SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ किरिया 538 -अभिधानराजेन्द्रः भाग-३ किरिया या अपि चतुष्किया अपि अक्रिया अपीति वक्तव्यम् / शेषान् संख्येयवर्षायुषः प्रति पाक्रि या अपीति / तदेवं सामान्यतो जीवपदमधिकृत्य दण्डकचतुष्टयमुक्तम्। सम्प्रति नैरयिकपदमधिकृत्याऽऽहनेरइएणं भंते ! जीवाओ कइ किरिए ? गोयमा! सिय तिकिरिए सिय चउकिरिए सिय पंचकिरिए। नेरइए णं मंते ! नेरइयातो कइ किरिए ? गोयमा ! सिय तिकिरिए सिय चउकिरएि एवं जाव वेमाणिएहिंतो, नवरंणेरइयस्सणेरइएहिंतो देवेहिन्तो य पंचमा किरिया नत्थिाणेरइया णं भंते ! जीवाओ कइकिरिया ? गोयमा ! सिय तिकिरिया सिय चउकिरिया सिय पंचकिरिया। एवं जाव वेमाणियाओ, नवरं रयियाओ देवाओ य पंचमा किरिया नत्थि / णेरइए णं भंते! जीवेहिंतो कइ किरिया ? गोयमा! तिकिरिया वि, चउकिरिया वि,पंचकिरिया वि। णेरइया णं भंते ! णेरइएहिंतो कइ किरिया ? गोयमा ! तिकिरिया वि चउकिरिया वि। एवं जाव वेमाणिएहिंतो, नवरं ओरालियसरीरेहिंतो जहा जीवेहिंतो।। "नेरए णं भंते ! जीवाओ कइ किरिए ?" इत्यादि / "एवं जाव वेमणिएहितो'' इति / अत्र यावत्करणात् नैरयिको जीवान् प्रति कतिक्रि य इति / इत्यादिरूपो द्वितीयोऽपि दण्डक उक्तो द्रष्टव्यः। सर्वत्र औदारिकशरीरान् संख्येयवर्षायुषः प्रति स्यात्त्रिक्रि यः स्याचतुष्क्रियः स्यात्पञ्चक्रिय इति वक्तव्यम् / नैरयिकदेवान् प्रति पञ्चमी जीविताद्वय परोपणरूपा क्रिया नास्ति, तेषामनपवायुष्कत्वात्। ततस्तान् प्रति स्यात्त्रिक्रि यः स्याचतुष्क्रिय इति वक्तव्यम्। नैरयिको देवान् प्रति कथं चतुष्क्रिय इति चेत्, उच्यते-इह भवनवास्यादयो देवाः तृतीयां पृथिवीं यावद्गता गमिष्यिन्ति च। किमर्थं गता गमिष्यन्ति? इति चेत्। उच्यतेपूर्वसागतिकस्य वेदनामुपशमयितुं पूर्ववैरिणो वेदनामुदीरयितुं तत्र गच्छन्ति, तदानीमनन्तकालादेतदपि भवति तद्गताः सन्तो नारकैर्बध्यन्त इति। आह च मूलटीकाकारोऽपि-तत्र गता नारकैर्बध्यन्ते इत्यप्यनन्तकाल एव कथञ्चित्सम्भवमात्रमिति। अत्रापर आह-तं तु नारकस्य द्वीन्द्रियादीनधिकृत्य कायिक्यादिक्रियासम्भवः उच्यते-इह नारकैर्यस्मात्पूर्वभवशरीरं न व्युत्सृष्ट, विवेकाभावात्, तद्भावश्च भवप्रत्ययात्, ततोयावच्छरीरं तेन जीवेन निर्वर्तितं सततं शरीरपरिणामं सर्वथा न परित्यजति, तावद्देशतोऽपि तं परिणाम भजमानं पूर्वभावप्रज्ञापनया तस्येति व्यपदिश्यते, घृतघटवत् / यथा हि घृतपूर्णो घटो घृतेऽपगते पिघृतघट इति व्यपदिश्यते, तथा तदपि शरीरं तेन निर्वर्तितमिति तस्येति व्यपदेशमर्हति / ततस्तस्य शरीरस्य एकदेशेनास्थ्यादिना योऽन्यः प्राणातिपातं करोति ततः पूर्वनिर्वर्तितशरीरजीवोऽपि कायिक्यादिक्रियाभिर्युज्यते, तेन तस्याव्युत्सृष्टवात्। तत्रेयं पञ्चानामपि क्रि याणां भावनातत्कायस्य व्याप्रियमाणत्वात्कायिकी, कायोधिकरणमपि भवतीत्युक्तं प्राक, तत आधिकरणकी प्राद्वेषिक्यादयस्त्वेवम् यदा तमेव शरीरैकदेश अभिघातादिसमर्थमन्यः कश्चनापि प्राणातिपातोद्यतो दृष्टा तस्मिन् आ तेन्द्रियादौ समुत्पन्ने क्रोधादिकारणोऽभिघातादिसमर्थमिदं शस्त्रमिति चिन्तयन् अतीव क्रोधादि परिणाम भजते, पीडां चोत्पादयति, जीविताच व्यपरोपयति, तदा तत्संबन्धप्राद्वेषिक्यादि क्रियाकारणत्वात् / नैगमनयाभिप्रायेण तस्यापि प्राद्वेषिकी पारितापनिकी प्राणातिपातक्रिया च॥ असुरकुमारे णं भंते ! जीवाओ कति किरिए ? गोयमा ! जहेव णेरइए चत्तारि दंडगा तहेव असुरकुमारे वि चत्तारि दंडगा भाणियव्वा / एवं उववज्जिऊण भावेयव्यं ति। जीवे मणुस्से य अकिरिए वुचइ, सेसा अकिरिया ण वुचंति सव्वजीवा / ओरालियसरीरेहिंतो पंच किरिया। णेरइयदेवेहिंतो पंच किरिया णवुच्चंति। एवं एक्कक्कजीवपदे चत्तारि चत्तारिदंडगा भाणियव्वा एवं एतं दंमगसतं सव्वे वि य जीवादिया दंमगा।। यथा च नैरयिकपदे चत्वारो दण्डका उक्ताः, तथा असुरकुमारादिष्वपि, शेषेषु त्रयोविंशतौ स्थानेषु चत्वारश्चत्वारो दण्डका वक्तव्याः। नवरम् जीवपदे मनुष्यपदे वा क्रिया इत्यादि वक्तव्यम्, विरतिप्रतिपत्ती व्युत्सृष्टत्वेन तन्निमित्तक्रि याया असंभवात्. शेषा अक्रि या नोच्यन्ते, विरत्यभावतः स्वशरीरस्य भवान्तरगतस्याव्युत्सृष्टत्वेनावश्यक्रियासंभवात् / तदेवं सामान्यतो जीवपदे एकम, शेषाणि तु नैरयिकादीनि स्थानानि चतुर्विंशतिरिति सर्वसंख्यया पञ्चविंशतिः, एकैकस्मॅिश्च स्थाने चत्वारो दण्डका इति सर्वसङ्कलया दण्डकशतम्। प्रज्ञा. 22 पदा जीवे णं भंते ! ओरा लियसरीराओ कइ किरिए ? गोयमा ! सिय तिकिरिए सिय चउकिरिए सिय पंचकिरिए सिय अकिरिए। नेरइए णं भंते ! ओरालियसरीराओ कइ किरिए ? गोयमा ! सिय तिकिरिए सिय चउकिरिए सिय पंचकिरिए। असुरकुमारे णं भंते! ओरालियसरीराओ कइ किरिए? एवं चेव जाव वेमाणिए, णवरं मणुस्से जहा जीवे / जीवे णं भंते ! ओरालियसरीरेहिंतो कइ किरिए ? गोयमा ! सिय तिकिरिए जाव सिय अकिरिए / नेरइए णं भंते !ओरालियसरीरोहिंतो कइ किरिए ? एवं एसो जहा पढमो दंडओ तहा इमो वि अपरिसेसो भाणियवो जाव वेमाणिए, णवरं मणुस्से जहा जीवे / जीवा णं भंते !ओरालियसरीराओ कइ किरिया ? गोयमा ! सिय तिकिरिया जाव सिय अकिरिय। नेइया णं भंते ! ओरालियसरीराओ कइ किरिया ? एवं एसो वि जहा पढमो दंडओ तहा भाणियव्वो जाव वेमाणिया, णवरं मणुस्सा जहा जीवा / जीवा णं भंते ! ओरालियसरीरेहिंतो कइ किरिया? गोयमा ! तिकिरिया वि चउकिरिया वि पंच किरिया वि अकिरिया वि / नेरइया णं भंते ! ओरालियसरीरे हितो कइ किरिया ? गोयम ! चकिरिया वि, एवं जाव वेमाणिया, णवरं मणुस्सा जहा जीवा / जीवे णं भंते ! वे उदिव
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy