SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ कालपुरिस 492- अभिधानराजेन्द्रः - भाग 3 कालवाइ (ण) कालपुरिस पुं०(कालपुरुष) कालः कालचक्रं पुरुष इव मेषादिद्वादश- | कालवडिंसग न०(कालावतंसक) चमरचञ्चाराजधान्या स्वनाख्याते राशिस्वरूपे कालव्यवहारकारके पुरुषाकारे गगनस्थे वायुचक्रभेदे, वाच। विमाने, यत्र चमराग्रमहिषी काली देवी उपपन्ना / ज्ञा०१ अ०1 'पुरिस' शब्दे वक्ष्यमाणस्वरूपे पुरुषभेदे, सूत्र०१ श्रु०४ अ०१ उ०। कालवाइ(ण) पुं० (कालवादिन्) कालकृतमेव सर्व जगन्मन्यमाने, न०) कालपोग्गलपरियट्ट पुं०(कालपुद्गलपरावर्त) कालतः पुद्गलपरावर्ते, कालवादिनश्च नाम ते मन्तव्या ये कालकृतमेव सर्व जगन्मन्यन्ते। कालतस्तु यदोत्सर्पिण्यवसर्पिणीसमयेषु सर्वेषु अपि क्रमेणोत्क्रमेण धा तथा च ते आहुः-न कालमन्तरेण चम्पकाशोकसहकारादिवनअनन्तानन्तभवरेको जन्तुर्मूतो भवति तदा बाद कालपुद्गलपरावर्ता स्पतिकुसुमोद्म फलबन्धादयो हिमकणानुषक्तशीतप्रपातनक्षत्रभवति, केवलं येषु समयेष्वेकदा मृतोऽन्यदपि तेष्वेव समयेषु भियतेतदा गर्भाधानवर्षादयो वा ऋतुविभाग संपादिता बालकुमारयौवनवलिपते न गण्यन्ते पुनरेकद्वितीयादिसमयक्रममुल्लयापि अपूर्वेषु समयेषु लितागमादयो वाऽवस्थाविशेषाः घटन्ते प्रतिनियतकालविभाग एव मियते तदा ते व्यवहिता आप समया गण्यन्त इति / कर्म० 5 कर्म। तेषामुपलभ्यमानत्वात्। अन्यथा सर्वमव्यवस्थया भवेत्। न चैतत् दृष्टमिष्ट कालपरिहीण न०(कालपरिहीन) परिहानिः परिहीनं कालस्य परिहीनम्। वा / अपि च मुद्रपंक्तिरपिन कालमन्तरेण लोके भवन्ति दृश्यते, कि कालविलम्बे , राग तुकालक्रमेण, अन्यथा स्थलीन्धनादि-सामग्रीसंपर्कसंभवे प्रथमसमये कालप्पभ पुं०(कालप्रभ) धरणादेरुत्पातपर्वते, स्था१० ठा०। (स च येषां ऽपि तस्याभावप्रसंगोन च भवति, तस्माद्यतकं तत्सर्वं कालकृतमिति। यावत्प्रमाणस्तथोक्तो द्वितीयभागे 833 पृष्ठे उप्पाय' शब्दे) तथाचोक्तम्कालप्पमाण पुं०(कालप्रमाण) चतुःप्रमाणभेदे, स्था०४ ठा१ उ०। "न कालव्यतिरेकेण, गर्भबालशुभादिकम्। कालबह पुं०(कालवध) कालव्याघाते, "कविहसिअविजुगंमि अ, गजि यत्किञ्चियते लोके, तदसौ कारणं किल // 1 // अउक्काय कालवहो"|आव०५ अ० कालबाल पुं०(कालपाल) व्यन्तरेन्द्राणां लोकपाले, स्था० 10 ठा०।। किंच कालादृते नैव, मुद्रपडितरपीक्षते। कालभूमि स्त्री(कालभूमि) कालमण्डल्याम्, "ते पुण ससूरिउ च्चिअ स्थाल्यादिसंनिधानेऽपि, ततः कालादसौ मता // 2 // पासवणुचारकालभूमिओ" आव०४ अ० कालाभाव च गर्भादि, सर्वं स्यादव्यवस्थया। कालमोगि(ण) त्रि०(कालभोगिन) मध्याह्ने सूर्येणापि ध्रियमाणे भुजाने परेष्टहेतुसद्भावमात्रादेव तदुद्भवात्।।३।। बृ०१उन कालः पचति भूतानि, कालः संहरते प्रजाः। कालमाण न०(कालो न्यतेऽसौ / मन्-कर्माणि धञ् सुप्-सका कालपरिमाणे, वाच०। कालपरिमाणापेक्षायाम्, पञ्चा 10 विव०। कालः सुप्तेषु जागर्ति, कालो हि दूरतिक्रमः" // 4 // (देवानामाहारोच्छ्वासयोः कालमान मान शब्दे वक्ष्यते)। अत्र परेष्टहेतु सद्भावमात्रादिति पराभिमतवनितापुरुष-संयोगादिभात्र कालमास पुं०(कालमास) कालो मरणं तस्य मासः प्रक्रमादवसरः रूपहेतुसद्भावमात्रादेव, तदुद्भवादिति गर्भाधुग-प्रसंगात्।तथा कालः कालमासः / मरणमासे, भ०७ श०१० उ०।"कालमासे कालं किचा'' पचति परिपाकं नयति परिणति नयति भूतानि पृथिव्यादीनि, तथा গ09 20 ol कालः संहरते प्रजाः पूर्वपर्या-पर्यायात्प्रच्याव्य पर्यायान्तरेण प्रजाः कालमासिणी स्त्री०(कालमासिनी) कालमासवत्यां गर्भाधानानवमा लोकान् स्थापयति, तथा कालः सुप्तेषु जनेषु जागर्ति काल एवं तं तं सवत्याम, "सिया य समणवाए गुटिवणी कालमासिणी' दश०५ सुप्तं जनमापदो रक्षतीति भायः / तस्माद्धि स्फुट दुरतिक्रमोऽपाकर्तुमअ०१ उ० शक्यः काल इति / नाखण्डनम्-तत्र ये कालवादिनः सर्व कालकृतं कालमिगपट्ट पुं०(कालमृगपदृ) कालमृगचर्माणि, जं०२ वक्ष०ा जीवा मन्यन्ते तान् प्रति व्रमः-कालो नाम किमेकस्यभावो नित्यो व्यापी, कालय पुं०(कालक) भ्रमरे, विशे० श्यामे, "तेण तेल्लेण डज्झतो कालओ किंवा समयादिरूपतया परिणमतीति / तत्र यद्याधः पक्षः। तदयुक्तम्। जातो कागवन्नो नामे विक्खातो" आ० म० द्वि०। तथा भूतकालग्राहकप्रमाणाभावान्न खलु तथा भूत कालं प्रत्यक्षेणाकाललंघ पुं०(काललङ्ग)कालस्य साधूचितभिक्षासमयस्य लको पलभामहे / नाप्यनुमानेन, तदविनाभाविलिङ्गाभावात् / अथ कथं लङ्कनमतिक्रम इति यावत् / अतिथिसंविभागवतस्याऽतिघारे, कालं तदविनाभाविलिङ्गाभावोयावत दृश्यते भरतरामादिषु पूर्वापरयवहारः, न्यूनमधिकं वा ज्ञात्वा साधवो न ग्रहीष्यन्ति, ज्ञास्यन्ति च यथाऽयं स च न वस्तुस्वरूपमात्रनिमित्तो, वर्तमाने च काले वस्तुस्वरूपस्य ददातीत्येवं विकल्पो दानार्थमभ्युत्थानमतीचार इति चतुर्थः / ध०२ विद्यमानतया तथा व्यवहारप्रवृत्तिपशक्तः, ततो यन्निमित्तोऽयं अधिन भरतरामादिषु पर्वापरव्यवहारः स काल इति / तथाहि-पूर्वकालयागा काललोहसिंचण न०(काललोहसेचन) काललोहेनाऽभिषेचनरूपे पूर्वो भरतचक्रवर्ती , अपरकालयोगी चापरो रामादिरिति / ननु यदि शारीरदण्डे,प्रश्न०५ सत्ब० द्वार। भरतरामादिपूर्वापरकालयोगतः पूर्वापरव्यवहारस्तर्हि कालस्यैव कालवढें (देशी) धनुषि, देखना०२ वर्ग। काशं स्वयं पूर्वापरव्यवहारः ? तदन्यकालयोगादिति चेत्, न /
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy