SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ कालकप्प 458 - अभिधानराजेन्द्रः - भाग 3 कालकप्प जस्सट्ठा उवसंपद, तं नत्थि चउत्थभंगम्मि। एतेसिं तु अलंभे, एगो थामावहारमकरेंतो।। विहरेज गुणसमिद्धो, अणिदाणो आगमसहाओ। कालम्मि संकिलिट्टे, छक्कायदयावरो वि संविग्गो / / जयजोगीण अलंभे, पणगेण्हतरेण संवासो। पणगेहतरयसत्थे-मादिभंगे चउत्थए जयणा। जत्थवसंती ते तु द्वाति तहिं वीसुवसहीए।। तेसिं निवेदिऊणं, अह तत्थ ण होज्ज अण्णवसहीओ। ण वहेज वा उदंतं, वसेज तो एक्कवसहीए।। अपरीभोगोगासे, तत्थ ठितो पुणो वि य जएजा। आहारमादिएहिं, इमेण विहिणा जहाकमसो।। आहारे उवहम्मि य, गेलण्णागाढकारणे वा वि। थामावहारविजढो, असतीजुत्तो ततो गहणं / / आहारउवहिमादी, उप्पादे अप्पणा विसुद्धं तु। असती सतलाभस्स उ, जो तेसिं साहुपक्खीओ। सो तु कुलाई पुछिज्जती मुदा एत्ति वा वि सो तेसिं। तह वि अलंभंतो तू, जतती पण्हाणि जो लहुगा / / संविग्गपक्खिसहिओ, ताहे उप्पादएज सुद्धं तु। असती पणहाणी वा, जातित्तु अप्पे पडिग्गहगं / / तह वसती तब्भादण--माणीयं गिण्हती तहिं चेव / णियगे विपडिग्गहगेण्हति पासत्थणाओ य॥ उवहिं पुराणगहितं, अपरीभुत्तं तु गेण्हती तेसिं। असती तएतरं पी, जदि गिलाणो भवे तत्थ / / तत्थ विजएज एवं, असती सव्वं पिसे करेज्जितरे। अहवा ते वि गिलाणा, हवेज ताहे करे सो वि।। एतत्थं इच्छिज्जाति, गच्छो अण्णेण्णजं तु साहजं / कीरविण पमाओ खलु,तम्हा गेलण्हें कायव्यो / दीहो व मडहओ वा, कम्मो चइउ हवेज आतंको। मडहो अदिग्घरोगी, तविवरीओ भवे इतरो।। कालचउक्के वी खलु, कायव्वं होति अप्पमत्तेणं / उडुवद्धे वासासु अ, दियराओ चउक्कमेतं तु / / जिणवयणभासियम्मी, णिज्जरगेलण्हकारणे विउला। आतंकपउरताए, कतपडिकइया जहण्णेणं / / जह भमरमहुयरगणा, णिवयंती कुसुमियम्मि वणसंडे / इय होति णिवयवं, गेलण्हे कइवयजढेणं // सयमेव दिट्ठिवादी, करेति पुच्छंति जाणगो वेजं / वेज्जाण अट्ठगं पुण णायव्वमिणं समासेणं / / संविग्ग असंविग्गो, दिवसत्थे लिगि सावए सही। असन्नीसन्नि इतरे परतिस्थियकुसलए इत्थं / / जदि दिणमलब्भमाणे, तत्थ ठवेयव्वगं भवे किंचि / तत्थ तु भणेज को वी, सुक्खं तु ठवे दवे दोस।।। संसत्तं पि सुखं तु अणिद्धं वसु सोहगंमु सारत्थं / अतगं होति इतरे, दोसा वा बहु इमे णिद्धे / / दवे पडणीए य पमज्जणपाणतणाहरणा। एते दोसा जम्हा, तम्हा तु दवं ण ठावेजा।। भण्हति जेणं कर्ज, तं ठावेजा तहिं तु जयणाए। आतंकविवच्चासे, चउरो लहुगा य गुरुगा य / / जं सेवियं तु किंची, गेलण्णे तं तु जातु पउणो वि। आसेवते तु साधू, रसगिद्धो सेलओ चेव / / तंवोलपत्तणा तेण माहु सेसा वि तू विणस्सेजा। णिज्जूहंजी तंतू, मा अण्हा वी तहा कुजा / / कालकप्पहिगारे, तुमत्थुणा होति सो वि तस्सरिसो। कालविकप्पण्हो वी, असिवादीओ मुणेयव्वो।। असिवे ओमोदरिए, रायदुढे पवाददुढे वा। आगाढे अण्णलिंग, कालक्खेवोवगमणं च / / असिवे जदि जतियं ता, लिंगविवेगेण तक्खणं गच्छे। सव्वत्थ वा वि असिवे, कालक्खेवो विवेगेणं / / ओमे चेवं कुजा, पवादिदुह्रण वुड्डिलोयाणं / तत्थ वि य अन्नलिंगे, गिहिलिंगे वा वि भासेजा।। एयं चिय आगाढं, अहवा देहस्स जा तु वायत्ती। णिव्वसयाणत्तीण व, भत्तस्स णिसेहणे चेव।। एतेसामण्णतरं, अणगाढ लंपणो णिसेवेज्जा। तट्ठाणतावराहे, संवडितमोवराहाणं / / संवढितावराहे, तवो व छेदो तहेव मूलं च। आयारे कप्पे जं, पमाणणिम्माणचरिमम्मि।। एसो तु कालप्पो,................1 पं०भा०| इयाणि कालप्पो / कलणं कालः, कालसमूहो नीयते अनेनार्थ इति नयः / केवइयं पुण कालं साहुणा संजमं अणुपालेयव्वं ? उच्यते-जाव आउसेसं ताव अणुपालेयव्वं / सो पुण कत्थ अणुपालेयब्वे ? / उच्यतेगीयत्थसंविग्गसगासे, जइ पुण वाघाएण गीयत्थसंजया न होज्जा ताहे मग्गियव्वा। तत्थ गाहा-(पंचछसत्तसया) गाहा सिद्धा, एवं संविणे विदो दो गाहाओ, जत्थ गओ तत्थचउभंगो, तेसिं अगीयत्थसं विग्गाणे अलंभे एगो वि रागदोसविप्पमुक्को थामावहारं न करेंति विहरेजा, परीसहेसु अपरितंतो अणगूहियबलवीरिओ आगमसहाओ। आगो नाम सुत्तोऽत्थाणि / एएसु पएसु जयंतो गीयत्थसंविग्गो पुव्वभणिओ चउभङ्गो, तस्स सगासे अत्थइ, तस्सासइ विइयतइयाणं कत्थ अस्थियव्वं ? गीयत्थसंविग्गपायमूले, तस्सा सइ वियए गीयत्थअसंविग्गे पच्छा संविग्गअगीयत्थे पच्छा चउत्थेपडिसेहो, आयतिय भंगाण असइ य एगो वि थामावहारविजढो विहरिओ गाहाकालम्मि संकिलिट्टे / संकिलिट्टकाओ नाम जम्मि काले गीयत्थसं विग्गा नस्थि, सो संकिलिट्टकालो, तत्थ छक्कायदयावरो जुत्तजोगी भावसं विग्गो, अलाभे पासत्थादयो जत्थ गामेतत्थ अत्थइ, अण्णाए वसहीए सकवाडदळूकुडे विलवज्जियाए ठवणायरियं काऊण ओहनिमुत्ति
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy