SearchBrowseAboutContactDonate
Page Preview
Page 709
Loading...
Download File
Download File
Page Text
________________ कोहंडिदेव ६५५-अमिधानराजेन्द्रः भाग-३ कोहण नाम नयरं, तत्थ सोभो नाम रिद्धिसमिद्धो ठक्कम्मपरायणो य आगमपारगो रेवयगिरिसिहरे मउलकुंडलमुत्ताहलहाररयणेकंकणनेउराई सव्वंगीणाबंभणो हुत्था / तस्स घरणी अंबिणी नाम महग्घसीलालंकार- | भरणरमणिज्जा पूरेइ सम्मदिट्ठीणमा णाहरेहिं निवारेइ विग्धसंघायं, तीए भूसिअसरीरा आसि / तेसिं विसयसुहमणुभवंताणं खप्पन्ना दुवे पुत्ता। मंतमंडलाईणि आराहइत्ता णं भविआणं दीसंति अणेगरुवाओ पढमो सिद्धो, बीओ, वुद्ध त्ति। अन्नया समागयाए पिअरपक्खे भट्टसोमेणं रिद्धिसिद्धिओ, न पहवंति भूतपिसायसाइणौविसमग्गहा, संपजंति निमंतिआ बंभणा सिद्धदिपणे कत्थ वितेवेअमुचारंति, कत्थ वि आढवंति पुत्तकलत्तमित्तधणधन्नरजसिरिओ त्ति / अंबिआमंता इमे - पिंडप्पयाणं, कत्थ वि होमं करिति, वइस्सदेवं च, संपाडिआ "बयवीअमकुलकुलजल-हरिहयअकंतपेआई। सालिदालिबंजणपक्कनभेअखीणखंडपमुहा, जे मरणरा अबि णीएअ पणइणिवायावसिओ, अंबिअदेवीए अह मतो।।१।। सासुआ ण्हाणं काउं पयट्टा, तम्मि अवसरे एगो साहू मासोववासपरेण थुवभुवणदेविसंबु-द्विपासअंकुसतिलोअपंचसरा। एनम्मि घरे सिक्खट्ठा संपत्तो, तं पालइत्ता हरिसभरनिज्झरतुलइअंगी / णहसिहिकुलकलअज्झा-सिरिमायाएँ पण्णमपयं / / 2 / / उडिआ अंबिणी, पडिलाभिओ तीए मुणिवरो भत्तिबहुमाणपुव्वं वागुज्झवंति लोअं, पाससिणीहाउतइअवनस्सा। अहापवित्तेणं भत्तपाणेहिं जाव गहिअभिक्खो साहू वलिओ ताव सासुआ कूहंडअंबियाए, नमु त्ति आराहणाभंतो" ||3|| विण्हाऊण रसवईठाणमागया,तं पिच्छइ पढमसिहं, तओतीएकुविआए एवं अंते वि अंबादेवीमंता अप्परक्खाविसया सुरमणा जुग्गा मग्गखेमा पुट्ठा बहुआ। तीए जहट्ठिए वुत्ते अंबामिआ साअज्जइ। जहा-पावे ! किमेअं इइ गोअद्धा य बहवो चिट्ठति, ते अ तहामंडलाणि अइच्छंतभणिआणि तए कयं ?, अज्ज वि कुलदेवया न पूइआ, अज्ज वि न भुंजाविआ विप्पा, गंथवित्थरभएण ति गुरुमुहाओ नायव्वाणि। अज्ज विन भरियाइ पिंडाई, अग्गसिहो तए किमच्छं साहुणो दिन्ना, तओ "एयं अबियदेवी-कप्प अवि अप्पवित्तवित्तीणं। तीए भणिओ सव्वो विवइअरो सोमभट्टस्स, तेण रुद्रुण भप्पच्छंदिअत्ति वायंतसुणताणं, पुज्जति समीहिआ अत्था'' ||1|| ती०५६ कल्प। निकालिआ गिहाओ। सा पडिभवदूसिआ सिद्धं करंगुलीए धरित्ता बुद्धं कोहंडिया स्त्री० (कूष्माण्डी) पुष्पफल्याम, आ० म० प्र०। च कडीण चडावित्ता चलिआ नयराओ बहि, पंथे तिसाभिभूएहिं दारएहिं कोहंडी स्त्री० (कूष्माण्डी) ईषदूष्माऽण्डेष्वस्याः / गौरा० डीप् / जलं मग्गिआ जाव सा अंसुजलपुन्नलोअणा संवुत्ता ताव पुरओ ठिअं | "ओत्कूष्माण्डीतूणीरकर्पूरस्थूलताम्बूलगुडूचीमूल्ये" 811 / 124 / सुक्कसरोवरं तिस्स अणग्घेणं सीहभाहप्पेणं तक्खणं जलपूरिअं जायं, | इति उकारस्य ओकारः / 'कोहंडी, कोहली / प्रा०१ पादा औषधिभेदे, पाइआ दो वि सीअलं नीरं / तओ बुहिएहिं भोअणं मग्गिआ बालएहिं, कर्करौ, दुर्गायाम्, दुर्गायाः कूष्माण्डबलि-प्रियत्वाच्च तथात्वम्। वाच० / पुरओ ठिओ सुक्कसहयारतरू, तक्खणं फलिओ, दिन्नाइं फलाई। | कोहकडूइ स्त्री० (क्रोधकण्डूति) क्रोधकण्ड्वाम्, षो०। अविणीए तेसिंजायो सुत्ठथा जाव साहू अट्टयाए वीसमइ ताव जंजायं तस्या लिङ्गम् - तं निसामेह -तीए बालयाई पढम जेमाविआ तैसिं भुत्तुत्तरं पत्तलीओ सत्येतरदोषश्रुति-भावादन्तर्बहिश्च यत् स्फुरणम्। तीए ठाहिं उज्झिआउ आसि, ताओ सीलमाहप्पा कंपिअमणाए अविचार्य कार्यतत्त्वं, तच्चिहं क्रोधकण्डूतेः॥१३॥ सासणदेवयाए सोवनपालकच्चोलयरुवाओ कयाओजअउविट्ठमिच्छ- (सत्येत्यादि) सत्येतरदोषश्रुतिभावाद्यन्तर्बहिश्चाभ्यन्तरपरिकराणा भूमीण पडिआ।तेमुत्ति आइंसंपाइआइं, अग्गिसिहाय सिहरेसु णाममाश्रित्यान्तर्बहिर्गता अप्रसन्नताद्याकारद्वारेण बहिश्च यत् स्फुरणं तहेवदंसिआए अमचुज्झअंसासए दट्ठण निवेइअंसोमविप्पस्स-सिद्धं वा वृद्धिश्चलनं वा अविचार्यानालोच्य कार्य्यतत्त्वं कार्यपरमार्थं तच्चिह च जहा वच्छ! सुलक्खाणिआ पश्च्चया य एसा वहु ता पञ्चगोहि एअं लक्षणं क्रोधकण्डूतेः कोधकण्ड्वाः / षो० 4 विव० / कुलहरं ति, जणणीपेरिओ पच्ठातावानलडझंतमाणसो गओ बहुअं | कोहकसाय पुं० (क्रोधकषाय) कोपात्मके प्रथमकषाये, प्रज्ञा० 14 वालेउं सोमभट्टो, तीए पिट्ठओ आगच्छतं दिअवरं दट्ठण दिसाओ | पद / सं०।। पलोइआओ, दिट्ठओ अग्गओ मग्गओ कूवओ, तओ जिणवरं मणे | कोहकायरियाइपीसण त्रि० (क्रोधकातरिकादिपीषण) क्रोधग्रहणात् मानो अणुसरिऊण सुपत्तदाणं अणुमेअंतीए अप्पा कूवम्मि झंपाविओ, | गृहीतः, कातरिका माया, तद्ग्रहणात् लाभो गृहीतः / आदिग्रहणासुहज्झवसाणेण पाणे चइऊण उप्पन्ना कोहंडविमाणे सोहम्मकप्पहिडे त्तच्छेषमोहनीयपरिग्रहः, तत्पीषणं तदपनेतारः। विगतमोहनीयकर्माशेषु, चउहिंजोअणेहिं अंबिआ देवी नाम महिटिया देवी, विमाणनामेणं कोहंडी "वीरया वीरा समुट्ठिया कोहकायरियाइपीसणा।'' सूत्र०१ श्रु०२ अ० वि भन्नइ। सोमभट्टेण वि तीसे महासईए कूवे पडणं दर्दू अप्पा तत्थेव १उ०। झंपाविओ, सो अमरिऊण तत्थेव जाओ देवो, आभिओगिअकम्मुणा | कोहकिरिया स्त्री० (क्रोधक्रिया) क्रोधाश्रिते क्रियाभेदे, यथाऽऽत्मना सिंहरूवं विउव्वित्ता तीसे चेब वाहणं जाओ / अण्णे भणंति-अंबिणी कुद्धयति परस्य क्रोधमुत्पादयति। आ० चू० 4 अ०। रेवयासिहरिओअप्पाणं झंपावित्ता तप्पिट्टओ सोमभट्टो वि तहेब मओ, कोहकिलाम पुं०(क्रोधल्कम) क्रोधाच्छररियासे, भ०७ श०१ उ०। सेसं तहेव। सा य भगवई चउब्भुआ दाहिणहत्थेसु अंबलुंवि पासं च कोहण (न०) क्रोधन-क्रोधकरणशीले, उत्त० 27 अ० / रोषिणि, धारेइ, वामहत्थेसु पुण पुत्तं अंकुसं च धारेइ, उत्तत्तकणयसवन्नं च वण्णं सूत्र०१ श्रु०१३ अ०। नवमाऽसमाधिस्थान प्राप्तः क्रोधनः / स च समुव्वहइ सरीरे, सिरिनेमिनाहस्स सासणदेवयत्ति निवसइ सकृत्क्रोद्धोऽत्यन्तकु द्धो भवति / स०२० सम० / दशा० /
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy