SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ एलक्ख ४८-अभिधानराजेन्द्रः - भाग 3 एलुग देवताऽचिन्तयच्छ्राद्धा-मसावुपहसत्यदः। तोज्योणपवादेवाश्व इतित्यप्रत्ययः। एलापत्येनसह गोत्रेण वर्तते यः स निशीथे स्वसृरूपेणा-भ्यागादादाय लाभनं / / 13 / / एलापसेन सह गोत्रेण वर्तते यः स एलापत्यसगोत्रस्तं वन्दे महागिरिम्। खादन्निषिद्धःपल्योचे, कि मेतद्वालजालकैः / पक्षस्य पञ्चदशसु रात्रिषु स्वनामख्यातायां तृतीयस्यां रात्रौ, स्त्री० देवता तं प्रहत्याथ-दृग्गोलौ च व्यापातयत्॥१४॥ चन्द्र०१४ पाहु। मा भून्ममायशः श्राद्धा, कायोत्सर्गेऽथ सा स्थिता। एलासाठ-पुं०(एलाषाढ) अवन्त्यां जिनोद्यानसमागतानां धूर्तानामधिपे देवता स्माह तां श्राद्धा-प्युवाचैवं ममायशः॥१५॥ स्वनामख्याते धूर्ते, ग०२ अधि०। "एलासाढेण भणियं अहं साथानीयादधौ सद्यो, मारितैडस्य चक्षुषी। भेकहायामि'' नि०चू०१ उ०। एडकारव्यस्ततःख्यातःस श्राद्धः प्रत्ययादभूत्॥१६|| एलुग-न०(एलुक) इल० उक् गन्ध्रद्रव्यभेदे, भद्रादार्वेलुकाख्ये च सर्वेषु लोकः समेतितंद्रष्टु-मेडकाक्षं कुतूहलात्। लवणेषु च, सुश्रु, / वाच०। देहल्याम्, पुं०जी०३ प्रति०। व्य०। एडकाक्षं पुरमपि-तन्नाम्ना तदभूत्ततः॥१७|| "हंसगम्भमये एलुगे" हंसगर्भो रत्नाविशेषस्तन्मय एलुको देहलीति। एलग(य)-पुं०(एडक) स्त्री० इल-ण्वुल्-डस्य लः चतुष्पद- जी०३ प्रतिका'गिहेलुगंसि वा गिहेलुक उंवर इति'' आचा०२ श्रु०॥ स्थलचरपञ्चेन्द्रियतिर्यग्योनिकविशेषे, प्रज्ञा०१पद। एलकागडुरिका साधुना चैलुकात्परतो न प्रवेष्टव्यम् तथा चाह। इति। प्रव०४ द्वा०ा एडकोऽजविशेष इति-प्रव०८४ द्वा०ा प्रज्ञा०ा एडका णो से कप्पति अंतो एलुएस्स दो वि पाए साहदुदलय-माणीए उरभ्रा इति। जं०२ वक्ष०ा उपा०। स्था०। उण्णकप्पा सा उवा उण्णति पडिग्गहित्तए अहं पुण एवं जाणेजा एगं पायं अंतो किच्चा एगं एलालाडाणं गडुरा भण्णति! नि०चू०३ उ०। वनच्छागे, पृथुशृङ्गे मेषे, पायं वाहि किचा एलुयविक्खंभइत्ता पयाए एसणाए एसमाणे मेषमात्रेचदश०५ अ० लभेजा आहारेजा। एलगमूग-पुं०(एलकमूक)मूकभेदे, यश्चैलक इवाव्यक्तं मूकतया सांप्रतमेलुगविक्खंभणे दोसा इत्यस्य व्याख्यामाह। शब्दामात्रमेव करोति स एलकमूक इति। ध०३ अधिक। गच्छगयनिग्गए वा, लहुगा गुरुगा य एलुगा परतो। एगलमूग-त्रि०(एण)(ल)(मूक) श्रुतिरहित एडो वधिरश्चासौ भूकः आणादिणो य दोसा, दुविहाय विराहणा इणमो।। वाक्श्रुतिशक्तिरहिते, वाचा एलवन्मूक एलमूकः सूत्र०२ श्रु०२ अ०। अजाभाषानुकारिणि, मूकभेदे, दश०५ अ० सो एलगोजहा पुणवुव्वुअई एलुकात् परतः साधुरतिगच्छति उपलक्षणमेतत् / यदि साधु- रेलुकं एलमूओ उ। आव०४ अ०। एलमूगो भासइ एलगो जहा वुडवुडति जहा बिष्कम्भयति आसन्ने वा प्रदेशे एलुकस्य तिष्ठति तथागतस्य प्रायश्चित्त पुण बुव्वुअई एलमूगो भासइ अंतरे अंतरें खलतीति / नि०चू०११ उ०। चत्वारो लघुकाः गच्छनिर्गतस्य चत्वारो गुरुकाः / तथा आज्ञादय "ततो विप्पमुच्चमाणे भुजो भुजो एलमूयत्ताए'' तस्मादपिस्थानादायुषाः आज्ञाभङ्गादयो दोषाः / द्विविधा च विराधना आत्मविराधना क्षयाद्विप्रमुच्य-मानाश्च्युताः किल्विषिकबहुलास्तत्कर्मशेषेणैलवन्भूका संयमविराधना च / इयं वक्ष्यमाणा तामेवाह / एलमूकास्तद्भावेनोत्पद्यन्ते किल्विषिकस्थानाश्युतः सन्ननन्तरभवे वा संकग्गहणे इच्छा, दुन्निविट्ठा अवाउडा। मानुषत्वमवाप्य यथैलमूकोऽव्यक्तवाक् समुत्पद्यत इति। सूत्र०२ श्रु०२ निहरणुक्खणण विरेगो, णे अविहित पाहुडए। अ०। एडमूकत्वकारणम् मृषावादेन किल्विषि-कत्वप्राप्तिमभिधाय यथा / बंधवह उद्दवणे य,खिसण असीयावणे चेव / तओ वि से चइत्ताणं, लब्भई एलमूयगं। उब्वेयगकुरूडिय, दीणे अविदिण्णवजणया।। नरगतिरिक्खजोणिं व, बोही जत्थ सुदुल्लहा // 48|| एलुकात्परतो यदि गच्छति तदा स्तैन्ये मैथुने वा लोकस्य शङ्का ततोऽपि देवलोकादसौ च्युत्वा लप्स्यते एलमूकतामजा- स्यात्तदनन्तरं च ग्रहणं तथा यस्या गृहमभ्यन्तरं प्रविष्ट- स्तस्या भाषानुकारित्वं मानुषत्वे तथा नरकं तिर्यग्योनि वा पारंपर्येण लस्यते विषयेऽस्य साधोः किं तु येन इच्छा येनाभ्यन्तरंगत इति लोकस्य शङ्का बोधिर्यत्र सुदुर्लभः सकलसन्निबन्धना यत्र जिनधर्म-प्राप्तिर्दुरापा इह च स्यात्तथा दुर्निविष्टा अप्रावृता वा मध्ये अगारी स्याल्लज्जा स्यात् प्रापोत्येलमूकतामिति वाच्ये असकृद्धाव-प्राप्तिख्यापनाय लप्स्यत इति दोषाश्वान्ये शङ्कादयः तथा मध्ये गृहस्वामी हिरण्यादेर्निधानं करोति भविष्यत्कालनिर्देश इति सूत्रार्थः / दश०५ अoll उत्खननं वा परस्परं विरेचनं तत्र स्तेनोऽयमिति शङ्कास्यात्तथा एला-स्त्री०(एला) इल-अच-स्वनामख्यातेवल्लयात्मके वनस्पति भेदे, अतिभूमिप्रवेशनं तीर्थकृद्भिगृहस्थै-श्वावितीर्णमननुज्ञातं ततोऽदत्ताप्रज्ञा०१ पद। दानदोषः तस्मात्कस्मादतिभूमिमेष प्रविष्ट इतिगृहस्थः प्राभृतमधिकरणं एलावच-पुं०(ऐलापत्य) इलापतेरपत्यमैलापत्यः प्रत्युत्तर-पदयमादितो कुर्यात्तथा बन्धं निगडादिभिः ताडनडपद्रावणं जीविता व्यपरोपणं तथा ज्योणपवादे वाश्वे इति त्र्य प्रत्ययः। नं०। मण्डवस्य मूलगोत्रस्य सप्तसु / खिंसना हीलना यथैते वराका अलभमाना अतः प्रविशन्ति गोत्रभेदेष्वन्यतमे गोत्रे, स्था०७ ठा०। थेरस्स णं अजथूलभहस्स (असियावणाचेवत्ति) "आसीयावण्णा'' नाम निष्काशयितु-मासादनं गोयमगुत्तस्स अंतेवासी थेरे अन्ज महागिरी एलावच्चसगोत्ते" कल्प०। किमुक्तं भवति गले गृहीत्वा बहिर्वने निक्षिपति तथा स व्रतीधिग् इव "एलावचसगोत्तं वदामि महागिरिं सुयत्थि च" नं० (एलावचेत्यादि) प्रविष्टस्ता-सामगारीणामुद्वेजको भवति। तथा कुरुण्डितो नाम उपवारक इह यः स्वापत्यसंतानस्य स्वव्यपदेशकारणमाद्यः प्रकाशकः पुरुषः इत्युच्यते तं शङ्कमाना गृहिणो वधबन्ध-नादीनि कुर्युरेतैः तदपत्यसन्तानो गोत्रामिलापतेः अपत्यमैलापत्यः पत्युत्तरपदयमादित्या | कारणैरवितीर्णस्याति भूमिप्रवेशनस्यवर्जना एष द्वारगाथा-समासार्थः /
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy