SearchBrowseAboutContactDonate
Page Preview
Page 770
Loading...
Download File
Download File
Page Text
________________ खित्तचित्त ७४६-अभिधानराजेन्द्रः भाग-३ खीरहुम अनेन संबन्धेनायातस्यास्य व्याख्या (खित्तचित्तं ति) क्षिप्तं नष्टं | रागभयापमानैः चित्तं यस्याः सा क्षिप्तचित्ता तां निर्ग्रन्थीं निर्ग्रन्थो गृह्णाति वा अवलम्ब्यमानो वा नातिक्रामति आज्ञामिति सूत्रार्थः / वृ०६ उ०। क्षिप्तचित्ताया निर्ग्रन्थ्याः प्ररूपणा क्षिप्तचित्तस्य निर्ग्रन्थस्येव भावनीया नवरं पुरुषामिलापे स्त्र्यभिलापः कर्त्तव्यः) खिप्प न० (क्षिप्र) शीघ्र, उत्त० 4 अ० / विशे / सूत्र० / रा० / संथा० / आ०म० / अचिरे, षो 3 विव०।" खिमेव गिण्हइ'' क्षिप्रमेव गृण्हाति तूल्यादिस्पर्श क्षयोपशमपटुत्वादचिरेणैवेति। स्था०६ ठा०।"खिप्पामेव दुवालसजोयणाई"जं०३ वक्ष०१६ क्रियाविशेषणत्वे क्लीवता। तद्वति, त्रि० / वाच०। "खिप्पं हवइ सुचोइए" क्षिप्रं भवति शीघ्रं कार्यकृद्भवति। उत्त०१ उ०। खिप्पगइ पुं० (क्षिप्रगति) दिक्कुमारेन्द्रयोः अमितगत्यमितवाह नयोः लोकपालयुगले, भ० 3 0 8 उ० / स्था०। खिप्पचारि त्रि० (क्षिप्रचारिन्) शीघ्रसंचरणशीले, विशे / खिर (क्षर) सिञ्चने, भ्वा० पर० अक०सेट्। "क्षर, खिर-झर-पज्झरपच्चड-णिच्चल-णि?आः" 814 // 173 / इति खिरादेशः 'खिरइ' क्षरति / प्रा०४ पाद| खिलभूमि स्त्री० (खिलभूमि) हलैरकृष्टायां भूमौ, प्रश्न०२ आश्र0 द्वार। खिल्ल पुं० (खिल्ल) खील इति जनोक्तिप्रसिद्धे, तं०। खिल्लहल पुं० (खिल्लहल) स्वनाम्ना लोकप्रसिद्ध कन्दे, ध०२ अधि० / प्रव०। खिव धा० (क्षिप) प्रेरणे तुदा० उभ० सक० / "क्षिपेर्गलत्थाऽक्खसोल्ल-पेल्ल-णोल्ल-छुह--हुल-परी-घत्ताः।" 8 / 4 / 143 / इत्यादेशो वा / पक्षे 'खिवइ' क्षिपति : प्रा० 4 पाद / / खीण त्रि० (क्षीण) क्षिक्त "क्षः खः क्वचित्तु छ-झो"|८।२।३। इति क्षस्य खः / प्रा०२ पाद / अपगते। अनु० / निर्जीणे, विशे / खीणअसुभणाम पुं० (क्षीणाशुभनामन्) क्षीणमपगतं नरकगत्यशुभ दुर्भगदुःस्वरानादेययशःकीयादिकमशुभं नाम यस्य सः / अशुभनामविप्रमुक्ते, अनु०। खीणकसाय पुं० (क्षीणकषाय) क्षीणा अभावमापन्ना कषाया यस्य स क्षीणकषायः / क्षपकश्रेणिद्वारा प्रतिहतकषाये, प्रव० 26 द्वार। खीणकसायवीयरागछउमत्थ पुं० (क्षीणकषायवीतरागछद्मस्थ) क्षीणा अभावमापन्नाः कषाया यस्य स क्षीणकषायः तच्चाऽन्येष्वपि गुणस्थानकेषु क्षपकश्रेणिद्वारोक्तयुक्त्या क्वापि कियतामपि कषायाणां क्षीणत्वसंभवात् क्षीणकषायव्यपदेशः संभवति / ततस्तव्यच्छेदार्थं वीतरागग्रहणं, क्षीणकषायवीतरागत्वं च के वलिनोऽप्यस्तीति तद्रव्यवच्छे दार्थ छद्मस्थग्रहणम् / यद्वा छद्मस्थस्य रागोऽपि भवतीति तदपोदार्थ वीतरागग्रहणं वीतरागश्चासौ छद्मस्थश्च वीतरागच्छद्मस्थः स चोपशान्तकषायोऽप्यस्तीति तव्यवच्छे दार्थ क्षीणकषायग्रहणं क्षीणकषायश्चासौ वीतरागच्छद्मस्थश्चाद्वादशे गुणस्थाने वर्तमाने जीवे, | प्रव०२२४ द्वार / पञ्चा० / दर्श० / कल्प०॥ खीणकसायवीयरागछउमत्थगुणवाण न० (क्षीणकषायवीतरागच्छद्मस्थगुणस्थान) द्वादशे गुणस्थाने, पञ्चा०१ द्वार। (इदं च यथा चाप्यते, तथा मूलत एव भावितं 'खवगसेदि' शब्दे अस्मिन्नेव भागे 728 पृष्ठे) खीणकोह त्रि० (क्षीणक्रोध) क्षीणक्रोधमोहनीयकर्मणि, औ० / खीणप्पायासुभकम्म पुं० (क्षीणप्रायाऽशुभकर्मन्) क्षीणप्रायाणि बाहुल्येन क्षीणानि अशुभकर्माणि चारित्रप्रतिबन्धकानि यस्य स तथा / क्षीणक्लिष्टकर्मणि, ध० 3 अधि०। खीणभोगि त्रि० (क्षीणभोगिन) भोगो जीवस्य यत्रास्ति तद्भोगि शरीर तत् क्षीणं तपोरोगादिभिर्यस्य स क्षीणभोगी। क्षीणतनौ दुर्वले, भ० 205 उ० खीणमोह पुं० (क्षीणमोह) क्षीणो निःसत्ताकीभूतो मोहो यस्य स तथा। क्षयवीतरागे द्वादशगुणस्थाने वर्तमाने जीवे, स० 14 सम० / सूक्ष्मसंपरायावस्थायां संज्वलनलोभमपिनिश्शेष क्षपयित्वा सर्वथा मोहनीयकर्माभावं प्रतिपन्ने निर्ग्रन्थभेदे, प्रव०६३ द्वार। खीणमोहस्स णं अरहओ तओ कम्मंसा जुगवं खि जंति तं णाणावरणिज्जं दंसणावरणिज्जं अंतरायं / / क्षीणमोहस्य क्षीणमोहनीयकर्मणोऽर्हतो जिनस्य त्रयः कर्माशाः कर्मप्रकृतय इति उक्तञ्च--"चरमे नाणावरणं, पंचविहं दंस णं चउविगप्पं / पंचविहमंतरायं, खवइत्ता केवली होइ"त्ति // 3 // स्था० 3 ठा० 4 उ०। खीणराग पुं० (क्षीणराग) वीतरागे, ग० 1 अधि० / खीणरागदोसमोह पुं० (क्षीणरागद्वेषमोह) क्षीणा रागद्वेषमोहा यस्य सः। वीताभिष्वङ्गाप्रीत्यज्ञाने, पं० सू० 4 सू०। खीणवित्ति त्रि० (क्षीणवृत्ति) क्षीणा वृत्तिः परा जीविका यस्य सः / जीविकारहिते, अष्ट० 30 अष्ट० / क्षीणमले, "मणेरिवाभिजातस्य, क्षीणवृत्तेरसंशयम्" द्वा० 20 द्वा०। खीर न० (क्षीर) क्षि क्रन् दीर्घश्च / जले,सरलद्रव्ये, वाच०। स्तन्ये, बृ०१ उ० / पिं० / प्रज्ञा०। प्रश्न / विशे / उत्त० / सूत्र० / पञ्च क्षीराणि गोमहिष्यजोष्ट्रलकसंबन्धिभेदात् विकृतयः / ध०२ अधि० / आ० चू०। नि० चू० / आव० / पञ्चा० / प्रव० / स्था० / “एगंतेण अपेयं, खीरें दुरजाइयं तहिं देसे / संसेइमं तत्थ जिया, गंडुलया सप्पमंडुक्का' / 15 // संस० नि०क्षीरवरद्वीपस्य अधिपतौ देवे, जी० 3 प्रति० 11 खीरइय त्रि० (क्षीरकित) संजातक्षीरके, ज्ञा० 1 श्रु०७ अ०। खीरकाउली स्त्री० (क्षीरकाकोली) क्षीरविदारीनामके साधारणशरीरबा दरवनस्पतौ, प्रज्ञा० 1 पद / वाच०। आचा० / खीरजल पुं० (क्षीरजल) क्षीरसमुद्रे, दी। खीरण्ण न० (क्षीरान्न) परमान्ने, अष्ट० 56 अष्ट। खीरहुम पुं० (क्षीरद्रुम) घटोदुम्बरपिप्पलादौ, क्षीरप्रधाने वृक्षे, णि० चू०१ उ०। पिं०। आव०। 'दव्वे खीरदुमादि न्यग्रोधादि। पञ्चा० 15 विव०।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy