SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ कुवावारपोसह ६०२-अभिधानराजेन्द्र-भाग 3 कुसंसग्गचाय कुवावारपोसह-पुं०(कुव्यापारेपोषध) देशत एकतरस्य कस्यापि स सत्सु पूजां नाप्नोति, वधं चार्हति राजतः।। कुव्यापारस्याकरणे, सर्वतस्तु सर्वेषां कृषिसेवापशुपाल्य गृहकर्मादी- उभावेतावनिपुणा-वसमर्थो स्वकर्मणि। नामकरणे, ध०२ अधि०। अर्द्धवेदधरावेता-वेकपक्षाविव द्विजौ।। कुवास-त्रि०(कुवासस्) ब० स० 1 मलिनजीर्णवस्त्रावृत्ते, प्रश्न०२ ओषध्योऽमृतकल्पास्ते, शस्त्राशनिविषोपमाः / आश्र० द्वार। भवन्त्यज्ञैरुपहता-स्तस्मादेतौ विवर्जयेत्।। कुविंद-पुं०(कुविन्द) स्त्री०। कुंभुवं कुत्सितं विन्दति विदशः। तन्तुवाये, छेद्यादिष्वनभिज्ञो यः, स्नेहादिषु च कर्मसु / वाच०। प्रज्ञा०१ पद। स्था०। स निहन्ति जनं लोभात, कुवैद्यो नृपदोषतः॥ कुविंदवल्ली-स्त्री०(कुविन्दवल्ली) वल्लीभेदे, प्रज्ञा०१ पद। यस्तूभयज्ञो मतिमान्, स समर्थोऽर्थसाधने। कुवित्ति-स्त्री०(कुवृत्ति) कुगति० समा०। निन्दिताचरणे, ईयचरणे च। आहवे कर्म निर्वोढुं, द्विचक्रः स्यन्दनो यथा" ||वाच०। ब० वातद्युक्ते, त्रि०ा वाच०। अनु०। कुवेजकिरियादिणाय-न०(कुवैद्यक्रियादिज्ञात) दुर्भिषक्मवर्तितकुविय-त्रि०(कुपित) प्रवृद्धकोपोदये, विपा०१ श्रु०६ अ० / ज्ञा०। / रोगचिकित्साप्रभुत्युदाहरणे, “इहरा विवज्जओ वि हु, कुवेजकिरियादिजातकोपोदये, भ०३ श०१ उ०। कोपं गते, तं० / कोपवति, विपा०१ णायतो णेओ। अविच होज्ज तत्थ सिद्धी, आणाभंगो न उ य तत्थ" / / श्रु०८ अ०। कृतकोपे, प्रश्न०२ आश्र० द्वार। "आयरियं कुवियं नचा, आदिशब्दादविधिविद्यासाधनादिपरिग्रहः। पञ्चा०१५ विव०। पत्तिएण पसायए"। उत्त०१ अ०। कुपितमिति सकोपमनुशासनोदासी- कुवेणि(णी)-स्त्री०[कुवेणि(णी)] कु ईषत् वेणन्ते मत्स्याः / अम्। वेण नतादिभिः। "पुरिसजाए वि तहा, विणीयविणयम्मि णस्थि अहिओगो। इन् / वा डीप् / मत्स्य धान्याम्, वाचा "तो ण कुवेणा पीठा" कुवेण्यत्र सेसम्मि दुअहिओगो, जणवयजाए जहा आसे / / "इत्यागमात् रूदिगम्या। प्रश्न०२ आश्र० द्वार। कृतबहिष्कोपं वा। उत्त०१ अ०। आ० म०। कुवेरग-न०(कुवैराग्य) दुःखगर्भमोहगर्भवैराग्ये, अष्ट०३२ अष्ट०) *कुप्य-नु० आशनशयनभण्डकरोटकलोहाद्युपस्करजाते, आव०६ | कुव्वकारिया-स्त्री०(कुर्वत्कारिका) गुच्छवनस्पतिभेदे, प्रज्ञा०१ पदा श्र० / ध०। “कुवियं घरोवक्खरकणगवारसलोहीकडाहगादि उपस्करः कुटवमाण–त्रि०(कुर्वत्) विदधति, "आहेवचं पोरेवञ्च जाव कुव्वमाणे कुप्यमुच्यते / तत्र लोहोपस्करो लोहकवल्ली कुदालिकाकुठारादिकः, विहरई" प्रज्ञा०२ पद। आचरति, आचा०१ श्रु०८ अ०३ उ०। आदिशब्दान्मार्तिकोपस्करो घटादिकः, कांस्योपस्करः स्थालकच्चोल- कुव्वय-न०(कुव्रत) कुत्सिते व्रते, “गोव्वदियादि सापेक्खिया कादिकः इत्यादिकः सर्वोऽपि परिगृह्यते। बृ०१ उ० / पचगिताक्या पंचगव्वासणिया एवमादिया सब्वे कुव्वया" नि० चू०११ उ०। कुवियपमाणाइक्कम-पुं०(कुप्यप्रमाणातिक्रम) गृहोपस्करस्य स्थाल- | कुस-पुं०(कुश) कौ शेतेशी-कः।कुं पापं इयति शेडवा। "श-षोः सः कचोलकादेः प्रत्याख्यानकालगृहीतप्रमाणोल्लङ्घने, उपा०१ अ०। अयं |8/1 / 260 // इति शस्य षः / प्रा०१ पाद / वाच० दर्भे, उत्त०१२ अ०। च इच्छापरिमाणस्य पञ्चमोऽतिचारोऽनाभोगादिना अयिा पञ्चैव ज्ञा० / दर्भविशेषे, उत्त०७ अ०। निर्मूलदर्भे, भ०८ श०६ उ० / दर्भाः स्थालानि परिगृहीतव्यानीत्याद्यभिग्रहवतः कस्याप्यधिकतराणां तेषा समूलाः, कुशा : निर्मूलाः विपा०१ श्रु०६ अ० / नि०। कुशैर्दभैरवच्छिसंपत्तौ प्रत्येकं द्वयादिमीलने पूर्वसंख्यावस्थापनेनातिचारोऽयमिति। नमूलैः / भ०५ श०६ उ०। औ०। 'कुसो दब्भो' नि० चू० 1 उ० / भ०। उपा०१ अ० आव०। आचा० / प्रज्ञा० / कुशनामके श्रीरामसुते, पुं०। जले, न०। सर्पोदरे, कुवियफुफुगा-स्त्री०(कुपितफुफुगा) घट्टितकुकुलायाम्, "सिंगार- याच०। वेधप्रोते काष्ठे, कुशो यो वेधप्रोतः प्रवेश्यते। बृ०१ उ०। रसत्तइया, मोहकुवियफुफुगा हसहसिं ति। जं सुणमाणस्स कह, समणेण कुसंघयण-त्रि०(कुसंहनन) छेदवा संहननयुक्ते, प्रश्न०३ आश्र० न सा कहेयव्वा / / 218 // दश०३ अ०। द्वार / सेवाऽऽर्तसंहनने, भ०७ श०६ उ०। जं० / बलविकले, प्रश्न०१ कुवियसाला-स्त्री० (कुपितशाला) तल्पादिगृहोपस्करणशालायाम, आश्र० द्वार। प्रश्न०३ संब० द्वार। कुसंठिय-त्रि०(कुसंस्थित) हुण्डादिसंस्थाने, प्रश्न०३ आश्र० द्वार। कुवुट्टि-स्त्री०(कुवृष्टि)कुत्सिता वृष्टिः कुवृष्टिः। कर्षकजनानभिलषणीयायां दुःसंस्थाने, भ०७ श०६ उ०। वृष्टौ, जं०१ वक्षा कुसंत-पुं०(कुशान्त) दर्भपर्य्यन्ते, रा०। कुवेज्ज-पुं०(कुवैद्य) कुगति० स० / दुर्मिषजि, पञ्चा०१५ विव०। कुसंसग्ग-पुं०(कुसंसर्ग) साधुजनैर्निन्दनीये सहवासादौ, ध०३ अधि० / तल्लक्षणदोषादिकं सुश्रुते उत्कम्, यथा कुसंसग्गचाय-पुं०(कुसंसर्गत्याग) कुत्सितः साधुजनैनिन्दनीयः “यस्तु केवलशास्त्रज्ञः, कर्मस्वपरिनिष्ठितः। संसर्गः सहवासादिस्तस्य त्यागो वर्जनम् / पावस्थादिभिः सह स मुह्यत्यातुरं प्राप्य, प्राप्य भीरुरिवाऽऽहवम् / / सम्बन्धत्यागे, ध०। कुसंसर्गश्च साधूनां पार्श्वस्थादिभिः पापमित्रैः यस्तु कर्मसु निष्णातो, धााच्छास्त्रबहिष्कृतः। सह संबन्धरूपः, तैः सह वासे हि स्वस्मिन्नपि ताद्वगभावाप
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy