SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ कू (को) णिय ६३२-अभिधानराजेन्द्र भाग 3 कू (को) णिय निरवसेसं भाणिव्वं० जाव जाहे वियणं तुमं वेयणे य अभिभूते महता० जाव तुसिणीए संचिट्ठसि एवं खलु तव पुत्ता ! सेणिए राया अचंतनेहाणुरागरते। तते ण से कूणिए राया चेल्लणादेवीए अंतिए एयमढे सोचा निसम्म चेल्लणं देविं एवं वयासीटु णं अम्मो ! मए कयं सेणियं रायं पियं गुरुजणगं अचंतनेहाणुरागरत्तं नियलबंधणं करें ति, तेणं तं गच्छामि णं सेणियस्स रनो सयमेव नियलानि छिंदामि त्ति कट्ट परसुहत्थगते जेणेव चारगसाला तेणेव पहारित्थगमणाए। ततेणं सेणिए राया कूणियं कुमारं परसुहत्थगयं एन्जमाणं पासति, पासतित्ता एवं वयासीएस णं कूणिए कुमारे अपत्थियपत्थिए० जाव सिरिहिरिपरिवञ्जिए परसुहत्थगए इह हव्वमागच्छतितं न नजइणं ममं केणइ कुमारेणं मारिस्सतीति कट्ट० जाव संजायभए तालपुडगं विसं आसगं विसं आसगंसि पक्खिवइ / तते णं से सेणिए राया तालपुडगविसंसि आसगंसि पक्खित्ते समाणे मुहुत्तंतरेणं परिणममाणंसि निप्पाणे निचितु० जाव विप्पजढे उए। तते णं से कूणिए कुमारे जेणेव चारगसाला तेणेव उवागए २त्ता सेणियं रायं निप्पणं निचिटुं० जाव विप्पजढं उइणं पासति, पासतित्ता महता पितुसोएणं अण्णपरसुनियत्ते विव चंपगव-रपादवे धसति धरणीतलंसि सव्वंगेहिं संनिवडिए, तते णं से कूणिए कुमारे मुहुत्तंतरेणं आसत्थे समाणे रोयमाणे कंदमाणे सोयमाणे विलवमाणे एवं वदासी-अहो गं मए अधन्नेणं अपुण्णेणं अकयपुग्नेणं दुदु कयं सेणियं रायं पियदेवयं अच्चंतनेहाणुरागरत्तं नियलबंधणे करेंति तेण मम मूलागंचेवणं सेणिए राया कालगति त्तिकदुईसरतलवर जाव सन्धिवालसद्धिं संपरिवुडे रोयमाणे कंदमाणे सोयमाणे विलवमाणे महया इडिसक्कारसमुदएणं सेणियस्स रनो नीहरणं करेति, बहूई लोइयाई मयकिचाई करेति, तते णं से कूणिए कुमारे एतेणं महया मणोमाणसिएण दुक्खेणं अभिभूते समाणे अन्नदा कदायि अंतेउरपरियालपडिबुडे संभडमत्तोवगरणमाताए रायगिहातो पडिनिक्खमति, पडिनिक्खतित्ता जेणेव चम्पा नगरी तेणेव उवागच्छइ / तत्थ विणं विपुलभोगसमितिसमन्नागए कालेणं अप्पसोए जाए यावि होत्था। तते णं से कूणिए राया अन्नया कयाई कालादीए दस कु मारे सद्दादेति, सद्दावेतित्ता रजंच० जाव जणवयंच एक्कारसभाए विरचेति, विरचेतित्ता सयमेव रज्जसिरिं करेमाणे पालेमाणे विहरति। (उचावयाहिं ति) उच्चाभिराक्रोशे सति निर्भर्त्सना उद्घोपणाऽभिलज्जिता वीडिता (विइवडियं ति) स्थितिपतितं कुलक्र मागतं पुत्रजन्मानुष्ठानम् (अंतराणि य)अवसरान् (छिद्दाणि) अल्पपरिवारादीनि, विरहो विजनत्वं, तुष्टिरुत्सवः हर्ष आनन्दः प्रमोद एतेघोषाः / (घाएउकामेणं) घातयितुकामः। णं वाक्यालङ्कारे, मां श्रेणिको राजा हननं मारणं बन्धनं निर्भर्त्सनं एते पराभिभवसूचकाः ध्वनयः। निश्चेष्ट: जीवितविप्रजढः प्राणापहारसूचकाः एते। अवतीर्णो भूमौ पतितः आपन्नो व्याप्तः सन् (रोअमाणे त्ति) रुदन (कंदमाणे) कन्दनं कुर्वन् (सोयमाणे) शोकं कुर्वन् (विलवमाणे) विलापं कुर्वन् (नीहरणं ति) परोक्षस्य यन्निर्गमादिकार्यम् / (मणोमानसिएणं ति) मनसि जातं मानसिक मनस्येव यद्वर्तते वचनेनाप्रकाशितत्वात् तन्मनोमानसिकतेनाबहिर्वृत्तिना अभिभूता (अंतेउरपरियाल संपरिवुडे) नि०१ वर्ग। भ० / व्य० / आ० क० / आ० चू० / आव० / अंत० / आ० म०। (चेटकराजेन सहाऽस्य सङ्ग्रामः काल कुमारवक्तव्यतायां 'काल' शब्दे अस्मिन्नेव भागे 481 पृष्ठे उक्तः। 'रहमुसल' शब्दे 'महासिलाकंटय' शब्देऽपि वक्ष्यते) सच चम्पानगरीपतिर्जातःएवं खलु जम्बू तेणं कालेणं तेणं समएणं इहेव जम्बुद्दीवे दीवे भारहे वासे चम्पा नामं नयरी होत्था, रिद्धपुन्नभद्दे चेइए, तत्थ णं चंपाए नयरीए सेणियस्स रन्नो पुत्ते चेल्लणाए देवीए अत्तए कणिए नाम राया होत्था / महता तस्स णं कूणियस्स रन्नो पउमावई नामं देवी होत्था, सुखमाल० जाव विहरइ / तत्थ णं चम्पाए नयरीए सेणियस्स रन्नो भजा कूणियस्स रन्नो चुल्लमाउया काली नामं देवी होत्था सुकुमाल जाव सुरूवा। नि०१ वर्ग। तद्वर्णक औपपातिके यथातत्थ णं चम्पाए णयरीए कूणिए णामं राया परिवसइ महया हिमवंतमहंतमलयमंदरमहिंदसारे अचंतविसुद्धदीहरायकूलवंससुप्पसूए णिरंतरं रायलक्खणविराइअंगुवंगे बहुजणबहुमाणपूजिए सव्वगुणसनिद्धे खत्तिए मुइए मुद्धाहिसित्ते माउपिउसु जाए दयपत्ते सीमंकरे सीमंधरे खेमंकरे खेमंधरे मणुस्सिंदे जणवयपिया जणवयपाले जणवयपुरोहिए सेउंकरे केउंकरे णरपवरे पुरिसवरे पुरिससीहे पुरिसवग्घे पुरिसासीविसे पुरिसपुंडरीए पुरिसवरगंधहत्थी अड्डे दित्ते वित्ते वित्थिण्णे विउलभवणसमयणासणजाणवाहणाईण बहुधणबहुजायसवे रयते आओगपओगसंपउत्ते वित्थडिअपउरभत्तपाणे बहुदासीदासगोमहिसगवेलकप्पभूते पडिपुण्णजंतकोस-कोट्ठागाराउधागारे बलवं दुबलपचामित्ते ओहयकं टयं मलिअकंटयं उद्धियकंटयं अकंटयं उक्कंटयं ओहयसत्तुं निहयसत्तुं मलियसत्तुं उद्धिअसत्तु निजिअसत्तु पराइअसत्तुं ववगयदुरिभक्खं मारिभयविप्पमुक्कं खेमं सिवं सुभिक्खं पसंतर्डिबडमरं रजं पसासेमाणे विहरति। तद्राज्ञीवर्णकःतस्स णं कोणियस्स रण्णो धारिणी नामं देवी होत्था सुकुमालपाणिपाया अहीणपडिपुण्णपंचिंदियसरीरा लक्ख
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy