SearchBrowseAboutContactDonate
Page Preview
Page 764
Loading...
Download File
Download File
Page Text
________________ खिंसियवयण ७४०-अभिधानराजेन्द्रः भाग-३ खित्तचित्त तथाहि ततोऽहमेवं लब्धश्रुतिको भ्रातुरनुरामेण तमनु तस्य पश्यात्प्रव्रजितः। ते खिंसणा परद्धा, जातीकुलदेसकंमपुच्छाहिं। एवं श्रुत्वा स खिंसनकारी साधुः किं कृतवान् ?इति। आहआसाऽऽगता णिरासा, वचंति विरागसंजुत्ता॥ आगारविसंवइयं, तंनाउंसेसचिंधसंविदियं / यस्तस्योपसंपद्यतिनं पूर्वमेव पृच्छति-कातव जातिः? किं नामिका णिउणो वा पच्छलितो, आउंटण दाणमुभयस्स।। माता?, को वा पिता?, कस्मिन् वा देशे संजातः ?, किंच कृष्यादिकं न मदीयस्य भ्रातुरेवंविध आकारो भवतीत्याकारविसंवदिनं तं ज्ञात्वा कर्म पूर्वं कृतवान् ?,एवं पृष्ट्वा पश्चात् तान् पठतो हीनाधिकाक्षराधुचा- शेषैश्च जात्यादिभिश्चिकैः संविदितं ज्ञात्वा चिन्तयति अहो अमुना निपुण रणादेः कुतोऽपि कारणात् कुपितस्तैरेव जात्यादिभिः खिंसति। ततस्ते पापेन छलितोऽहं यदेवमन्यव्यपदेशेन मम जात्यादिकं प्रकटितम्, तत प्रतीच्छका जातिकुलदेशकर्मपृच्छाभिः पूर्वं पृष्टाः ततः खिंसनया आवर्तनं मिथ्यादुष्कृतंदानपूर्वम्, ततो दोषादुपरमणं, ततस्तस्मै प्रारब्धात्त्याजिताः सन्तः सूत्रार्थों ग्रहीष्याम् इत्याशया आगता निराशाः सूत्रार्थरूपस्योभयस्य नदानमिति गतं खिंसितवचनम् बृ० 6 उ०। (अत्र क्षीणमनोरथा विरागसंयुक्ताः "चिट्ठसि कसेरुमई, अणुभूयासि शोधिश्चतुर्गुरुकादिका भिन्नमासान्ता इत्यादि अवयण' शब्दे प्र० भागे कसेरुमई ? पीतं ते पाणिययं, चरित्तु हता मनदसणयं" इति भणित्वा 766 पृष्ठे भाषितम्) स्वगच्छं व्रजन्ति। खिजणिया स्त्री० (खेदनिका) "खिदा अः" / / 22 / / इति सुत्तत्थाणं गहणं, अहगं काहं ततो परीनियतो। खिदेरन्त्यस्य द्विरुक्तो ज्जः। प्रा०४ पाद / खेदक्रियायाम, ज्ञा०१ जातिकुलदेसकम्मं, पुच्छंति खल्लाडधनागं / श्रु०१६ अग एवं तदीयवृत्तान्तमाकर्ण्य कोऽपि साधुर्भणति-अहं तस्य सकाशे गत्वा | खिण्ण त्रि० (खिन्न) दैन्ययुक्ते, निर्विण्णे, ज्ञा० 1 श्रु०८ अ० / अलसे, सूत्रार्थयोर्ग्रहणं करिष्ये, तं वाचाय खिसनादोषान्निवर्तयिष्यामि। एवमुक्तो खेदयुक्ते च / वाचालवणाब्धौ कच्छपादिजलचरे, जी०३ प्रतिका येषामाचार्याणां स शिष्यस्तेषामन्तिके गत्वा पृच्छति योऽसौ युष्माकं | खितिपइष्ट्रिय त्रि० (क्षितिप्रतिष्ठित) 'खिइपइटिअ' शब्दार्थे / शिष्यः स कुत्र युष्माभिः प्राप्तः ? आचार्याः प्राहुः-वैदसनामकस्य खित्त त्रि० (क्षिप्त) न्यस्ते, कर्म०३ कर्मन रागभयापमानैनष्टाचित्तादौ, नगरस्यासन्ने गोचरग्रामे / ततोऽसौ साधुस्ततः प्रतिनिवृत्तो गोचरणाम __ स्था० 5 ठा०२ उ०। प्रेरिते, विकीर्णे, अवज्ञोन, वाच०। गत्वा पृच्छति-अमुकनासी युष्मदीये ग्रामे पूर्व किम् आसीत् ?, | क्षेत्र न० कृषिकर्मादिविषयभूतायाम, अनु० / धान्यवपनभूमौ, प्रश्न० 2 ग्रामेयकैरुक्तम्। आसीत्। ततः का तस्य माता? को वा पिता? किंवा / आश्र० द्वार। ('खेत्त' शब्दे सर्वेऽर्था ज्ञेयाः) कर्म?, तैरुक्तम् (खल्लाडधन्नागं ति) नापितस्य धनिका नाम दासीसा | खित्तचित्त त्रि० (क्षिप्तचित्त) क्षिप्तं नष्ट रागभयापमानैश्चित्तं यस्य सः।स्था० खल्वाटकौलिकेन सममुक्तिवती। तस्याः संबन्धी पुत्रोऽसौ एवं श्रुत्वा 5 ठा०२ उ०। चित्तभ्रमिणि, ध०३ अधि०। यस्य पुत्रशोकादिना तस्य साधोः सकाशं गत्वा भणति-अहं तवोपसंपदं प्रतिपद्ये। ततस्तेन (स्था०५ ठा०२ उ०) द्रविणाद्यपहारेण वा चित्तभ्रमो जातः / ओघ०। प्रतीच्छ्य पृष्टः / कुत्र त्वं जातः, का वा ते मातेत्यादि। एवं पृष्टोऽसौ न ___क्षिप्तचित्तस्य वैयावृत्तिःकिमपि ब्रवीति। तत इतर श्चिन्तयति-जानाम्येषोऽपि हीनजातीयः। सूत्रम्-खित्तचित्ते भिक्खू गिलायमाणं नो कप्पइ तस्स ततो निर्धन्धे कृते स साधुः प्राह गणाऽवच्छेइयस्स निज्जूहित्तए अगिलाए तस्स करणिज्ज ठाणम्मि पुच्छियम्मि, हणुदाणिं कहेमि ओहिता सुणध / वेयावडियं० जाव रोगायंकाओ विप्पमुक्के तओ पच्छा तस्स सोहस्सण्णे कस्स व, इमाइँ तिक्खाइँ दुक्खाई॥ अहालहुयस्सए नामं ववहारे पट्टवेसिया|१०||व्य० अ०१30) स्थाने भवद्भिः पृष्ठे सति (हणुदाणिं ति) तत इदानीं कथयामिअवहिताः अथास्य सूत्रस्य कः संबन्धः? उच्यतेशृणुत यूयं कस्यान्यस्येमानि ईदृशानि तीक्ष्णानि दुःक्खानि घोरम्मि तवे दिण्णे, भएण सहसा भवेज्ज खित्तो उ। कथयिष्यामि। गेलनं वा पगयं, अगिलाएँ करणं व संबन्धो।। वइदिसगोचरगामे, खल्बाडगधुत्तकोलिओ थेरो। घोरे रौद्रे परिहारादिरूपे तपसि दत्ते भयेन सहसा भवेत् क्षिप्तः क्षिप्तचित्तः नावियधणियदासी, तेसिम्मि सुतो कुलह गुज्झं / / अपहतचित्त इत्यर्थः / अथवा ग्लान्यं प्रकृतंक्षिप्तचित्तोऽपि चग्लानकल्पः वैदिसनगंरासन्ने गोचरग्रामे धूर्तः कोलिकः कश्चित् खल्वाटस्थविरः, तस्याऽपि (अगिलया) अग्लान्या यथोक्तस्वरूपया कर्तव्यमिति। तस्य नापितदासी धनिका नाम भार्या, तयोः सुतोऽम्यहम् एतत् गृह्यं संप्रति क्षिप्तचित्तप्ररूपणार्थमाहकुरुत मा कस्यापि प्रकाशयतेत्यर्थः। लोइय लोउत्तरिओ, दुविहो खित्तो समासतो होइ। जेठो मइ भाया ग-मत्थे किर ममम्मि पव्वइतो।। कह पुण हवेज्ज खित्तो, इमेहिं सुण कारणेहिं तु // तमहं लद्धसुतीओ, अणुपथ्वइतो ऽणुरागेणं / / सभासतः संक्षेपतो द्विविधो द्विप्रकारः क्षिप्तो भवति / मम ज्येष्ठो भ्राता गर्भस्थे किल मयि प्रव्रजित इति मया श्रुतम्।। तद्यथा-लौकिको, लोकोत्तरिकश्च / तत्र लोके भवो लौकिकः / अ
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy