SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ कालायर 467 - अभिधानराजेन्द्रः - भाग 3 कालासवेसियपुत्त णि पस्संतो विण पाससि॥१॥ साहू उवउत्तो, णायं मिच्छा मिदुक्कडं ति आउद्दो। देवया भणति-मा अकाले पढमाणो पंतदेवयाए छलिजिहिसि। अहवा इदमुदाइरणम्-दोहि य धमएहिं धमे धर्म णातिधमे अतिधंतं न सोभति, जं अज्जियं धम्मं ते तेण तहारियं अतिधम्मतेण एगो सामाइओ, छेत्तेसु अंतो सुअराइसावज्जनासणत्थं सिंगंधमति। अण्णया तेणो वासे चोरा गावीओ हरंति, तेण समावत्तीए धंतं चोरा कुदो आगओ त्ति गावीओ छड्डेतु गया, तेण पभाए दुटुनीया इओधरं चिंतेइ यधंतप्पभावेण मे पत्ताओ, अभिक्खं धमामि अण्णा विपाविस्सं एवं छेत्तं गावीओय रक्खंतो अत्थति, अण्णया तेण चेव अंतेण तेचोरा गावीओहरंति,तेणय सिंगयंधंतंचोरेहिं आणक्खेऊण हओ, गावीओ य णीयाओ। तम्हा काले चेव धम्मियव्वं / इदाणिं चितिओ धमओ भण्णति-एगो राया दंडयत्ताए चलिओ, एक्केण य संखधमेण समावत्तीए तम्भि काले संखोपूरितो, तुट्ठो राया थके पूरितो त्ति वाहिरितरे संखपूरओ, सयसहस्सं से दिण्ण, सोतेणं चेव हेवाएणं धम्मंतोअत्थति। अण्णया राया विरेयणपीडितो वचगिहमेतीति,तेण य संखो दिण्णो, परबलकोट्टं च वट्ठति, राया संतत्तो, वेगधारणं च से जायं, गिलाणो संवुत्तो, तओ उट्टिएण रण्णा सव्वस्सहरणो कओ। जम्हाएते दोसा अकालकारीणं तम्हा काले चेव पढियव्वं, ण अकाले। अहवा इमो दिलुतो। अतिसिरिमिच्छंतीएपच्छद्धं / आयरिओ भणइहे चोदग।अकाले तुम पढ़तो अतिसिरिमिच्छसि, अतिसिरिमिच्छंतो यविणासं पाविहिसि। कह सिरीए मतिमंतुस्से अतिसिरिणाइ पत्थए "अतिसिरिमिच्छंतीए, थेरीए विणासिआ" | अप्पा एगा थाणहारिगथेरीए वाणमंतरमाराहियं, अच्चणं करेंतीए अण्णया छगणाणि एलुत्थयंतीए रयणाणि जायाणि, इस्सरीभूया चाउस्सालं घरं कारियं अणेगधणरयणसयणासणभरियं, सइब्भियथेरी य तं पेक्खति, पुच्छति य-कुत्रो एवं दविण त्ति / तीएय जहा भूयं कहियं / ताए वि उवलेवणधूवमादीहिं आराहितो वाणमंतरो, भणति य-बूहि वरं। तया लवितं-जंतीए तं मम दुगुणं भवउ, तं व तीए सव्वं दुगुणं जायं / ततोतुट्ठा अत्थति।ताए य पुरिमत्थेरीएतं सव्वं सुयं, ताएय अमरिसपुण्णाए वितियं मम चाउस्सालं फिट्टउ, तणकुडिया भवउ, बितियाएदोती कुडिआओ जायाओ पुणोतीए चिंतियं-मम एवं अत्थि फुल्लयं भवउ इयरीए दो वि फुल्लाई, एवं हत्थे पाए वसंमिआ विणासमुवगता। एसो असंतोसदोसो। तम्हा अतिरित्ते काले सज्झाओ ण कायव्यो, मा एवं विराहणा भविस्सति त्ति / भणिओ कालायारो। नि० चू० 1 उ०। कालावइ-स्त्री०(कालापत्) दुष्कालादौ, जीत०। कालावग न०(कालापक) कालापकस्य कलापिना प्रोक्तस्य शाखाभेदस्य धर्म आम्नायो वा।(चरणादूधर्माम्नाययो:) चरणेभ्यो धर्मवत् / 4 / 5 / 46 / इति (पाणि०) वुञ्। कलापिप्रोक्तशाखाभेदस्य धर्मे, आम्नाये च / वाच० व्याकरणभेदे, कल्प०१क्षण। कालासवे सियपुत्त पुं०(कालाश्यवैशिकपुत्र) स्वनामख्याते पापित्यीये, भ०। तेणं कालेणं तेणं ममएणं पासावच्चिने कालासवेसियपुत्ते णाम अणगारे जेणेव थेरा भगवंतो तेणेव उवागच्छा, उवागच्छइत्ता थेरं भगवं एवं बयासी-थेरा सामाइयं ण याणं ति, थेरा सामाइयस्स अट्ठ ण याणंति, थेरा पच्चक्खाणं न याणंति, थेरा पचक्खाणस्स अटुं ण याणंति, थेरा संजमं ण याणंति, थेरा संजमस्स अटुंणयाणंति,थेरा संवरंणयाणंति, थेरा संवरस्स अटुं न याणंति, थेरा विवेगं ण याणंति, थेरा विवेगस्स अटुंण याणंति, थेरा विउस्सग्गण याणंति, थेरा विउस्सग्गस्स अटुं न याणंति। तए णं ते थेरा भगवंतो कालासवेसियपुत्तं अणगारं एवं वयासी-जाणामोणं अज्जो। सामाइयं,जाणामो णं अज्जो। सामाइयस्स अटुं / जाव जाणामो णं अजो ! विउस्सग्गस्स अहं / तए णं से कालासवेसियपुत्ते अणगारे थेरे भगवंते एवं वयासी-जइणं अज्जो। तुब्भे जाणह सामाइयं,जाणह सामाइयस्स अटुं०, जाव जाणह विउस्सग्गस्स अटुं / के भे अज्जो। समाइए, के भे सामाइयस्स अट्ठ० जाव के भे विउस्सग्गस्स अट्ठे / तए णं ते थेरा भगवंतो कालासवेसियपुत्तं अणगारं एवं वयासी-आयाणो अज्जो। सामाइए, आयाणे अज्जो ! सामाइयस्स अट्टे,जाव विउस्सग्गस्स अट्ठे। तएणं से कालासवेसियपुत्ते अणगारे थेरे भगवंते एवं वयासी-जइ भे अञ्जो! आया सामाइए आया सामाझ्यस्स अट्टे,०जाव आया विनस्सग्गस्स अट्टे, अवहट्ट कोहमाणमायालोभे किमर्ट अज्जो। गरहह ? | कालासा। संजमट्ठयाए / से भंते। किं गरहासंजमे अगरहासंजमे ? | कालासा। गरहासंजमे, नो अगरहासंजमे / गरहा विय णं सव्वं दोसं पविणेइ सव्वं बालियं परिणाए एवं खुणे आयासंजमे उवहिए भवइ, एवं खुणे आयासंजमे उवचिए भवइ, एवं खुणे आयासंजमे उवद्विए भवइ, एत्थणं से कालासवेसियपुत्ते अणगारे संबुद्धे थेरे भगवंते वंदइणमंसइ, वंदित्ता णमंसइत्ता एवं वयासीएएसि णं भंते / पयाणं पुट्विं अण्णाणयाए असवणयाए अबोहियाए अणभिगमेणं अदिट्ठाणं अस्सुयाणं असुयाणं अविण्णायाणं अव्वोकडाणं अव्वोच्छिणाणं अणिज्जूढाणं अणुवधारियाणं एयमटुंणो सद्दहिए णो पत्तिइएणो रोइए, इयाणिं भेतं / एएसिणं पयाणं जाणणयाए सवणयाए बोहियाण अभिगमेण दिवाणं स्सुयाणं सुयाणं विण्णा-याणं वोगडाणं वोच्छिण्णाणं णिज्जूढाणं उवधारियाणं एयमह सद्द-हामि पत्तियामि रोएमि एवमेयं से जहेयं तुम्भे वयह / तए णं ते थेरा भगवंतो कालासवेसियपुत्तं अणगारं एवं वयासी- सद्दहाहि अञ्जो ! पत्तिआहि अजो ! रोएहि अजो ! से जहेयं अम्हे वयामो / तए णं से कालासवेसियपुत्ते अणगारे थेरे भगवंतो वंदइ नमसइ, वंदित्ता
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy