SearchBrowseAboutContactDonate
Page Preview
Page 683
Loading...
Download File
Download File
Page Text
________________ केवलि (ण) ६५६-अभिधानराजेन्द्र-भाग 3 केवलिसमुग्धाय मर्थ्य न्यूनाधिक्यं दृश्यत इति प्रश्ने, उत्तरम्-तीर्थकृत्केवलीनां | "तं सोयकारी पुढी पवेसे, संखाइमं केवलियं समाहि" सूत्र०१ श्रु०१४ सामान्यके वलिनां च वीर्यान्तरायकर्मक्षयजनित्यस्यात्मवीर्यस्य | अ०। ज्ञा०। केवलिसंबन्धिनि च। स्था०४ ठा०२ उ०। समानत्वेऽपि नामकर्मभेदरूपशरीरलक्षणबाह्योपकरणभेदारले भेदोऽत | केवलियणाणलंभ-पुं०-(कैवलिकज्ञानलाभ)। केवलज्ञानोपलब्धौ, आ० एव सामान्यके वलिशरीरेभ्यस्तीर्थकरशरीरमनन्तबलवञ्जीर्ण, - म०प्र०। आव०॥ तुलादृष्टान्तोऽत्र भावनीय इति। 361 प्र० सेन०३ उल्ला० / केवलिनां | केवलिलद्धि-स्त्री०-(केवलिलब्धि)। केवलिनः केवलज्ञानऋद्धिरूपे कति परीषहा भवन्तीति प्रश्ने ? उत्तरम्- केवलिनां क्षुधा 1 तृषा 2 | लब्धिभेदे, प्रव०२७० द्वार। शीतोष्ण 3-4 द्रंस 5 चर्या 6 शय्या 7 बध 8 रोग तृणस्पर्श 10 मल के वलिसमुग्घाय-पुं०-(के वलिसमुद्धात) के वलिन्यन्तर्मुहूर्त११ रूपैकादश परीषहा भवन्तीति भगवत्यष्टशतकनवमोद्देशके इति। भाविपरमपदे भवः समुद्धातः केवलिसमुद्धातः। पं० सं०२ द्वार। प्रव०। ८६प्र०सेन०३ उल्ला / जिनसमुद्धाते, समुद्धातभेदे, विशे०। केवलिआगासपएस-पुं०-(केवल्याकाशप्रदेश)। "केवलीणं भंते !अस्सि अशेषके वलिसमुद्धातवक्तव्यता / संप्रति के वलिसमुद्धातविधी समयंसि जेसु आगासपदेसेसु हत्थं वा पायं वा ओगाहित्ता णं चिट्ठति" यथास्वरूपैर्यावत्प्रमाणास्य क्षेत्रस्यापूरणमुपजायते तथास्वरूपैः इत्यालापकेऽपि भगवतीत आचाराङ्गवृत्तौ द्वितीयाध्ययनप्रथमोद्देशके पुद्गलैस्तावत्प्रमाणस्य क्षेत्रस्यापूरणमभिधि-त्सुराहपाठभेदोऽस्ति, सोऽपि कथं घटते ? इति प्रश्ने, उत्तरम्-आचाराङ्ग- अणगारस्सणं भंते ! भावियप्पणो के वलिसमुग्धारणं वृत्तावुक्तं चेत्युक्तमस्तिनतूक्तं भगवत्यामिति, तेनायं पाठो ग्रन्थान्तरगतः समोहयस्स जे चरिमा निज्जरा पोग्गला सुहुमा णं ते पोग्गला संभाव्यते / अथवा आचाराङ्ग वृत्तिकारकालवर्तिभगवत्यादर्शष्वयं सव्वलोगं पिय णं भंते ! फुसित्ता णं चिटुंति ? हंता गोयमा! पाठोदृष्टः संभाव्यत इति। 12 प्र० सेन०२ उल्ला०। अणगारस्स भावियप्पणो केवली समुग्घा एणं समोहयस्स जे केवलिउवासग-Ko-(केवल्युपासक)। केवलिनमुपास्ते यः श्रवणा- चरिमा निजरा पोग्गला सुहमा णं ते पोग्गला पण्णत्ता नाकाङ्क्षी तदुपासनामात्रपरः सन्नसौ केवल्युपासकः / भ०५ श०४ उ०। समणाउसो ! सव्वलोग पि य णं फुसित्ताणं चिटुंति / केवलिन उपासनां विदधानेन केवलिनैवान्यस्य कथ्यमानं श्रुतं येनासौ इह समुद्धातः केवलिनो भवति, नछद्मस्थस्य। केवली च निश्चयनयमते केवल्युपासकः। केवलिन उपासनामात्रं विदधाने, अन्य प्रति उपदिशतः नानगारो न गृहस्थो मापि पाखण्डी, स च नियमाद् भावितात्मा, केवलिनः आवके च / भ०६ श०३१ उ०। विशिष्टशुमाध्यवसणनकलितत्वात्; अन्यथा केवलित्वानुपपत्तेः, तत के वलिखीणकसायवीयरागदंसण-न०-(केवलिक्षीणकषायवीत- उक्तमनगारस्य भावितात्मनः / इह केवलिसमुद्धातेनोक्तस्वरूपेण रागदर्शन)। क्षणिकषायवीतरागदर्शनभेदे, प्रज्ञा०१ पद। समवहतस्य ये चरमाश्चरमसमयभाविन इत्यर्थः / तैरेव सकललोकाकेवलिपक्खिय-पुं०-(केवलिपाक्षिक)। स्वयम्बुद्धे, भ०६ श०३१ उ०। / पूरणात् (निर्जराः पुद्गला इति) निर्जरा निर्जीणा इत्यर्थः / ते च ते केवलिपन्नत्त-त्रि०-(केवलिप्रज्ञप्त)। सर्वज्ञोपदिष्ट, पा०। पुद्गलाश्चेति विशेषणसमासः / किमुक्तं भवति ?-ये लोकापूरणसमये केवलिपन्नत्तो धम्मो जावजीवं मे भगवं सरणं / पुद्गला आत्मप्रदेशेभ्यो विशिष्टाः परित्यक्तकर्मत्वपरिणामा इति (सुहमा केवलिप्रज्ञप्तः केवलिप्ररूपितो धर्मः श्रुतादिरूपः / पं० सू०५ सूत्र / णं भंते ! पुग्गला) आत्मप्रदेशेभ्या विशिष्टाः परित्यक्तकर्मत्वपरिणामा आ० चू०। आव०। इति / (सुहमा णं भंते ! पुग्गला इति) णमिति निश्चये, सूक्ष्माश्चक्षुअम्हे णं देवाणुप्पिए ! णं तवविचित्तं केवलिपन्नत्तं धम्म रादीन्द्रियपथमतिक्रान्तास्ते पुद्गलाः प्रज्ञप्ताः भगवद्भिः हे श्रमण हे परिकहेमो। आयुष्मन् !, गौतमकृतं भगवतः सम्बोधनमेतत् / तथा (णमिति) केवलिप्रज्ञप्तधर्मश्च-"जीवदया सच्चवयणं, परधणपरिवज्जणं सुसीलं निश्चितमेतत् / सर्वलोकमपि ते पुद्गलाः स्पृष्ट वा, णमिति च / खंती पंचिंदियऽभिग्गहो य धम्मस्स मूलाई" ||1|| नि०३ वर्ग। वाक्यालङ्कारोतिष्ठन्ति। गौतमेन प्रश्ने कृते भगवानाह- "हन्ता गोयमा!" केवलिपरियाय-पुं०-(केवलिपर्याय)। जिनपर्यायें, आ० म० द्वि०। इत्यादि। हन्तेति प्रीतौ / यदाह शाकटायनः हन्तेति संप्रदानं प्रीतिश्चात्र केवलिमरण-न-(केवलिमरण)। उत्पन्नकेवलज्ञानस्य सकलकर्मपुद्ग- यथावस्थितस्वरूपप्रतिपादकत्वात् प्रश्नसूत्रस्य सामान्यलक्षणा लपरिशाटनतो नियमाणस्य मरणे, प्रव०१५७ द्वार / "केवलिमरणं तु वेदितव्या, न तु हर्षरूपा। क्षीणमोहत्वेन भगवतो हर्षविषादातीतत्वात्। के वणिणो" उत्त०नि०२ खण्ड / के वलिमरणं तु ये केवलिन सामान्यमेव ख्यापयति-यदुक्तं गौतमेन तदनुवदति “अणगारस्येत्यादि उत्पन्नकेवलज्ञानाः सकलकर्मपुद्गलपरिशाटनतो म्रियन्ते तज्झेयमिति। “भावितार्थसूक्ष्मपुद्गला इत्युक्तम् / तच सूक्ष्मत्वमपि भवति यथा उत्त०५ अ०॥ वदरादीनामामलकाद्यपेक्षया वा, ततश्चक्षुरादीन्द्रियगोचरातिक्रान्तरूपः। केवलिय-त्रि०-(केवलिक)। केवलमेव कैवलिकम् / आव०४ अ०। / तत्प्रतिपिपादयिषुरिदमाहअद्वितीये, यस्मान्नापरमित्थंभूतमित्यर्थः / “इणमेव णिग्गंथं पावयणं सच्चं ..उमत्थे णं मंते ! मणूसे तेसिं निजरापोग्गलाणं वन्नेणं अणुत्तरं केवलियं पडिपुत्र"। ध०३ अधि०। वन्नं गंधेणं गंधं रसेणं रसं फासेणं वा फासं जाणइ, पासइ? केवलिन इदं कैवलिकम्। केवलिना कथिते, सूत्र०१ श्रु०१४ अ०। ज्ञा०।। गोयमा ! णो इणढे समटे / से के णढे णं भंते ! एवं
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy