SearchBrowseAboutContactDonate
Page Preview
Page 726
Loading...
Download File
Download File
Page Text
________________ खंधवीय ७०२-अभिधानराजेन्द्रः भाग-३ खज्जूर ठा०२ उ०। सूत्र०। विपा०ादश०। आ० म०। आचा०। इक्षुवंशवेत्रादिषु, खगइ स्त्री० (खगति) प्रशस्ताप्रशस्तविहायोगती, कर्म०५ कर्म०। आचा०१ श्रु०१ अ०५ उ०॥ तृणवनस्पतिभेदे स्था० 4 ठा०१ उ०। / खगइदुग न० (खगतिद्विक) प्रशस्तविहायोगत्यप्रशस्तविहायोखंधसालि पुं० (स्कंधशालिन्) दशानां महोरगाणां पञ्चमे व्यन्तरभेदे, / ___ गतिलक्षणे, कर्म०५ कर्म०। प्रज्ञा०१ पद। खगमुह न० (खगमुख) विहङ्गतुण्डे तं०। खंधार पुं० (स्कन्धाबार) स्कन्ध० आ० वृ० घञ्। वाच० "कस्कयो- | खग्ग पुं० (खम्ग)"क-ग-ट-ड-त-द-प-श-ष-स-- क, पामूल नाम्नि"।८।२।।इति कभागस्य खः। प्रा०२ पाद। कटकोत्तरण- लुक"।८।२।७७॥ इति मलुक् / प्रा०२ पाद। "डो लः"॥ 81 निवासे, उत्त०२७ अ०।ठाकटकनिवेशे, स्था०६ ठा०। राजबिम्बसहिते 1 / 202 / / इत्यनेनासंयुक्तस्यैव लत्वम् / प्रा० 1 पाद। "गुणाद्याः स्वचक्रे, परचक्रे च / बृ०३ उ०। चक्रवादिस्कन्धावारेषु आशालिक | क्लीवे वा" ||1134 // इति वा नपुंसकत्वम्। 'खग्गो, खग्ग' / उत्पद्यते। प्रज्ञा० 1 पद / राजधान्याम्, वाच०। प्रा०१पाद / उज्जवलविकोशीकृतकरवाले, प्रश्न० 3 आश्र० द्वार। खंधावार पुं० (स्कन्धावार) 'खंधार' शब्दार्थे, वृ०३ उ०। तच प्रथमं राजककुदम्। औ०। आटव्ये चतुष्पदविशेषे, प्रश्न 5 सम्ब० खंधावारमाणन० (स्कन्धावारमान) सैन्यप्रमाणज्ञानलक्षणे चतुश्चत्वारिंशे द्वार / ज्ञा० / स्था० / यस्य गच्छतो द्वयोरपि पार्श्वयोः पक्षवच्चर्माणि कलाभेदे, ज्ञा०१ श्रु०१ अ०।०। स०। लम्बन्ते शृङ्गं चैकं शिरसि भवति / प्रश्न० 1 आश्र0 द्वार / वृ० / स खंभ पुं० (स्तम्भ) "स्तम्भे स्तो वा 8 / 2 / 8 / इति स्तस्य वा खः। चाटव्यश्चतुष्पथे जनं मारयित्वा खादयति / नं०। नि० चू० / प्रज्ञा०। "खघथधभाम्"1८1१1१८७। इतिहः प्राप्तः। स्वरादित्येव इति हो औ०। चोरनामगन्धद्रव्ये, वाच०। न। "अनादौ" |8|2| 86 / इति न द्वित्वम् / प्रा० 2 पाद / खग्गधेणुया स्त्री० (खम्गधेनुका) छुरिकायाम्, 'तओ गहिय-खग्गधेणुया स्थूणायाम्, भावेघाजडीभावे, पुं०। वाच० / प्रासादावष्टम्भहेतौ जी मए'' दर्शक। 4 प्रति०। प्रासादाधारे, ग०१ अधि०। खंभे वा कुड्ये वा अवष्टभ्य, खम्गपुरा स्त्री० [खापुरा (री)] सुवल्गुविजयक्षेत्रवर्तिनि पुरीयुगले, "दो स्थानम्, इति कायोत्सर्गदोषे तृतीये, प्रव०५ द्वार। आव०। औत्पत्तिबुद्धी खग्गपुराओ'। स्था० 2 ठा०३ उ० / नवयोजनविस्तारा द्वादशस्तम्भोदाहरणम् / आ० क०। योजनायामा। स्था० 8 ठा०। 'सुवगुविजयखग्णपुरा रायहाणी गंभीरखंभतित्थ न० (स्कम्भतीर्थ) चतुरशीतितीर्थानामन्यतमे, यत्र पातालग मालिणी अंतरणदी' जं० 4 वक्षः। ङ्गाभिधः श्रीनेमिनाथः / ती० 45 कल्प। खग्गी स्त्री० (खम्गी) आवर्ताख्यविजयक्षेत्रयुगलवर्तिनि पुरीयुगले, "दो खंभवाहा स्वी० (स्तम्भवाहा) स्तम्भपार्छ, जी० 3 प्रति०। खग्गीओ"। स्था०२ ठा०३ उ०। जं०। खंभवुडंतर न० (स्तम्भपुटान्तर) द्वौ स्तम्भौ स्तम्भपुटं, तस्यान्तरं खग्गूड स्त्री० (खगूढ) स्निग्धमधुराद्याहारलम्पटे, 01 उ०। स्तम्भपुटान्तरं, द्वयोः स्तम्भयोरन्तराले, जी०३ प्रति०) खंभाइत न० (स्तम्भादित्य) "खंभात' इति ख्याते गुर्जरदेशीयपत्तने, स्वभावाद्वक्राचारे, व्य०३ उ० / निद्रालौ, बृ० 1 उ०। यत्र यशोभद्रसूरिभिर्विक्रमात् 502 वर्षेष्वतिक्रान्तेषु तत्रत्यानां प्रतिमानां खज्जस्त्री० (खाद्य) क्रूरमोदकादौ, ज्ञा०१ श्रु०१० अ०। 'सुझं तुखज्जगं ध्वजारोपमहः कृतः। ती०२३ कल्प। सुइयं" शष्कुलिकामोदकादिकं सर्वमपि खाद्यं सूचितम्। बृ०२ उ०। खंभागरिसगपुं० (स्तम्भाकर्षक) मन्त्रबलेन स्तम्भानामुत्पाटके, प्रभावके खज्जगवंजणविहि पुं०(खाद्यकव्यञ्जनविधि) खाद्यकानि अशोकवृत्तयो द्रव्यसिद्धे, आ० म०प्र०। ('मंतसिद्ध' शब्देऽस्य कथा वक्ष्यते) व्यञ्जनं तक्रादीनि शालनकानि वा तेषां ये विधयः प्रकारास्ते खंभालण न० (स्तम्भालन-स्तम्भालगन) स्तम्भालगने, प्रश्न०३ खाद्यकव्यञ्जनविधयः। खाद्यव्यञ्जनलक्षणभोजनप्रकारेषु, प्रश्न०५ आश्र० द्वार। सम्ब०द्वार। खंभुग्गय त्रि० (स्तम्भोगत) स्तम्भेषु उद्गतो निविष्टः। भ०६।०३३ उ०। खज्जगविहि पुं०(खाद्यकविधि) अशोकवृत्तिमोदकादिपरिग्रहे, पञ्चा०५ स्तम्भोपरिवर्तिनि, "खंभुग्गयवइरवेइयावरिगताभिरामा' स्तम्भोगत विव०। खण्डखाद्यादिलक्षणभोजनप्रकारे, भ०१५ श०१उ०। वनवेदिकापरिगताभिरामाणि स्तम्भोद्गताभिः स्तम्भोपरिवर्तिनीभिः खज्जागावण पुं० (खाद्यकापण) कुल्लूरिकाहट्टे, विशेला कल्लेरिकापणे, वज्ररत्नमयीभिर्वेदिकाभिः परिगतानि सन्ति यानि अभिरमणीयानि आ० म० द्वि०। तानि / जी०३ प्रति०। स्तम्भेषूद्ता निविष्टा या वज्रवेदिका तथा परिगता खज्जू पुं० (खज्र्जू) स्त्री० / खज उन् / कण्ड्वाम्, स्था० 10 ठा०। परिकरिता अत एवाभिरामा रम्या या सा। भ०६ श०३३ उ०। खर्जूरीवृक्षे, कीटभेदे, वाच०। खक्खर पुं० (खर्खर) अश्वत्रासनाय चर्ममयवस्त्रविशेषे, स्फुटितंबशै च। खज्जूर पुं० स्त्री० (खजूर) खज ऊरच् / 'खजूर' इति ख्याते वृक्षे, विषा०१ श्रु०२ अ01 वाच० / स च संख्येयजीविकः / भ० 8 श० 3 उ० / प्रज्ञा० / जा खक्खरगन० (खर्खरक) अग्निशुष्करोटके, (खाखरा) इति ख्याते, ध० पिण्डखजूर, उत्त० 34 अ०। तस्य फलम् अण, तस्य लुक। तत्फले, २अधि०। न०। रौप्ये, हरिताले, खले, तृणजातिभेदे, स्त्री० वाच०।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy