आभवति क्षेत्रम्। एवं ताववाच्यं यावदष्टाशीतिसूत्रार्थमुक्त्वा अथाऽऽचार्याणामुपरि छेदसूत्राऽऽर्थाऽऽचार्यो वक्तव्यः / तद्यथा-एकस्य पार्श्वे दृष्टिवादगतानामष्टाशीतेः सूत्राणामर्थमधीते, अष्टाशीतिसूत्रार्थवाचनाचार्यः / पुनरष्टाशीतिसूत्रार्थप्रतिप्रच्छकस्य समीपे छेदसूत्रार्थमधीते, छेदसूत्रार्थवाचनाचार्यस्य आभाव्यं तत् क्षेत्रम्। एमेव मीसगम्मि वि, सुत्तातो वलवगो पगासो उ। पुटवगयं खलु वलियं, हेढिल्लत्था किमु सुयातो // एवमेव अनेनैव प्रकारेण मिश्रकेऽपि सूत्राऽर्थरूपोभयस्मिन्नपि वक्तव्य सर्वत्र सूत्रात् बलवान् प्रकाशोऽर्थस्य प्रकाशकः तद्यथा-एक एकस्य पाचे आवश्यकसूत्रमधीते / तस्य समीपे पुनः सूत्र-वाचनाचार्य आवश्यकस्यार्थमधीते / आवश्यकार्थवाचनाचार्यस्य आभवति तत् क्षेत्रम् / एवं तावद्भावनीयं यावदष्टाशीतिसूत्रार्थ वाचनाऽऽचार्यः सर्वत्राऽधस्तनात्सूत्रादर्थाद्धा पूर्वगतं वलीयः तथा चाह-(पुवगयम्मित्यादि) यदि पूर्वगतं सूत्रं खलु अधस्तनादर्थाद्भवति बलीयः किमङ्ग! सूत्रात् सुतरामधस्तनात् सूत्रादलीय इत्यर्थः। तद्यथा-एक एकस्य पार्चे आवश्यकस्य सूत्रमर्थं तदुभयं वाऽधीते / तस्य समीपे पुनरावश्यकसूत्रार्थतदुभयवाचनाचार्यः पूर्वगतं सूत्रमधीते / आवश्यकसूत्रादिप्रतीच्छकस्य आभवति। एवं तावद्वाच्यं यावदष्टाशीतिः सूत्राणि पूर्वगत सूत्राच पूर्वगताऽर्थो वलीयान्। तत एकस्य पार्श्वे पूर्वगतसूत्रमधीते तस्य समीपे पूर्वगतसूत्रवाचनाचार्यः पूर्वगतमर्थपूर्वगतसूत्रमर्थ पूर्वगतसूत्रप्रतीच्छकस्य आभवति। अथ किं कारणं शेषात्सूत्रादांच पूर्वगतं सूत्रं वलीयः? तत आहपरिकम्मेहि य अत्था, सुत्तेहि य जेहि सूइया तेसिं। होइ विभासा उवरिं, पुव्वगयं तेण वलियं तु॥ दृष्टिवादः पञ्चप्रस्थानः। तद्यथा-परिकर्मणि सूत्राणि पूर्वगतमनुयोगश्चूलिकाश्च / तत्र ये परिकर्मभिः सिद्धश्रेणिकाप्रभृतिभिः सूत्रैश्चाष्टाशीतिसङ्केथैराः सूचितास्तेषां सर्वेषामन्येषां च उपरि पूर्णेषु विभाषा भवति। अनेकप्रकारात् तत्र भाष्यन्ते इत्यर्थः तेन कारणेन पूर्वगतं सूत्र बलिकम्। सम्प्रति येन कारणेन सूत्रार्थो बलियान् तदभिधित्सुराहतित्थगरत्था(हाणं खलु, अत्थो सुत्तं तु गणहरत्था(हाणं।