SearchBrowseAboutContactDonate
Page Preview
Page 661
Loading...
Download File
Download File
Page Text
________________ कू (को) णिय ६३७-अभिधानराजेन्द्र-भाग 3 कू (को) णिय उवित्ता अभिसेक्काओ हस्थिरयणाओ पचोरुहइ, पचोरुहइत्ता अवहट्ट पंच रायककुहाई। तं जहा-खग्गं छत्तं उप्फेसं वाहणाओ वालवीअणं, जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छिता समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छंते। तंजहा-सचित्ताणं दवाणं विउसरणयाए अचित्ताणं दवाणं अविउसरणयाए एगसाडि अं उत्तरासंगं करणं चक्खुप्फासं अंजलिपग्गहेणं मणसो एगत्तभावकरणेणं समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ, तिक्खुत्तो आयाहिणं पयाहिणं करेत्ता वंदति, णमंसति, वंदित्ता णमंसित्ता तिविहाए पजुवासणाए पजुवासइ / तं जह-काइयए वाइआए माणसिआए, कायाइए ताव संकुइअग्गहत्थपाए सुस्सूसमाणे णमंसमाणे अभिमुहे विणएणं पंजलिउडे पञ्जुवासइ, वाइआए जं जं भगवं वाकरेह एवमेवं भंते ! तहमेयं भंते ! अवितहमेयं मंते ! असंदिद्धमेअंभंते ! इच्छिअमेअंभंते ! पडिच्छिअमेअं मंते ! इच्छिपडिच्छियमेअं भंते ! से जहेयं तुम्भे वदह अपडिकूलमाणे पञ्जुवासंति, माणसियाए महया संवेगंजणइत्ता तिथ्वधम्माणुरागरते पजुवासइ। तते णं ताओ सुभद्दापमुहाओ | देवीओ अंतो अंतेउरं से ण्हायाए० जाव पायच्छित्ताओ सव्वालंकारविभूसियाओ बहूहिं खुजाहिं चेलाहिं वामणीहिं वडभीहिं बव्वरीहिं पयाउसियाहिं जोणिआहिं पण्हविआहिं इसिगणिआहिं वासिइणिआहिं लासिआहिं लउसियाहिं सिंहलीहिं दमिलिहिं आरबीहिं पुलिंदीहिं पक्कणीहिं बहलीहिं मुरुंडीहिं सबरियाहिं पारसीहिं णाणादेसविदेसपरिमंडिआहिं इंगियचिंतियपत्थिअविजाणियाहिंसदेसणेवत्थग्गहिअवेसाहिंचे डियाचकवालवरिसधरकंचुइज-महत्तरगवंदपरिक्खित्ताओ अंतेउराओ णिग्गच्छंति, अंतेउराओ णिग्गच्छित्ता जेणेव पाडिएकजाणाइतेणेव उवागच्छइ, उवागच्छित्ता पाडिएकपाडिएकाई जत्ताभिमुहाई जुत्ताइ जाणाइ दुरुहंति, दुरुहित्ता णिअगपरिआलसद्धिं संपरिखुडाओ चंपारणयरीएमज्झं मझेणं णिग्गच्छंति, णिग्गच्छित्ता जेणेव पुण्णभद्दे चेइए तेणेव उवागच्छंति, उवागच्छित्ता समणस्स भगवओ महावीरस्स अदूरसामते छत्तिदिए तित्थयराभिसेसे पासंति, पासित्ता पाडिएक्कपाडिएक्काइ जाणाई ठवंति, ठवित्ता जाणे हितो पचोरुहंते, जाणेहिंतो पचोरहित्ता बहूहिं खुजाइ० जाव परिक्खित्ताओ जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति, तेणेव उवागच्छित्ता समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छंति / तं जहा-सचित्ताणं दवाणं विउसरणयाए अचित्ताणं दव्वाणं अविउसरणयाए विणओणताए गायलट्ठीए चक्खुप्फासे अंजलिपग्गहेणं मणसो एगत्तकरणेणं समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ, वंदंति, णमंसंति, वंदित्ता णमंसित्ता कूणियं रायं पुरओ कट्ट ठिझ्याओ चेव सपरिवाराओ अभिमुहाओ विणएणं पंजलिउडाओ पञ्जुवासंति / तते णं समणे भगवं महावीरे कूणिअस्स भभसारपुत्तस्स सुभद्दापमुहाणं देवीणं तीसे अ महति महालियाए परिसाए इसीपरिसाए मुणिपरिसाए जइपरिसाए देवपरिसाए अणेगसयाए अणेगसयवंदाए अणेगसयवंदपरिवाराए ओहबले अइबले महब्बले अपरिमिअबलबीरियतेयमाहप्पकंतिजुत्ते सारयनवत्थणियमहुरगंभीरकोंचणिग्योसदुंदुभिस्सरे उरे वित्थिडाए कंठे वहिआए सिरे समाइणाए अगरलोए अमम्मणाए सव्वक्खरसणिवाइयाए पुण्णरत्ताए सव्वभासाणुगामिणीए सास्सईए जोयणणीहारिणा सरेणं अद्धमागहाए भासा भासति, अरिहा धम्म परिक हेइ, तेसिं सटवे सिं आरियमणारियाणं अगिलाए धम्माइक्खइ, मा विय णं अद्धमागहा मासा तेसिं सव्वेसिं आरियमणारियाणं अप्पणो सभासाए परिणमइ। तं जहा-अस्थि लोए, अत्थि अलोए, एवं जीवा अजीवा वंधे मोक्खे पुण्णे पावे आसवे संवरे वेयणा णिज्जरा अरिहंता चक्कवट्टी बलदेवा वासुदेवा नरका णेरइया तिरिक्खजोणिआ तिरिक्खजोणिणीओ माया पिया रिसओ देवा देवलोआ सिद्धी सिद्धा परिणिव्वापरिणिव्वुया, अस्थि पाणाइवाए मुसावाए अदिण्णदाणे मेहुणे परिम्गहे, अस्थि कोहे माणे माया लोभे० जाव मिच्छादसणसल्ले, अत्थि पाणाइवायवे रमणे मुसावायवे रमणे अदिण्णादाणवेरमणे मेहुणवेरमणे परिग्गहवेरमणे० जाव मिच्छादसणसल्लविवेगे, सवं अत्थि भावं अत्थि त्ति वयति, सव्वं णत्थि भावं णत्थि त्ति वयति, सुचिण्णा कम्मा सुचिण्णफला भवंति, दुचिण्णा कम्मा दुचिण्णफला भवंति, फुसइ पुण्णपावे, पञ्चायंति जीवा, सफले कल्लाणपावए धम्ममाइक्खइ इणमेव णिग्गंथे पावयणे सच्चे अणुत्तरे के वलए संसुद्धे पडिपुण्णे णेआउए सल्लकत्तणे सिद्धिमग्गे मुत्तिमग्गे णिव्वाणमग्गे णिज्जाणमग्गे अवितहमविसंधिसव्वदुक्खप्पहीणमग्गे इह द्विआ जीवा सिझंति बुज्झति मुच्चति परिणिव्यायंति सव्वदुक्खाणमंतं करंति, एगचा पुण एगे भयंतारो पुव्वकम्मावसेसेणं अण्णयरेसु देवलोएसु देवदत्ताए उववत्तारो भवंति, महड्डीए० जाव महासुक्खे सु दूरगइएसु चिरद्विइएसु तेणं तत्थ देवा भवंति महड्डीए० जाव चिरट्ठिई आहारविराइयवच्छा० जाव पभासमाणा कप्पो वगा गतिकल्लाणा आगमे से भद्दा० जाव पडिरूवा तमाइक्खइ। एवं खलु चउहिं ठाणे हिं जीवा णेरइअत्ताए कम्मं पकरंति,
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy