SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ किरिया ५४२-अभिधानराजेन्द्रः भाग-३ किरिया तस्स मिच्छादसणवत्तिया किरिया सिय कज्जइ, सिय नो कज्जइ। जस्स पुण मिच्छादसणवत्तिया किरिया कजइ तस्स अपचक्खाणकिरिया नियमा कज्जइ। तथा यस्यारम्भिकी क्रिया तस्य मायाप्रत्यया नियमाद्भवति, वस्य मायाप्रत्यया तस्यारम्भिकी क्रिया स्याद् भवति, स्यान्न भवति प्रमत्तसंयतस्य देशविरतस्य चनभवति, शेषस्याविरति सम्यग्दृष्ट्यादेर्भवतीति भावः / यस्य पुनरप्रत्याख्यानक्रिया तस्यारम्भिकी नियमात्, अप्रत्याख्यानिनोऽवश्यमारम्भसम्भवात् / एवं मिथ्यादर्शनप्रत्ययाऽपि सहाविनाभावो भावनीयः / तथाहि-यस्यारम्भिकी क्रिया तस्य मिथ्यादर्शनप्रत्यया स्याद्भवति, स्यान्न भवति। मिथ्यादृष्टर्भवति, शेषस्य न भवतीत्यर्थः / यस्य तु मिथ्यादर्शनक्रि या तस्य नियमादारम्भिकी, मिथ्याद्ष्टरविरतत्वेनावश्यमारम्भसम्भवात् / तदेवमारम्भिकी क्रि या पारिग्राहिक्यादिभिश्चतसृभिरुपरितनीभिः क्रियाभिः सह परस्परमविनाभावेन चिन्तिता / एवं पारिग्रहिकी तिसृभिर्मायाप्रत्यया, द्वाभ्यामप्रत्याख्यानक्रि या, एकया मिथ्यादर्शनप्रत्ययया चिन्तनीया / तथा चाह- "एवं पारिपहिया वितिहिं उवरिल्लाहिं समं संचारेयव्या" इत्यादि सुगम भावनीयाः, सुप्रतीतत्वात्। अमुमेवार्थं चतुर्विंशतिदण्डकक्रमेण निरूपयतिणेरइयस्स आदिल्लियाओ चत्तारि परोप्परा नियमा कज्जइ, जस्स एताओ चत्तारि कज्जइ तस्स मिच्छादसणवत्तिया किरिया भइज्जइ, जस्स पुण मिच्छादसणवत्तिया किरिया कज्जइ तस्स एता चत्तारि नियमा कज्जइ / एवं जाव थणियकुमारस्स पुढविकाइयस्स जाव चउरिदियस्स पंच वि परोप्परं नियमा कज्जइ। 'नेरइयस्स आइल्लियाओ चत्तारि इत्यादि। नैरयिका ह्युत्कर्षतोऽप्यविरतसम्यग्दृष्टिगुणस्थानकं यावन्न परतः, ततो नैरयिकाणामाद्याश्चतस्रः क्रि याः परस्परमविनाभाविन्यः, मिथ्यादर्शनक्रियां प्रति स्याद्वादः / तमेवाह- "जस्स एयाओ चत्तारि" इत्यादि। मिथ्यादृष्टेर्मिथ्यादर्शनक्रि या भवति, शेषस्य न भवतीति भावः / यस्य पुनर्मिथ्यादर्शनक्रिया तस्याद्याश्चतस्रो नियमान्मिथ्यादर्शने सत्यारम्भिक्यादीनामवश्यं भावात् / एवं तावद्वक्तव्यं यावत्स्तनितकुमारस्य पृथिव्यादीनां चतुरिन्द्रियपर्यवसानानां पञ्चक्रि याः परस्परमविनाभाविन्यो वक्तव्याः, पृथिव्यादीनां मिथ्यादर्शनक्रियाया अप्यवश्यंभावात्। पंचिंदियतिरिक्खजोणियस्स आइल्लियाओ तिन्नि वि परोप्परं नियमा कजंति / जस्स एताओ कजंति तस्स उवरिलियाओ दो भइन्जंति / जस्स उवरिलियाओ दोण्णि कन्जंति तस्स एताओ तिन्नि नियमा कज्जति / जस्स अपचक्खाणकिरिया तस्स मिच्छादसणवत्तिया सिय कज्जइ, सिय नो कज्जइ, जस्स पुण मिच्छादसण्वत्तिया किरिया कन्जइ तस्स अपञ्चक्खाणकिरिया नियमा कज्जइ / मणुस्सस्स जहा जीवस्स वाणमंतरजोइ सियवेमाणियस्स जहा जेरझ्यस्स / जं समयं भंते! जीवस्स आरंभिया किरिया कज्जइतं समयं पारिग्गहिया किरिया काइ। एवं एते जस्स जं समयं जं देसं जं पदेसं णं य चत्तारि दंडगा नेयव्वा / जहाणेरइयाणं तहा सव्वदेवाणं नेयव्वं वेमाणियाणं। तिर्यक्पञ्चन्द्रियस्याद्यास्तिस्रः परस्परमविनाभूताः, देशविरति यावदासामवश्यंभावात्। उत्तराभ्यां तुद्वाभ्यां स्याद्वादः। तमेव दर्शयति“जस्स एयाओ कजंति" इत्यादि। देशविरतस्य न भवतः, शेषस्य भवत इति भावः / यस्य पुनरुपरितन्यौ द्वे क्रिये तस्याद्यास्तिस्रो नियमाद्भवन्ति, उपरितन्यौ हि क्रियेअ-प्रत्याख्यानाक्रिया मिथ्यादर्शनप्रत्यया च / तत्राप्रत्याख्यानक्रिया अविरतिसम्यग्दृष्टियावत्, मिथ्यादर्शनक्रि या मिथ्यादृष्टराद्याश्चतस्वो देशविरतियावत्ाअत उपरितन्योभावेऽश्यमाद्यानांतिसृणाभावः। सम्प्रत्यप्रयाख्यानक्रियायाः मिथ्यादर्शनक्रि यायास्तिर्यक्पञ्चेन्द्रियस्य परस्परमविनाभाव चिन्तयति- "जस्स अपचक्खाणकिरिया” इत्यादि भावितम् / मनुष्ये यथा जीवपदे तथा वक्तव्यम्, व्यन्तरज्योतिष्कवैमानिकानां यथा नैरयिकस्य एवमेष एको दण्डकः। एवमेव “जं समय णं भंते! जीवस्स” इत्यादिको द्वितीयः। “ज देसंण" इत्यादिकस्तृतीयः। “जं पएसंग" इत्यादिकश्चतुर्थः / अथ षट्कायाः प्राणातिपातादिक्रि याहेतव एव भवन्ति, किं वा तद्विरमणहेतवोऽपीति पृच्छति अस्थि णं भंते ! जीवाणं पाणाइवायवेरमणे कज्जइ ? हंता ? अस्थि / कम्हि णं भंते ! जीवा णं पाणाइवायवेरमणे कज्जइ ? गोयमा ! छसु जीवनिकाएसु / अस्थि णं भंते ! नेरइयाणं पाणाइवायेवरमणे कज्जइ ? गोयमा ! णो इणहे समढे। एवं जाव वेमाणियाणं नवरं मणुस्साणं जहा जीवाणं एवं मुसावाएणं जाव मायामोसेणं जीवस्स य मणुस्सस्स य, सेसाणं णो इणढे समढे णवरं अदिन्नादाणे गहणधारणिज्जे मुदव्वे सु मेहुणरूवे सु वारूवसहगतेसु वा दव्वेसु सेसाणं दव्वेसु सव्वेसु / अस्थि णं भंते ! जीवाणं मिच्छादसणमुल्लवेरमणे कजइ? हंता अस्थि / कम्हि णं भंते ! जीवाणं मिच्छादंस णसल्लवेरमणे कज्जइ ? गोयमा ! सम्वदट्वेसु / एवं नेर इयाणं जाव वेमाणियाणं नवरं एगिदियविगलिंदियाणं णो इणढे समझे। "अस्थि णं भंते !" इत्यादि। सर्वत्र क्रियते कर्मकर्तरि प्रयोगः, ततो भवतीति द्रष्टव्यम्। प्राणातिपातादिविरमणविषयाश्च षट्का यादयः प्रागेव भाविता इति न भूयो भाव्यन्ते / विरतिश्च प्राणातिपातादीनां मायामृषापर्यन्तानां जीवपदे मनुष्यपदे च वक्तव्या, शेषेषु तु स्थानेषु नायमर्थः समर्थ इति वक्तव्यम् ; तेषां भवप्रत्ययतः सर्वविरत्यसम्भवात्। मिथ्यादर्शनविरमणविषयचिन्तायां सर्वद्रव्येष्विति / उपलक्षणमेतत् सर्वपर्यायष्वपि, अन्यथा एकस्मिन् द्रव्ये पर्याय वा मिथ्यात्वभावे मिथ्यादर्शनविरमणासम्भवात् सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नरो मिथ्यादृष्टिः मिथ्यादृष्टर्हि सूत्रं हि न प्रमाणं जिनाभिहितमिति वचना
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy