SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ कीयक (ग) ड 565 - अभिधानराजेन्द्रः - भाग 3 कीलिया प्रश्न०। दर्श०। पञ्चा० / वृof "आयदव्वकीए परदव्वकीए आयभावकीए वेजोवदेसेण गिलाणट्ठाघेप्पेज, कस्स वि कोऽतिवाही, तेणेव उवसमति चउलहुं" पं० चूत। क्रीतं द्विविधम् द्रव्यक्रीतं, भावक्रीतं च। तत्रद्रव्यक्रीतं त्ति ण दोसो, गिलाणट्ठा वा वेज्जो आणीतो तस्सवा धिप्पेजा पकप्पं वा द्विविधम् आत्म द्रव्यक्रीतं परद्रव्यक्रीतं च / भावक्रीतमपि द्विधा सिक्खंतो गहणं करेज। कह? उच्यतेआत्मभावक्रीतं, परभावक्रीतं च / तत्र परभावक्रीते मासलघु, संभोइयऽण्णसंभोइयाण असती य लिंगमादीणं / स्वग्रामाभ्याहृते मासलघु। बृ०१3०1""उद्देसियं कीयगडं, पामियं चेव कप्पं अहिज्जमाणो, सुद्धासति कीयमादीणि॥६॥ आहडं। पूर्य अणेसणिज्जं च, तं विजं परिजाणिया"।।१४।। सूत्र०१ श्रु०६ पकप्पो सिक्खियव्यो सुत्ततो अत्थतो वि, सगुरुस्सपासे, ताहे सगणे, अ०नि० चू०। सगणिस्स वि असती ताहे संभोतिताण सगासे सिक्खति, असति जे मिक्खू पडिग्गाहं कीणइ कीणावेइ कीयमाहट्ट दिग्जमाणं संभोतिताणं ताहे अण्णसंभोतिताण सगासे, तेसिं पि असती य पडिग्गाहेइ, पडिग्गाहंतं वा साइजइ।।१।। लिंगत्थादियाण पासे पकप्पं अधिज्जति, तस्स य लिंगिस्संतंवियडवसणं कयेण कडं कीतगेण वा कडंकीयगड, तंतिविहेण विकारणेण करेंतस्स हवेज, सो य अप्पणा चेव उप्पाएओ, अह सो उप्पाएउ सुत्तत्थेण तरति चउलहं। दाउं ताहे से साधू उप्पाएइ सुद्ध, जति सुद्धंण लब्भइ ताहे कीयमादी कीयकिणावियअणुमो इते व वियर्ड जमाहितं सुत्ते। गेण्हेजा। नि० चू० 16 उ०।। एकेक तं दुविहं, दव्वे भावे य णायव्वं / / कीयकारिय त्रि० (क्रीतकारित) क्रीतेन उत्पादिते, क्रीतकृतदोषदुष्ट, अप्पणा विजं किणाति तं दव्वे भावे, किणावेंते वि एते चेव दो भेदा, जं व्य०३ उ०। पि अणुमोदितं तं ति प एतेहिं चेव कायं। नि० चू०१४ उ०। कीर पुं० (कीर) कीति ईरयति णिच् अच् / शुके , पक्षिभेदे, जे भिक्खू वियडं किणइ किणावेइ कीयमाहट्ट दिज्जमाणं "खगवागियमित्यतोऽपि किं न मुदं धास्यति कीरगीरिव।" जातित्वात् पडिग्गाहेइ, पडिग्गाहंतं वा साइज्जइ ||1|| स्त्रियां डीए। काश्मीरदेशे पुं० भूम्नि। अल्पार्थे कन्कीरकः / शुकशावे, कीयकिणावियअणुमोदिते व वियडं जमाहितं सुत्ते / संज्ञायां कन्, वृक्षभेदे, क्षपणके च। वाच०। दर्श०। आ००। एक्ककं तं दुविहं, दवे भावे यणायव्वं / / 3 / / कीरंत त्रि० (क्रियमाण) कृ-कर्मणिलट्यक्शानच्। "ह-कृतजामीरः" 18 / 250 / इत्यन्त्यस्य ईरादेशः। तत्संयोगे क्यस्य च लुक्। प्रा०४ अप्पणा किणति, अण्णेण किणावेइ साहुट्ठा वा, कीयं परिभोगओ पाद आज्ञप्तिकिङ्करैः (प्रश्न०३ आश्र० द्वार) विधीयमाने, पञ्चा०४ अणुजाणति, अण्णं वा अणुमोइति, तस्स आणादिया य दोसा, चउलहुं विव०। पा०। व। सो कयो दुविधो अप्पणा परेण वा / एक्केको पुणो दुविहो दव्वे भावे य। शेषं पूर्ववत्। परभावकीए मासलहुँःज अप्पणा किणति एस उप्पायणा, कील पुं० (कील) कील बन्धे यथायथं भावकरणादौ घञ्। वहिशिखायाम् जं परेण किणावेई एस उग्गमो। शङ्की, स्तम्भे, लेशे, कफोणी, कफोणिनिम्नदेशे, 'परिखाश्चापि कौरव्य! कीलैः सुनिचिताः कृताः" / रतिप्रहारभेदे, स्त्री०। "कीला एतेसामण्णतरं, वियर्ड कीतं तु जो पडिग्गाहे। उरसि कर्तरी शिरसी विद्धा कपोलयोः"। बन्धे, वाच०। सूत्र०। सो आणा अणवत्थं, मिच्छत्तविराहणं पावे // 4 // कीलंत त्रि० (क्रीडमान) कामक्रीडां कुर्वति, भ०१३श०६उ०। कण्ठ्या / वियडग्गहणं अकप्पडिसेवा य, संजमविराहणा य / जतो कीलण न० (क्रीडन) क्रीडायाम, औ०। प्रज्ञा०। भण्णति कीलणधाई स्त्री० (क्रीडनधात्री) क्रीडनकारिण्यां धात्र्याम्, ज्ञा०१ इहरहऽकितं ण कप्पति, किं तु वियर्ड कीतमादि अविसुद्धं / श्रु०१ अ०। असमितेऽगुत्ति गेही, उड्डाहे महव्वया आदी॥५॥ कीलमाण त्रि० (क्रीडमान) क्रीडां कुर्वति, "कण्णगति दूसगेण कीलमाणा इहरहा अकीतं, किं पुण कीतं उग्गमदोसजुत्तं सुदुतरं न कप्पति। चिट्ठति" आ०म०द्वि०। वियडत्तो पंचसु वि समितीसु असमितो भवति, गुत्तीसुवि अगुत्तो, तम्मि कीलया स्त्री० (क्रीडता ) केलीकिलतायाम्, ध०३ अधि०। लहुमासा, जस्स अपरिव्वायगो गेही जणेण णाते उड्डाहो, पराहीणो वा कीलसंठाण त्रि० (कीलसंस्थान) कीलवदुचे, ध०३ अधि०। महव्वए भलेन्ज / कहं ? उच्यते कीलावण न० (क्रीडन) क्ष्वेडने, "छेलावणमकिट्ठा इ वाल कीलावणं च वियर्डतो छक्काए, विराहए वा सती तु सावजं / सेंटाइ" आ०म०प्र०। अगडागणिउदएसुव, पडणं वा तेसु घेप्पइ वा // 6 // कीलावणधाई स्त्री० (क्रीडनधात्री)"दहस्सरपुण्णमुहो, मउयगिरासूय परहीणतणओ छक्काए विराहेजा, मुसं वा भासेजा, अदत्तं वा गेण्हेज्जा, | मम्मणुल्लावो। उल्लायणकादीहिव, करेति कारेति वा किडु" / / 130|| मेहुणं वा सेवेजा, हिरण्णादिपरिग्गरं वा करेजाः आयविराहणा इमा इत्युक्तस्वरूपे दासीभेदे, निचू०१३उ०। अगडेत्ति कूवे पडेज, पलित्ते य वा डज्झिज्ज, उदगेण वा मरेज, तेणेव कीलिय न० (क्रीडित) द्यूतादिरमणे, स्था०६ ठा०। उत्त०। कसारण वा णिक्कासंति तो तेहिं घेप्पइ। अहवा कारणे पत्ते गेण्हेजा प्रश्न०। स्त्र्यादिभिः सह द्यूतदुरोदरादिरमणे, उत्त०२ अ० / वितियपदं गेलण्णे, विजुवदेसे तहेव सिक्खाए। कीलिया स्त्री० (कीलिया) शङ्को, नासिकादिवेधन कीलिएतेहि कारणेहिं, जयणाए कप्पती घेत्तुं // 7 // कादिभिः / आव०४ अ01 कीलिकाविद्धास्थिद्वयसंचिते पञ्च
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy