SearchBrowseAboutContactDonate
Page Preview
Page 786
Loading...
Download File
Download File
Page Text
________________ खेत्त ७६२-अभिधानराजेन्द्रः भाग-३ खेत्त षष्ठ्यर्थे, बहुवचने एकवचनं प्राकृत्तत्वात् न किंचिदाभाव्यम् / तृतीये पुनर्युष्माभिरनुज्ञापितं तदस्माकं विस्मृतम् / यदि वा-वयं प्रोषिता यतस्थिते समानाज्ञता। साधारणं क्षेत्रम्। एष द्वारगाथासमासार्थः / अभूमयथै तैरनुज्ञापितास्तैरप्यस्माकं कथितं तथैतैर्वयमनुज्ञापिता इति सांप्रतमेनामेव विवरीषुः प्रथमतः "सोच्चा उट्टीति'' पदं एवं तेषां यथास्थिते स्वरूपे ज्ञाते साधारणमुभयेषां भवति क्षेत्रम्। विधिना व्याख्यानयति पृच्छातो यतनास्थितानामपि शुद्धत्वात् / अत्र दृष्टान्तः क्षपकेण गुरुणो सुंदरं खेतं, साहणं सोच पाहुणो। पिण्डनियुक्तिप्रसिद्धेन यथा सक्षपको विधिना शुद्धं गवेषयन् नएज्ज अप्पणो गच्छं, एस आउट्टिया ठितो॥ आधाकर्मण्यपि शुद्धः। तथा इमे यतना स्थिता अपि शुद्धाः। गुरोराचार्यस्यात्मीयस्य क्षेत्रं पुत्त्यपेक्ष्यं, समागतैः सुन्दरं क्षेत्रमिति एतदेवाहकथ्यमानं श्रुत्वा, प्राघूर्णकः आत्मनो गच्छंतत्र नयति। एष श्रुत्वा उपेत्य सुद्धं गवेसमाणो, पायसखमतो जहा भवे सुद्धो। स्थित' उच्यते। तह पुच्छिय ठायंता, सुद्धा उ मवे असढभावा / / सांप्रतमनापृच्छां मायापृच्छांच दर्शयति यथा पायसस्य क्षीरान्नस्य प्रतिग्राहकःशद्धं गवेषयेत्। आधाकर्मण्यपि पेहितमपेहितं वा, ठायइ अण्णो अपुच्छिया खेत्तं / पयांसि गृह्यमाणो शुद्धः तथा विधिना पृष्टाः तिष्ठन्तोऽशठभावाः शुद्धा गोवालवच्छवाले, पुच्छइ अण्णो उदुप्पुच्छी।। भवन्ति। प्रेक्षितमिदं क्षेत्रम्। अन्यैः। अप्रेक्षितंच इति। अन्योऽनापृछ्य तिष्ठति। अत्रैव प्रकारान्तरमाहअन्यः पुनः दुःपुच्छी यो न किमपि जानते / तान् गोपालवत्सपालान् अतिसंथरणे तेसिं, उपसंपन्ना उखेत्ततो इयरे। पृच्छति। अन्यैरिदं क्षेत्रं प्रत्युपेक्षितं किं वा न? इति। अविहिट्ठिया उदो वी, अहव इमा मग्गणा अन्ना // अविहिट्ठिया उदो वे, ते तत्तिओ पुच्छियं विहीऍ ठितो। अतिसंस्तरणातिक्रमेण तेषां क्षेत्रिकाणामितरे यतनास्थायिनः क्षेत्रत सारूवियमादि काऊं, वेतण्णेहिं न पे हियं // उपसंपन्ना द्रौपुनः प्रागुक्तावविधिस्थितौ तेषाम्। अथवा इयमन्या मार्गणा। तं तु वीसरियं तेसिं पउत्था वा विते भवे / तामेवाहखेत्तिओ य तहिं पत्तो, तत्थिमा होइं मग्गणा / / पेहेऊणं खेत्तं, एहाणादिगंतु ओसारणं। तावनन्तरो दितों द्वावपि / श्रुत्वोपेत्य स्थितौ अनापृच्छया पुच्छंताण कहेंती, अमुगत्थ वयं तु गच्छामो / मायापृच्छयाऽवस्थित इत्येवं लक्षणविधिस्थितौ / तृतीयः पुनः केचित्साधावो वर्षाप्रायोग्य क्षेत्र प्रत्युपेक्ष्याऽनुज्ञाप्य वेदं चिन्तयन्ति। सारूपिकमादि कृत्वा सूत्रोक्तेन विधिना पृष्ट्वा स्थितः यतस्तेषां यथा-अत्र प्रत्यासन्नेषु स्थानेषु समन्ततो बहवो गच्छाः क्षेत्राणि च सारूपिकादीनां यत्पूर्वरनुज्ञापितम् / तत् विस्मृतम् / अथ वा-ये वर्षाप्रायोग्याणि। तत्र प्रचुराणि।न सन्ति समासन्नश्च वर्षाकालः ततो अनुज्ञापितास्ते प्रोषिता अभवन् / अन्ये चस्वरूपं न जानते। ततस्ते मा केचिदज्ञानतोऽत्र तिष्ठेयुरिति स्नानादिसमवसरणे सर्वेऽपि मिलिता कुर्वते / अन्यैर्न प्रेक्षितमिदं क्षेत्रमिति येन पूर्व सङ्घाटकं प्रेषणेन क्षेत्रं / भविष्यन्तीति, तत्र गत्वा सर्वेषां विदितं कुर्मः। एवं चिन्तयित्वा तदनन्तरं प्रत्युपेक्षितं स क्षेत्रिकस्तत्र प्राप्तस्तत्रेयं वक्षमाणा भवति मार्गणा। स्नानादिसमवसरणं गत्वा / तेषां पृच्छतां कथयन्ति / अमुकत्र वयं तामेवाह वर्षाकरणाय गच्छाम इति। आउट्टियाठितो जे उ, तस्स नाम पि नेछिमो। घोसणं सोच सन्निस्स पिच्छणा पुटवमतिगए पुच्छा। अणापुच्छिय-दुप्पुच्छी, भंडते खेत्तकारणा॥ पुवठिते परिणते, पच्छ भणंते न से इच्छा। तत्र या उपेत्य स्थितस्य नामाऽपि नेच्छामः सर्वथा सर्वज्ञाऽऽज्ञा- प्रागुक्तां घोषणां श्रुत्वा कोऽपिधर्मकथालब्धिसंपन्नः 'धर्मश्रद्धिकास्तत्र प्रतिकूलतया दुर्गृहीतनामधेयत्त्वात्। यस्त्वनापृच्छी दुःपृच्छी वा तौदावपि श्रावका भूयांसः तिष्ठन्तीति, परिभाव्य निर्मर्यादस्तत्र पूर्वतरं गतोगत्वा क्षेत्रकारणेन भण्डाते कलहं कुरुतः। चसंज्ञिनःसंज्ञिवर्गस्य प्रेक्षणा संस्तवधर्मकथादिभिरात्मीकरणम्। ततः अहवा दो वि भंडते, जयणापट्टिएण ते। पश्चादागताः क्षेत्रिकास्तैः स पुष्टो युष्माकमग्रे कथितं ततः कस्मादिह खेत्तिओ दो विजेऊण, भत्तं देइन नुग्गहं // त्वमागतः? स तूष्णीक आसीत्। ततः क्षेत्रिकैरुक्तं गच्छत यूयं संप्रत्यपि अथवा-द्वावपि तौ यतनाप्रस्थितेन सह भण्डाते। ततः अवहारे जाते श्रावकवर्गश्च तस्मिन्पूर्वस्थिते परिणत आसीत्। ततः पश्चाद् द्रूते-मा क्षेत्रिकः सूत्रोक्तेन विधिना तौ जित्या तयोर्भक्तं ददाति / अनुजानाति निर्गच्छन्तु, वयं द्वयोरपि दर्तिष्यामहे। अत्र यत् क्षेत्रिकाणामाभवति (से) तत्ववग्रहं सचित्तमुपधिं वा नानुजानातीति भावः। तस्य न निर्मर्यादा तस्य वा इच्छा भवति। तइयाणं सयं सोचा, सवादीए व पुच्छियं / साम्प्रतमिमामेव गाथा व्याचिख्यासुः प्रथमतो घोषणां होइ साहारणं खेत्तं, दिटुं तो खमण्ण उ॥ संभवायतितृतीयानां यतनां स्थितानां तद्वचनतः क्षेत्रिकः स्वयं श्रुत्वा, श्राद्धादीन्वा बाहुल्ला संजयाणं तो, उवग्गेया वि पाउसो। पृष्ट्वा, ज्ञातं स्वरूपम्, यथा पृष्ट्वा विधिनैते स्थिताः / इयमत्र भावना- ठियामो अमुगे खेत्तं, घोसण ऽण्णोऽण्णसाहणं // क्षेत्रिकेण यतनास्थिता अपि पृष्टाः / किं भवन्तोऽत्र स्थिताः ? संयतानां समंततः प्रत्यासन्नेषु बाहुल्यात् उपाग्रश्चाऽतिप्रत्यासन्नश्च तेऽवादिषुःवयमत्र पृष्टाः स्थिताः / परं न केनापि कथितं यथाऽन्यैर- प्रावृट् काले अपिशब्दादन्यानि च वर्षाप्रायोग्याणि क्षेत्राणि नुज्ञाण्तिमिदं क्षेत्रमितिाततस्तेन क्षेत्रिकेण श्राद्धदयः पृष्टाः। तेऽप्यूचुःयत् / प्रचुराणि न सन्ति ततो मा अन्ये प्रविशन्त्विति, स्नानादिसमव
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy