________________ कोसिय ६५३-अभिधानराजेन्द्रः भाग-३ कोह 6 ठा० / बहुलो वलिसहश्व द्वौ जमलभ्रातरौ कौशिकगोत्रौ, नं०। विंशतितमनक्षत्रस्य गोत्रं कौशिकम् / चं० प्र०१० पाहु० ज०। सूत्र० / अङ्गर्षिरुद्रकयोर्गुरौ, स्वनामख्याते ब्राह्मणोपाध्याये, आ०क० / ('अजव' शब्दे प्र० भागे 215 पृष्ठे कथोक्ता) आव० / आ० चू० / चण्डकौशिके, तस्य कौशिक इति मुख्यं नाम, चण्ड इति तीव्रकोपत्वाद् विशेषणम् / आ० म० द्वि० / आ० चू०। ('चंद्धकोसिय' शब्दे कथा) कोलाकसन्निवेशे जाते ब्रह्मलोकाच्च्युते मरीचिजीवे ब्राह्मणे, आ० म० प्र० / आ० चू० / सिद्धार्थपुरेऽभव्यैर्गृहीतस्य वीरभगवतो मोचके स्वनामख्यातेऽश्ववणिजि, आ० म० द्वि० / आ० चूलाधी०। कोसियार पुं० (कोशिकार) चीनविषये उत्पद्यमाने चीनांशुके स्था०५ ठा० 3 उ० / हंसगर्भ सूत्रकारणे, अनु० ! कोशकारके जीवभेदे, पुं०। कोशिकारकीटो हि दिग्भ्योऽनुदिग्भ्यश्च विभ्यदात्मसंरक्षणार्थे वेष्टनं करोति। आचा०१ श्रु०१ अ०६०ल०। कोसी स्त्री० [कोशी (षी)] कुश (कुष) अच्, गौरा० डीए, चर्मपादुकायाम्, धान्याद्यग्रभागे च / वाच०। कौशी स्त्री० गङ्गामहानदी सलिलैः समर्पयति / नदीभेदे, स्या० 5 ठा० 30 उ०। प्रतिमायाम्, स्था०५ ठा०३ उ०। ज्ञा०1 उपा०। कोसेय न० (कौशेय) कोशा (षा) दुत्थितम् ढक् / कृमिकोशादिजाते वस्त्रे,वाच०।त्रसरितन्तुनिष्पन्ने वस्त्रे, जी०३ प्रति०। कौशेयकारोद्भवे वस्त्रे, प्रश्न०४ आश्र0 द्वार।"कोसेज्जो वडओ भण्णति" / नि० चू०१ उ०।आ० म०। हलधरकोसेय' / बलदेववस्त्रम्। ज्ञा०१ श्रु०१ अ०। कोस्टागार न० (कोष्ठागार) मागध्यां "दृष्ठयोःस्टः" 8/4/260 / इति पकाराकान्तस्य ठकारस्य सकाराक्रान्तःटः। धान्यागारे, प्रा० 4 पाद / कोह पुं० (कोथ) कुथित्वे शटने, भ०३श०६उ०। क्रोध पुं० क्रोधनं कुध्यति वा येन सक्रोधः। स्था० 4 ठा० 1 उ०। (चतुर्की क्रोधः 'कसाय' शब्दे अस्मिन्नेव भागे 365 पृष्ठे उक्तः) कुध घञ्। कोपे, पा०। प्रव०। दर्श०। उत्त० रोषे, स्था० 4 ठा०४ उ०। आव०। अक्षान्तिपरिणतिरूपे, प्रव०२१६ द्वार। अविधार्या परस्यात्मनो वाऽपायहेतौ अन्तर्बहिर्वा स्फुरणात्मनि, ध०१ अधि०। उत्त०। सूत्र०। स्वपरात्मनाऽप्रीतिलक्षणे, सूत्र०२ श्रु०५ अ० क्रोधमोहनीयोदयसंपाद्ये जीवस्य परिणतिविशेषे, स्था० 4 ठा० 1 उ०1 जातिकुलरूपबलादिसमुच्थे, आचा० 1 श्रु० 3 अ० 4 उ० ! कृत्याकृत्यविवेकोन्मूलके प्रज्वलनात्मके चित्तधर्मे , द्वा०२१ द्वा०॥ क्रोधनिक्षेपः-तत्र क्रोधो नामादिभेदाच्चतुष्प्रकारः / नामस्थापने क्षुण्णे, | नोआगमनतो ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यक्रोधः / प्राकृतशब्दसामान्यापेक्षया चर्मकारकोथः रजककोथो नीलिकोयश्च कोय इति गृह्यते। नोआगमतो भावक्रोधः क्रोधोदय एव। सचचतुर्भेदः। उक्तं च"जलरेणुपुढविपव्वय-राईसरीसो चउव्विहो कोहो" / / (2660) | विशे० आ० म० द्वि०। अथ नामादिके द्रव्यक्रोधेज्ञशरीरभव्यशरीरव्यतिरिक्त द्रव्यक्रोधमाह -- दुविहो दव्वक्कोहो, कम्मदव्वे य नो य कम्मम्मि। कम्मद्दव्वे कोहो, तञ्जोग्गा पोग्गलाऽणुइया॥२६८७।। नो कम्मदवकोहो, नेओ चम्मारनीलिकोहाई। जं कोहवेयणिज्जं, समुइण्णं भावकोहो सो // 2658|| ज्ञभव्यशरीरव्यतिरिक्तो द्रव्यक्रोधो द्विधाकर्मद्रव्य क्रोधो, नोकर्मद्रव्यक्रोधश्च / तत्र योग्यादयोऽनुदिताश्चतुर्विधाः पुडलाः कर्मद्रव्यक्रोधः / / 2687|| नौकर्मद्रव्यक्रोधस्तु-(कोहि त्ति) प्राकृतशब्दमाश्रित्य चर्मकारचर्मकोथो नीलकोथादिश्व ज्ञेयः। भावक्रोधमाहयत्क्रोधवेदनीयं कर्म विपाकतः समुदीर्णमुदयमागतं तजनितश्च क्रोधपरिणामः स भावक्रोध इति।।२६८८॥ विशे०। "एगे कोहे" स्था०१ठा०१उ०। दुविहे कोहे पन्नत्ते / तं जहा-आयपइट्ठिए चेव, परपइ-ट्ठिए चेव / एवं णेरइयाणं० जाव वेमाणियाणं एवं० जाव मिच्छादसणसल्ले|| (दुविहे कोहे इत्यादि) आत्मापराधादैहिकापायदर्शनादात्मनि प्रतिष्ठित आत्मविषयो जात आत्मना वा परत्राक्रोशादिना प्रतिष्ठितो जनित आत्मप्रतिष्ठितः, परेणाक्रोशादिना प्रतिष्ठित उदीरितः परस्मिन् वा प्रतिष्ठितो जातः परप्रतिष्ठित इति। (एव मिति) यथा सामान्यतो द्विधा क्रोध उक्तः, एवं नारकादीनां चतुर्विशतेर्वाच्य, नवरं पृथिव्यादीनामसंज्ञिनामुक्तलक्षणमात्मप्रतिष्ठितत्वादि पूर्वभवसंस्कारात् क्रोधद्वयमवगन्तव्यमिति। एवं मानादीनि मिथ्यात्वान्तानि पापस्थानकान्यात्मप्रतिष्ठितविशेषणानि, सामान्यपदपूर्वकं चतुर्विशतिदण्डकेनान्ध्येतव्यानि / अत एवाह-(एवं जाव मिच्छादसणसल्ले ति) एतेषां च मानादीनस्वविकल्पजातपरजनितत्वाभ्यां स्वात्मवर्तिपरात्मवर्तित्वाभ्यां वा स्वपरप्रतिष्ठितत्वमवसेयम्, एते पापस्थानाश्रितास्त्रयोदश दण्डका इति। स्था०२ ठा० 4 उ। (क्रोधस्यात्मप्रतिष्ठितत्वादिभेदाः सदण्डकाः कसाय शब्दे अस्मिन्नेव भागे 365 पृष्ठे उक्ताः) राजयःचत्तारि राईओ पण्णता / तं जहा-पव्वयराई पुढविराई बालुयराई उदगराई / एवामेव चउव्विहे कोहे पण्णत्ते / तं जहापटवय-राईसमाणे पुढविराईसमाणे बालुयराईसमाणे उदगराईसमाणे / पटवयराइसमाणं कोहमणुप्पविटे जीवे कालं करेइ, णेरइएसु उववज्जइ, पुढविराइसमाणं कोहमणुप्पविढे जीवे कालं करेइ, तिरिक्खजोणिएसु उववजइ, वालुयराइसमाणं कोहं अणुप्पविटे जीवे कालं करेइ, मणुस्सेसु उववज्जइ, उदगराइसमाणं कोहमणुप्पविट्ठ समाणे जीवे कालं करेइदेवेसु उववज्जइ। अस्य चायमभिसम्बन्धः-पूर्व चारित्रमुक्तं तत्प्रतिबन्धकश्चक्रोधादिभावः इति क्रोधस्वरूपनिरूपणायेदमुच्यते-तदेवं संबन्ध-स्यास्य दृष्टान्तभूतादिसूत्रव्याख्या राजी रेखा, शेष क्रोधव्याख्यान मायादिवत् मायादिप्रकरणाचान्यत्र क्रोधविचारो विचित्रत्वात्सूत्रगतेः / द्वितीयं च सुगममेव / अयञ्च क्रोधो भावविशेष् इति / भावप्ररुपणाय दृष्टान्तादिसूत्रद्वयमाह (चत्तारीत्यादि) प्रसिद्ध किन्तु कर्दमो यत्र प्रविष्टः पादादिना क्रष्टुं शक्यते, कष्टेन वा शक्यते. खञ्जनं दीपादिखञ्जनतुल्यः पादादि