SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ एगावाइ 38 - अभिधानराजेन्द्रः - भाग 3 एगावाइ नियन्तृत्वानुपपत्तौ यो विज्ञाने तिष्ठन् विज्ञानमन्तराय-मयतीति तप्तादात्म्यापन्नचैतन्यजीवत्वादिति विचारणाचार्यास्तु मुखान्तरोत्पत्ति श्रुतिव्याकोपप्रसङ्गात् / प्रतिबिम्बपक्षे तु जलगत-स्वाभाविकाकाशे नेच्छन्ति किंतु मुखेऽर्धिष्ठानभेदमात्रस्य द्वित्वापरपर्यायस्यादस्थित्वस्य सत्येव प्रतिबिम्बाकाशदर्शनादिगुणी-कृत्यवृत्त्युपपत्तेर्जीवावच्छे देषु चानिर्वचनीय-स्योत्पत्तिं तावतैव प्रतीत्युपपत्तेर्मुखान्तरकल्पने गौरवात् / ब्रह्मणोऽपि नियन्तृतादिरूपेणा-वस्थानमुपपद्यत इति न दोषः। अस्मिन् नचैवं शुक्तावपि रजतोत्पत्तिर्नस्यात् तादात्म्यमात्रोत्पत्त्यैवेदं रजतमितिपक्षे बिम्बं चैतन्यं नेश्वरः बिम्बस्यापि प्रतिबिम्बान्तर्द्विगुणीकृत्य वृत्त्ययोगेन धीनिर्वाहोपपत्ते रिति वाच्यं तथा सति रजतस्यापरोक्षत्वापत्तेप्रतिबिम्बा-त्मकजीवान्तर्यामित्वानुपपत्तेः कार्यानुपाधिभूतस्य मुखं त्वधिष्ठानमपरोक्षमिन्द्रियसन्निकर्षादत एवादर्श मुखमित्यपरोक्षशक्तिद्ग्रस्य व्यापकतया तत्प्रतिबिम्बयोर्जीवेश्वरयोरपि व्यापकत्वा- भ्रयोत्पत्तेर्न निर्वचनीयमुखान्तरोत्पत्तिः / न च मुखस्ये - जीवान्तामित्वश्रुतेरप्यव्याघातात्।अज्ञानप्रतिबिम्बमित्यत्राज्ञानपदं न्द्रियसन्निकर्षभावः कतिपयावयवावच्छेदेन तत्सत्वादासत्तेचाविद्यापरम् अज्ञानप्रतिबिम्बितं चैतन्यं साक्षी स चोक्तशक्ति- दिशदावभासप्रतिबन्धकत्वेऽपि तत्रादर्शसन्निधानस्योत्तेजकद्वयप्रतिबिम्बितो जीव इतीश्वर श्रवियन्तु शुद्धमिति दिग् / एते त्वेन दोषाभावादादर्शादिनाऽभिहितचक्षुषो मुखाभिमुखज्ञानप्रतिबिम्बितं चैतन्यमीश्वरः बुद्धिप्रतिबिम्बितं चैतन्यं जीवः विजातीयसंयोगात्तदपरोक्षत्वमित्यपि कश्चित् / ननु किमित्येवं वर्ण्यते अज्ञानोपहितं बिम्बचैतन्यं शुद्धमिति संक्षेपः / शारीरक- मुखमधिष्ठानमिति आदर्श एवाधिष्ठानमस्तु तत्र च मुखाभावाज्ञानेन कारमतमप्युपसंगृहीतं तात्पर्यतोऽभेदात् / अज्ञानावच्छिन्नं मुखोत्पत्तिम्तत्संसर्गोत्पत्तिर्वास्तु / आदर्श मुखमिति प्रतीतेरेवमप्युपचैतन्यं जीव इति वाचस्पतिभिश्राः / तेषामयमाशयः वस्तुतः पत्तेर्मुखं यद्यपरोक्ष तर्हि तु संसर्गस्य यदि च नापरोक्षं तर्हि तदुत्पत्तेः सजातीयविजातीयभेदशून्यं चैतन्यमनादिसिद्धानिर्वचनीया- स्वीकर्तव्यत्वान्मुखमधिष्ठानं तस्य चानुभयाननुसारित्वादिति चेन्न एवं ज्ञानोपाध्यवच्छिन्नजीव इत्यज्ञानेश्वर इति द्वैविध्यप्रतिपद्यते। अज्ञानत्वम् ह्यधिष्ठानत्वाभिमतस्यो-पाधिकत्वोक्तो सर्वभ्रमाणां सोपाधिकत्वे प्रशक्ते अज्ञानविषयत्वंतदेवेश्वरोपाधिः तच व्यापकमिति तदुपहितस्येश्वरस्यापि सोपाधिक-निरूपाधिकभूमव्यवच्छेदप्रसङ्गात् / लोहितः स्फटिक व्यापकत्वात् सर्वान्तर्यामित्वमुपपद्यते विचारणाचार्यस्त्वनवच्छिन्न- इत्यत्रापि शुक्त्यज्ञानाद्रजतभ्रमवज्जपाकुसुमत्वाज्ञानाल्लोहिते तस्मिन् स्येश्वरत्वमवच्छिन्न स्य च जीवत्वं दूषितमिति नात्र दोषस्पर्शः / स्फटिकतादात्म्यभ्रमइति सोपाधिकभ्रमत्वासिद्धेः। शक्यं ह्यत्रापि वक्तं नत्वेवमज्ञानस्य चैतन्यस्येश्वरत्वेऽहं मां न जानामीत्यनुभवादीश्वरस्य स्फटिको यद्यपरोक्षस्तर्हि तत्संसर्गमात्रभुत्पद्यते यदि नापरोक्षस्तर्हि प्रत्यक्षपातः / न ज्ञाततयेश्वरस्य प्रत्यक्षत्वमनापाद्य सर्वस्यैव वस्तुनो तदुपपत्तिस्तस्मान्नादर्शोऽधिष्ठानं कि तु मुखमेव तत्र च भेदोऽस्य तेनु ज्ञाततयाऽज्ञाततया वा साक्षिप्रत्यक्षत्वाङ्गी कारादिति वाच्यं न मुखान्तरं प्रत्यभिज्ञानाश्च न मुखान्तरोत्पत्तिः स्व क्रियते कथं तर्हि ह्यवज्ञाततयेश्वर-प्रत्यक्षमापद्यते ईश्वरं न जानामीति येनाभ्युपगम- भेदभ्रमोऽपि स्यात् प्रत्यक्षप्रत्यभिज्ञानेना-ज्ञानानिवृत्त्या भेदभ्रमनिवृत्तिव्याघातापत्तिःस्यात् किंत्वहं मां न जानामीत्यज्ञानं चैतन्यमनुभूयते स प्रसङ्गादिति चेदुच्यते सो पाकधिकभ्रमनिवृत्वावुपाधिनिवृत्तेः चैश्वर इति तस्य स्वरूपेणापरोक्षत्वं स्यादिति चेन्नाह मांजानामीत्यत्रा- पुष्कलकारणत्वान्नततो भेदभ्रमनिवृत्तिः मुखान्तरोत्पत्तिपक्षे तु ज्ञाततया जीवस्याखण्डजगजीवेश्वरादिभ्रमाधिष्ठानचैतन्यरूपस्य सोपाधिकत्वमेव नास्ति / उपाधिर्हि उप समीपे स्थित्वा स्वकीयं हानेरप्यज्ञानोपहितचैतन्यरूपस्येश्वरस्याभानादज्ञानतास्फुरणे धर्ममन्यत्रादधातीत्युच्यते नहि मुखान्तराध्यासे उपाधिरस्ति तदुपहितस्येश्वरस्य स्फुरणापत्तेः कर्तुमशक्यत्वात्तस्यायोग्यत्वान्न हि रजताध्यासवत् भेदाध्यासे दर्पणस्योपाधित्वं संभवति अतः सत्यपि घटस्फुरणे घटोपहिताकाशादेरपि स्फुरणं केनचिदापादयितुं शक्यत इति प्रत्यभिज्ञाने यावदुपाधिभेदाध्यासानुवृत्तिर्युक्ता तस्मात् मुखमधिष्ठान तत्र विशेष्यस्यायोग्यत्वम् अत्र तु विशेषण-विशेष्ययोर्योग्यत्वमित्यस्ति तत्र भेदोऽध्यस्यते एवं चाज्ञानादौ प्रतिबिम्बे सत्यपि नाभासान्तरं विशेष इति चेन्न तथाप्युपहितत्व-संबन्धगर्भत्वेनादृष्टवजीवत्वे मानाभावात् / सादृश्यापत्तिस्त्वज्ञानाध्यासेन परिच्छिन्नत्वातेनैवायोग्यताया धैव्यात्। आभासदादिनो वार्तिका चार्यास्तु दर्पणादौ पत्त्याऽहंकाराध्यासापेक्षिता भविष्यति तस्मानावभासवादो ज्यायानिति मुखान्तरोत्पत्तिं स्वीकुर्वाणाश्चैतन्यस्यानादिभूताज्ञानेऽज्ञानादिरेवाभासः विवरणाचार्याभिप्रायः / अज्ञानोपहितबिम्बचैतन्यमीश्वरः अज्ञानसमस्ति तत्त्वसौजीवो जडत्वात् अतस्तत्तादात्म्यापन्नेचैतन्यं जीवः प्रतिबिम्बतं चैतन्यं जीव इति वाऽज्ञाना नुपहितं शुद्धचैतन्यमीश्वरः किमात्राभासाङ्गीकारे बीजमिति चेत् चैतन्येऽहंकाराध्यासस्य अज्ञानोपहितं च जीव इति वा मुख्यो वेदान्तसिद्धान्त एकजीववादाख्य निरुपाधिकस्येष्टत्वान्निरूपाधिकाध्यासत्वावच्छेदेन च सादृश्यस्या- इदमेव दृष्टिसृष्टिवादमाचक्षते। अस्मिश्च पक्षे जीवएवेश्वरज्ञानवशादुपादानं पेक्षणादाभासतादात्म्यापत्त्या च सादृश्यापन्ने चैतन्येऽहंकारा- निमित्तं च दृश्यं च सर्वप्रतीतिः। किं देहभेदान्जीवभेदा भ्रान्तिः। एकस्यैव ध्याससंभवान्न चाभासाध्यासेऽपि तदपेक्षायामनऽवस्था- स्वकल्पित-गुरुशास्त्राद्युपवृंहितश्रवणमननादिदायादात्मसाक्षात्कारे पत्तिस्तस्यानादित्वात्। जन्माद्यास एव निरुपाधिके सादृश्यापेक्षणात्। सति मोक्षः शुकादीनां मोक्षश्रवण चार्थवाद इत्वाचूह्यम् / ननु वस्तुनि नचाज्ञानाद्यासेनैव सादृश्यापसिः सुवचाजाड्येन हिसादश्यं वाच्यं तच / विकल्पासंभवात्कथं परस्परविरुद्धमतप्रामाण्यात्तस्मात् किमत्र हेयं जडतादात्म्यापत्त्या / न चाज्ञानं तादात्म्येनाध्यस्तं किं त्वहं मत्त इति किमुपादेयमिति चेत्क एवमाह वस्तुनि विकल्पो न संभवति स्थाणुर्वा संसर्गेणाध्यस्तमिति अतो नाद्याभासतादात्म्याध्यासेन जाड्यापत्त्या पुरुषोवा राक्षसो वेत्यादि विकल्पानां वस्तुनि प्रवृत्तिदर्शनात् अतात्विकी सादृश्ये सत्य-हंकाराध्यासो युज्यते। न चाभासे प्रमाणाभावः आदर्श सा कल्पना पुरुषबुद्धिमात्रप्रभवेयं तु शास्त्रीया जीवेश्वरविभागामुखमिति स्पष्टमुकान्तरावभासात् एकत्र क्लप्तमन्यत्रापि प्रतिसंघीयत् दिव्यवस्थेति कथं तत्र विकल्पस्पर्श इति चेन्नूनमतिमेधावी भवान् इति न्यायेनाज्ञानेऽपि चैतन्याभासाङ्गीकारात्। एवमन्तः करणादावपि 'ये नेत्थं वदति अद्वितीया हि प्रधानं फलवत्त्वादज्ञातत्वाच चैतन्याभासः / अज्ञानगतचैतन्याभासस्तु जीवशब्दप्रवृत्तिनिमित्तं / प्रमेयंशास्त्रस्य जीवेश्वरविभागादि-कल्पनास्तु पुरुषबुद्धिप्रभवा अपि
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy