SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ कालिंग Y66 - अभिधानराजेन्द्रः - भाग 3 कालियसुय र्तितः // 1 // इत्युक्तदेशभेदे, गौरा०। डीए / राजकर्कटयाम् वाच० / इसिभासियाइंजंबुद्दीवपन्नत्ती दीवसागरपन्नत्ती चंदपन्नती खुड्डिया प्रज्ञा०। विमाणपविभत्ती महल्लया विमाणपविभत्ती अंगचूलिया वंगचूलिया कालिंजणं-देशी-तापिच्छे, दे० ना०२ वर्ग। विवाहचूलिया अरुणोववाए वरुणोववाए गरुलोववाए धरगोववाए कालिंजणी-देशी-तापिच्छलतायाम्, दे० ना०२ वर्ग। वेसमणोववाए वेलंधरोववाए देविंदोववाए उट्ठाणसुए समुट्ठाणसुए कालिंजर कालिञ्जर-पुं०। स्वनामख्यातेपर्वते, उत्त। “दासा दस नेआ नागपरियावणियाउ निरयावलियाउकप्पियाउ कप्पिवर्मिसियाउ सीयमिया कालिंजरे नगे” / उत्त०१३ अ०। पुप्फियाउ पुप्फिचूलियाउ वणहीदसाउ एवमाइयाइं चउरासीई कालिंजरतित्थ-कालिजरतीर्थ-न०।मथुरास्थेलौकिकतीर्थभेदे, ती० पन्नगसहस्साई भगवतो अरहओ उसहसामिस्स आइतित्थ६ कल्प। यरस्स तहा संखिज्जाई पइन्नगसहस्साई मज्झिमग्गणजिण कालीआ-देशी-शरीरे, दे० ना०५ वर्ग। वराणं चोद्दस पइन्नगसहस्साणि समणगस्स भगवओ बद्धमाणकालिगा (य) कालिक-पुं०। स्त्री काले वर्षाकाले चरति तञ् / केजले सामिस्स अइवा जस्स जत्तिया सीसा उप्पत्तियाए वेणइयाए अलति, अल वा इकन्। 7 त० वा। क्रौञ्चे, वके, स्त्रियां डीप। कालो कम्मियाए पारिणामियाए चउबिहाए वुद्धीए उववेया तस्स वर्णोऽस्त्यस्य ठन्। कालादूवर्णवाचित्वे जानपदा० डीए / तत: स्वार्थे के ततियाई नइण गसहस्साई पत्तेयबुद्धा वि तत्तिया चेव / सेत्तं हस्य इति वा। कालिका / देवीमिर्तिभेदे, वृश्चिकपत्रवृक्षे, क्रमदेयवस्तु कालियं, सेत्तं आवस्सयवइरित्तं सेत्तं अणंगपविटुं ! न०1 पा०। मूल्ये, धूसाम्, जटामास्याम्, काक्याम्, पटोलशाखायाम्, कालिकश्रुतेऽनुयोगपार्थक्यमार्यरक्षितसूरिभ्य: सभारभ्य जातम् / रोमावल्याम, शिवायाम्, मेघावल्याम्, स्त्री०। क्षीरकीटे, मत्स्याम, आह-कियन्तं कालं यावम् पुनरिदमपृथक्त्वमासीत्, कुतो वा काकोल्याम्, श्यामापक्षिणि, स्त्री०। हिमाचल भवायां त्रिशिरायां पुरुषविशेषादारभ्य पृथक्त्वमभूदित्यहिहरीतक्याम्, स्त्री०। कालस्य भावोवा वुण / कृष्णवर्णे, स्त्री०। स्वर्णदोषे, जावं ति अज्जवइरा, अपुहत्तं कालियाणुओगस्स। वहिना दाहे, यच्छोपात् स्वर्णस्य कृष्णता भवति सा च ताम्रादिधातुयोगः / तेणारेण पुहत्तं, कालियसुय दिट्ठिवाए य // काय जलाय अलति पर्याप्नोति। अल पर्याप्तौ एवुल् टापू / अतइत्वम्। यावदार्यवैरा गुरवो महामतयस्तावत्कालिकं श्रुजानुयोगस्यापृथक्त्व कुज्झटिकायाम्, नवमेधे, स्त्री०। काले, दीयते ठक् / प्रतिमासदेयवृद्धौ, मासीत्तदा व्याख्यातॄणां श्रोतृणां च तीक्ष्णप्रज्ञत्वात्, कालिकग्रहणं च कं जलमलति भूषयति अल भूषणे रावुल टापू / अत इत्वम्। सुरायाम्, प्राधान्यख्यापनार्थमन्यथोत्कालिकेऽपि सर्वत्र प्रतिसूत्रं चत्वारोऽपि स्त्री०। कालो वर्णोऽस्त्यस्य ऊन्। कालयिके कृष्णचन्दने, न०। प्रकृष्टो अनुयोगास्तदानीमासन्नेवेति। तदारतस्त्वार्यरक्षितेभ्य: समारभ्य दीर्घ: कालोऽस्य प्रकृष्टे ठञ् / वैरे, न०। तस्य दीर्घकालस्थायित्वात् कालिकश्रुते दृष्टिवादे चाऽनुयोगानां पृथक्त्वमभूदिति नियुक्तिगाथार्थः / तथात्यम्। "वर्णे चानित्यै" / 5 / 4 / 33 / (पाण०) कन्कालकः। स्त्रियां विशे०। ('अज्जरक्खिय' शब्दे प्र०भा०५१५ पृष्ठे 'अणुओग' शब्दे टापू। अत इत्वम् / कालिका शाटी कालेननिर्वत्त: ठञ् कालिकः / कालनिर्वर्ते कालकृते, त्रि० / विशेष: कालिकोऽवस्था। काले भव: ठञ् / प्र०भा० 350 पृष्ठे वा न्येक्षेण प्ररुपितमेतत्) कालभवे, त्रि० / उभयत्र स्त्रियां डीपू इति भेदः / वाच० / “इत्था गया इमे कालिकश्रुतस्य परं पृच्छात्रयात् पृच्छतिकामा, कालिया जे अणागया।" काले भवा: कालिकाः / उत्त०५ अ०। जे भिक्खू कालियसुयस्स परं तिणहं पुच्छाणं पुच्छइ, पुच्छंतं काले संभवन्ति कालिका: / उत्त०५ अ०। वा साइज्जइ || ते भिक्खू दिट्ठिवायस्सपरं सत्तएहं पुच्छाणं कालिगसणि-कालिकसंज्ञिन्-त्रि०। कालिकसंज्ञा दीर्घकालिकीसंज्ञा पुच्छइ, पुच्छंतं वा साइज्जइ // 10 // साऽस्त्यस्येति कालिकसंज्ञी, तत्संज्ञिनि, विशे०। (सच “सन्नी" शब्दे कालियसुयस्स उक्काले संझासु वा असंझाइ वा तिएहं पुच्छाणं परेण विवेचितः। पुच्छति तस्स चउलहुं। दिठिवायस्स संझासु असज्झाइए वा सत्तएहं कालिग (य) सुय-कालिकश्रुत-न०। यदिह दिननिशाधन्तपौरुषीद्वय परेण पुच्छं तस्स ह। एवाऽस्वाध्यायाभावे पठयतेतत्कालेन निर्वृत्तं कालिकम्। ध०३ अधि०। तिएहुवरि कालियस्सा, सत्तएह परेण दिट्टिवायस्स। काले प्रथमचरमपौरुषीलक्षणे कालग्रहणपूर्वकं पठयते इति कालिकम्। जो जो भिक्खू पुच्छा,णं च सब्भ पुच्छताऽऽणादी॥३२।। विशे०। तच्च श्रुतं च / उत्तराऽध्ययनादौ, अड्गबाहाऽऽवश्यकव्याति चउसु संझासु अणयरीए वा तस्स आणादी पुच्छा। रिक्तश्रुतभेदे, यदिह दिवसनिशाप्रथमपश्चिम पौरुषीद्वय एव पठयते। ते पुण किं पमाणं अतो भणतिस्था०२ ग०१ उ०। पुच्छाणं परिणं जा-वतियं पुच्छते अनुणरुत्तं ! तानिच पुच्छेज्जाही भिक्खू, पुच्छणिसज्झाय चउभंगो॥३३॥ से किं तं कालियी ? कालियं अणेगविहं पन्नत्तं / तं जहा अपुणरत्तं जावतिओ कडिओ पुच्छति सा एगा पुच्छा / एत्थ उचभायं उत्तराज्झयणाई दसाउकप्पो ववहारो निसीयं महानिसीयं / करेंतस्स इमे दोसा
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy