SearchBrowseAboutContactDonate
Page Preview
Page 652
Loading...
Download File
Download File
Page Text
________________ कूमसक्ख ६२८-अभिधानराजेन्द्र-भाग 3 कूमागारसाला कू डसक्ख-न०(कूटसाक्ष्य) लभ्यदेयविषये प्रमाणीकृ-तस्य कू डागार-पुं०(कू टाकार) पर्वतशिखरस्य संस्थाने, औ०। लञ्चामत्सरादिना कूटं वदतः यथाऽहमत्र साक्षीति साक्षित्वदाने, ध०२ ___ शिखराकृती, रा०। अधि० / कूटसाक्ष्यं तत्क्रोधमत्सराद्य-भिभूतः प्रमाणीकृतः सन् कूट कूटागार न० कूटानि शिखराणिस्तूपिकाः, तदन्ति अगाराणि गेहानि। वक्ति यथाऽस्याहमत्र साक्षी। पञ्चा०१ विव०। उपा०। स्था०४ ठा०२ उ० / पर्वतोपरिगृहेषु, आचा०२ श्रु०३ अ०३ उ० / कू डसक्खित्त-न०(कूटसाक्षित्व)लभ्यदेयविषये प्रमाणीकृत- हैमवत्कूटस्थेषु देवभवनेषु, स्था०२ ठा०४ उ० / “पव्वयसंठियं स्योत्कोचमत्सराद्यभिभूतस्य कूटसाक्षिदाने, ध०२ अधि० / उवरुवरिभूमियाहिं उव्वट्टमाणं" कूडागारं कूडेवागारं कुट्टितमित्यर्थः / कूटसाक्षित्वमुत्कोचमत्सराद्यभिभूतप्रमाणीकृतः सन् कूटं यक्ति नि० चू०१२ उ० / कूटं सत्त्वबन्धनस्थानं तद्वदगाराणि कूटागाराणि / अविधवाद्यनृतस्यात्रैवान्तर्भावो वेदितव्यः / आव०६ अ०। हिंसास्था नगृहेषु, स्था०४ ठा०१ उ०। (कूटागार-चातुर्विध्यदर्शनेन कूडसामलि-पुं०(कूटशाल्मलि) स्त्री० / कूटाकारः शिखराकारः पुरुषजातप्ररूपणं पुरिसजाय' शब्दे वक्ष्यते) शाल्मलिः कूटशाल्मलिरिति संज्ञा / स्था० / “दो कूडसामली चेव" कूडागारसाला--स्त्री० कूटाका(गा)रशाला] कूटस्येव पर्वतशिखरस्था० / स च देवकुरुषु, स्था०२ ठा०३ उ०। स्येवाकारो यस्याः सा कूटाकारा। रा०। सा चासौ शाला चेति समासः / कहि णं भंते ! देवकुराए कूडसामलिपेढे पण्णत्ते / गोयमा! विपा०१ श्रु०३ अ० / स्था० / शिखराकृत्योपलक्षितायां शालायाम्, मंदरस्स पव्वयस्स दाहिणपच्छिमेणं णिसहस्स वासहर- भ०३ श०१ उ० यस्या उपरि आच्छादनं शिखराकारं सा कूटाकारेति पव्वयस्स उत्तरेणं विजयप्पभस्स वक्खारपव्वयस्स पुरच्छिमेणं भावः। रा०। सीओदाए महाणईए पचच्छिमेणं देवकुरुपचच्छिमद्धस्स कूटागारशालास्वरूपं चेत्थम् - बहुमज्झदेसभाए, एत्थ णं देवकुराए कूडसामलीए पेढे णामं सूरियामस्से णं भंते ! देवस्स एसा दिव्वा देवड्डी दिव्वा देवजुती पेढे पन्नत्ते, एवं जच्चेव जम्बूए सुदंसणाए वत्त व्वया सचेव दिव्वे देवाणुभावे कहिं गते कहिं अणुप्पवितु ? गोयमा ! सरीरं सामलीए विभाणिअव्वाणामविहूणा गरुलदेवे रायहाणी दक्खिणे गते सरीरं अणुपविढे / से केणटेणं भंते ! एवं वुधइ सरीरं गते णं अवसिटुंतं चेव॥ सरीरं अणुपविढे ? गोयमा ! से जहा णामए कूटागारसाले सिया "कहि णं” इत्यादिप्रश्नसूत्रं प्राग्वत, नवरं कूटाकारा शिखराकारा दुहुतो गुलित्ता गुत्तदुवारा णिवाया णिवायगंभीरा तीसे णं कू शाल्मली तस्याः पीठम्, उत्तरसूत्रे मन्दरस्य पर्वतस्य दक्षिणपश्चिमायां डागारसालाए अदूरसामंते एत्थणं महेणं जणसमूहे चिट्ठइ, त्तते नैर्ऋतकोणे निषधस्योत्तरस्यां विद्युत्प्रभवक्षस्कारस्य सर्वतः शीतोदाया णं से जहा जणसमूहे एग महं अब्भवद्दलगं वा वासवद्दलगं वा महानद्याः पश्चिमायां देवकुरूणां शीतयोत्तरकूरूणामिव शीतोदयाद् महावायं वा एज्झमाणं पासति, पासित्ता णं कूडागारसालं अंतो द्विधाकृतानां पश्चिमार्द्धस्य बहुमध्येदेशभागे, अत्र प्रज्ञापकनिर्दिष्टदेशे 2 अणुपविसित्ताणं चिट्ठइ, से तेणटेणं गोयमा! एवं वुच्चइ सरीरं देवकुरुषु कूटशाल्मल्याः कूटशाल्मलीपीठं नाम पीठं प्रज्ञाप्तम् / अणुप्पविद्रु॥ एवमुक्तसूत्रानुसारेण यैव जम्ब्वाः सुदर्शनाया वक्तव्यता सैवशाल्यमल्या (कहिं अणुप्पविढे इति) कवानुप्रविष्टः, क्वानुलीन इति भावः / अपि भणितच्या। अत्र विशेषमाहनामभिः प्राग्व्यावर्णितैदशभिर्जम्बूना- भगवानाह-गौतम ! शरीरं गतः शरीरमनुप्रविष्टः / पुनः पृच्छति-(से मभिर्वि-हीना भणितव्येति संयोजना / इह शाल्मलीनामानि न कणद्वेणमित्यादि) अथ केनार्थेन केन हेतुना भदन्त ! एवमुच्यते शरीर सन्तीत्यर्थः / तथा अनादृतस्थाने गरुडदेवः, अत्र गरुडो गरुडजातीयो गतः शरीरमनुप्रविष्टः। भगवानाह-गौतम ! “से जहा णामए" इत्यादि वेणुदेवनामा, मतान्तरे गरुडवेगनामा देवः, राजधान्यस्य मेरुतो कूटस्येव पर्वतशिखरस्येवाकारो यस्याः सा कूटाकारा, यस्या उपरि दक्षिणस्यां, तथा सूत्रेऽनुक्तमपीदंबोध्यम्। अस्य पीठं कूटानि च प्रासाद- आच्छादनं शिखराकारं सा कूटाकारेति भावः / कूटाकारा चासो भवनान्तरालवर्तीनि रजतमयानि, जम्बूवृक्षस्य तु सुवर्णमयानि / अपि शाला व कूटाकारशाला / यदि वा कूटाकारेणा शिखराकृत्योपचायं शाल्मलीवृक्षो यदा तदा वा सुवर्णकुमा राधिपवेणुदेववेणुदा- लक्षिता शाला कूटाकारशाला या सा / (दुहतो गुलित्ता इति) लिक्रीडास्थानम्। तथा चाह सूत्रकृताङ्गचूर्णिकृत्शाल्मलीवृक्षवक्तव्यता- बहिरन्तश्च गोमयादिना लिप्ता बहिः प्रकारावृता गुप्तद्वारा ऽवसरे-“तत्थ वेणुदेवे वेणुदाली अवसईतयोर्हि तत्क्रीडास्थानमिति, द्वारस्थगनात् यदि गुप्ताऽगुप्तद्वारा केषां केषां चित् द्वाराणां अवशिष्टं तदेव जम्बूप्रकरणतोक्तमेव यो विशेषः स दर्शित इत्यर्थः / स्थगितत्वात्केषाञ्चिचास्थगितत्वादिति, निवाता वायोरप्रवेशात् किल जं०४ वक्ष) महत् गृहं निवातं प्रायो न भवति. तत आह-निवातगम्भीरा निवाता सती कूडसामली णं गरुलावासे अट्ठ जोर्यणाइं उड्ड उच्चत्तेणं पन्नत्ता। विशाला इत्यर्थः / ततस्तस्याः कूटाकारशालाया अदूरसामन्ते नातिदूरे कूटशाल्मली वृक्षविशेषः, देवकुरुषुगरुडजातीयस्य वेणुदेवाभिधानस्य नातिनिकटे वा प्रदेशे महान् एकोऽन्यतरो जनसमूहस्तिष्ठति / स च एकं देवस्याऽऽवास इति। स०७ सम० / नरकस्थ वृक्षविशेषे च, "अप्पा नई महत् अभ्ररूपं बार्दलमभ्रबार्दलं धारानिपातरहितं सम्भाव्य वर्ष वेयरणी, अप्पा मे कूडसामली" / उत्त०२० अ०। स्था०। वार्दलमित्यर्थः / वर्षप्रधानं बार्दलकं वर्ष कुर्वन् वादलकं महावातं (वा
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy