SearchBrowseAboutContactDonate
Page Preview
Page 624
Loading...
Download File
Download File
Page Text
________________ कुलवडिंसय 600- अभिधानराजेन्द्रः - भाग 3 कुलिंगि (ण) कुलवडिंसय पुं० (कुलावतंसक) कुले अवतंसक इव मुकुट इव यः सः, | "सावित्थी य कुलाणा कोडीवरिसं चलाढा य'। सूत्र०१ श्रु०५ अ०१ शोभाकरत्वात्। कल्प०३ क्षण / कुलस्यावतंसकः शेखरः उत्तमत्वात्। उ०। प्रज्ञा० / नि० चूल। भ०११ श०११ उ०। ज्ञा०। कुलाणुरूप त्रि० (कुलानुरूप)कुलोचिते, भ०११ श०११ उ०। झाला कुलवड्डन त्रि० (कुलवर्द्धन) कुलवृद्धिकारके, नामसत्योदाहरणं यथा | कुलादिपत्थार पुं० (कुलादिप्रस्तार) कुलस्य गणस्य वा विनाशे, कुलमवर्द्धयन्नपि कुलवर्द्धन उच्यते इति। स्था०६ ठा०। व्य०३ उ०। कुलवित्तिकर त्रि० (कुलवृत्तिकर) कुलस्य वृत्तिर्निवाहस्तत्करः। | कुलायपुं० (कुलाय) कुलं पक्षिसंघातोऽयतेऽत्र अयघत्रपक्षिनिलये नीडे, कुलनिर्वाहके, कल्प०३ क्षण / ज्ञा०। वाच० / "पक्षिणामण्डकान्यत्ति, कोऽप्यारुह्य फणी तरौ। कुलायमागतः कुलविवडणकर त्रि० (कुलविवर्द्धनकर) विविधैः प्रकारैर्वर्धनं विवर्धन सो हि, गृधेण निहितोऽन्यदा // आ०क० / स्थानमात्रे, कौ लायो तत्करणशीलः / कुलस्याऽनेकैः प्रकारैर्वर्द्धकः , भ०११ श०१२ उ०। गतिरस्मात्, देहे, न०। वाच०। ज्ञा०।"अम्हं कुलकेउं अम्हं कुलदीवं कुलपव्वयं कुलबडिंसयं कुलतिलयं कुलायार पुं० (कुलाचार) कुलसमये, यथा शकानां पितृशुद्धिः, अभीरकुलकित्तिकरं कुलवित्तिकरं कुलदिणयरं कुलआधार कुलणंदिकर काणां मन्थनिकाशुद्धिः। सूत्र०१ श्रु०१ अ०१ उ०। कुलजसकरं कुलपायवं कुलविवडणकरं सुकुमालपाणिपायं जाव दारयं कुलायारसमण्णिय त्रि० (कुलाचारसमन्वित)। कुलदोषरहिते, व्य०१ उ०। पयाहिसि''। कल्प०३ क्षण। कुलारिय पुं० (कुलार्य) कुलं पैतृकः पक्षः तेन आर्यः / अपापा निर्दोषाः कुलविहिपुं० (कुलविधि) कुलकोटिप्रकारे, "उववाय-ठिइसमुग्घायंच कुलार्याः / विशुद्धपितृकेषु, "छव्विहा कुलारिया मणुस्सा पण्णत्ता / तं वणजाई कुलविहीओ" भ०७ श०५ उ०। जहा-उग्गा भौगा राइन्ना इक्खगा णाया कोरवा" / स्था०३ ठा०१ उ०। कुलवेयावच न० (कुलवैयावृत्य) गच्छसमुदायस्य वैयावृत्ये, औ०। कुलाल पुं०,स्त्री० (कुलाल) कुल कालन् अल् अण् कुलमालाति आला कुलसंताणतंतुवद्धणकर त्रि० (कुलसन्तानतन्तुवर्द्धनकर)। कुलरूपो यः कवा। वाच० / कुम्भकारे, उपा०७ अ०। को०। कर्म०, कुक्कुभपक्षिणि, सन्तानः स एव तन्तुर्दीर्घत्वात्तद्वर्धनकरं माङ्गल्यत्वात्तत्तथा। माङ्गल्य जातित्वास्त्रियां डीए। ततस्तेन कृतमित्यर्थे संज्ञायां कुलाला / यु त्वात्कुलवर्द्धक, भ०८ श०२ उ०। कौलालकः / तत्कृते शरावादौ, त्रि० / वाच० / कुलसंपण्ण त्रि० (कुलसंपन्न) कुलं पैतृकः पक्षः तत्सम्पन्नः। उत्तमपैतृक कुलालय पुं० (कुलाट) कुलानि गृहाण्यामिषान्वेषणार्थिनो नित्यं येऽटन्ति ते पक्षयुक्ते, नि०। औ०। रा०। ज्ञा० / स्था०। "जाई कुलसंपन्नोपायम कुलाटाः। माजरिषु, कुलाटा इव कुलाटाः। ब्राह्मणेषु, सूत्र०२ श्रु०६ अ० / किंचन सेवई किंचि।आसेविउंच पच्छा, तगुणओ सम्ममालोए। ति" ! *कुलालय पुं०। कुलानि क्षत्रियादिगृहाणि तानि नित्यं पिण्डपातान्वेषिणा स्था०८ ठा० / गुणवत्पितृकत्वे, स्था०३ ठा०१ उ०। परतर्षाणामालयो येषां ते कुलालयाः / क्षत्रियादिगृहे नित्यं भिक्षा याचमानेषु, सूत्र०२ श्रु०६ अ०। "सिणायगाणं तु दुवे सहस्से जे भोयए कुलसमय पुं० (कुलसमय) कुलाचारे, यथाशकानां पितृशुद्धिः, आभीर णितिए कुलालयाणं' / सूत्र०२ श्रु०६ अ०। काणां मन्थनिकाशुद्धिः / सूत्र०१ श्रु०१ अ० उ०। कुलिंगन० (कुलिङ्ग) कुत्सितं लिङ्गंकुलिङ्गम्। शिवसुखाऽसाधके, दर्श०। कुलसयणमित्तमेयणकारग त्रि० (कुलस्वजनमित्रभेदनकारक) वंशज्ञाति तापसपरिव्राजकादीनां स्वरुचिविरचिताकारे, आ० चू०१ अ० / आ० सुहृदविनाशजनके, तं०। म० / कुतीर्थिनि, पुं०। आ० म० द्वि०।। कुलसरिस-त्रि०-(कुलसदृस)। कुलप्रतियोगिकसादृश्यवति, यथावल कुलिंगाल पुं० (कुलाङ्गार) कुलस्य स्वगोत्रस्याङ्गार इवाङ्गारो दूषकत्वादुपस्थ राज्ञः पुत्रस्य महाबल इति नाम / तत्र कुलसदृशं तत्कुलस्य तापकत्वाद्वा / कण्डरीककल्पे सुतभेदे, कूलवालुकतुल्ये उदायिनृपमाबलवत्पुरुषकुलत्वात् महाबल इति नाम्नश्च बलवदर्थाभिधायकत्वात्। रकसदृशे शिष्यभेदे च। स्था०४ ठा०१ उ०। कुलस्य महाबल इति नाम्नश्च सादृश्यमिति। भ०१० श०११ उ०। कुलिंगि(ण) पुं(कुलिङ्गिन्) कुत्सितो लिङ्गि कुलगी / विशे० / कुत्सित कुलहेउ पुं० (कुलहेतु) कुलकारणे, ज्ञा०१ श्रु०१ अ०। लिङ्ग कुलिङ्गं शिवसुखसाधकं, तद्विद्यते येषां ते कुलिङ्गिनः / स्वरुचिकुलाजीव पुं० (कुलाजीव) कुलमुग्रादिकं गुरुकुलं वाऽऽजीवत्युपजीवति विरचिताकाराचारेषु त्रिदण्डिबौद्धापससरजस्कादिषु, "गिहिलिंगि तत्कुलजमात्मानं चूनादिनोपदी ततो भक्तादिकं गृह्णातीति कुलाजीवः। कुलिंगी य दव्वलिंगिणो तिन्नि हुति भवमग्गा"। दर्श० / कुतीर्थिकेषु, आजीवभेदे, आजीवपिण्डदोषयुक्साधुभेदे, स्था०४ ठा०२ उ०। प्रश्न०२ आश्र0 द्वारा कुत्सितानि लिङ्गानि इन्द्रियाणि यस्याऽसौ कुलाण पुं० (कुलाण) लणयोर्विपर्ययः / श्रावस्तीनगरीप्रतिबद्ध देशभेदे, | कुलिङ्गी। द्वीन्द्रियायादौ, कुलिंगी मरिज तं जोगमासज्ज।" ओघ०।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy