SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ काल 476 - अभिधानराजेन्द्रः - भाग 3 काल वक्षितमिति चादावेव निवेदितमिति पर्यवा उद्देशकादावुक्ताः, ते च भेदा सशीतश्च स्निग्धः / उष्णो रूक्षः / स्निग्धोऽपि त्रिधा / तद्यथाअपि भवन्तीति। भ०२५ श०५ उ०। एकान्तस्निग्धः मध्यमो जघन्यश्च / तत्र एकान्तस्निग्धोऽतिस्निग्धः / (15) समयादिप्रज्ञानं मनुष्यक्षेत्र एव रूक्षोऽपि त्रिधा। तद्यथा-जधन्यो मध्यमउत्कृष्टः / उत्कृष्टो ना अतिशयेन अस्थि णं भंते ! नेरइयाणं तत्थगयाणं एवं पण्णायए तं समयाइ रूक्षः / पिं०। औ०। "कालः पचति भूतानि, कालः संहरते प्रजाः / वा आवलियाइ वा जाव ओसप्पिणीइ वा उस्सप्पिणीइ वचा? कालः सुप्तेषु जागर्ति, कालो हि दुरतिक्रमः" ||1|| आव०४ अ०॥ को इणढे समढे। से केणट्टेणं जाव समयाइ वा आवलियाइ वा तेणं कालेणं तेणं समएणं चंपानामं नयरी होत्था। ओसप्पिणीइ वा उस्सपिणीइ वा ? गोयमा ! इह तेसिं माणं इहं तस्मिन् काले तस्मिन् समये यस्मिन्नयौ नगरी बभूवेति / अधिकरणे तेसिं पमाणं इहं तेसिं एवं पण्णायए तं समयाइ वा जाव चेयं सप्तमी। अथ कालसमययोः कः प्रतिविशेषः ? उच्यते-काल इति उस्सप्पिणीइ वा से तेणं जाव नो एवं पण्णायए समयाइ वा जाव सामान्यकालः अवसर्पिण्याश्चतुर्थविभागलक्षणः। समयस्तु तद्विशेषः। उस्सप्पिणीइ वा एवं जाव पंचिंदियतिरिक्खजोणिया। अत्थि अथवा तेन कालेन अवसर्पिणीचतुर्थारकत्वलक्षणेन हेतुभूतेन, समयेन णं भंते ! मणुस्साणं इहगयाणं एवं पण्णायइतं समयाइ वा जाव तद्विशेषभूतेन हेतुना, चम्पा नाम नगरी (होत्थत्ति) अभवदासीदित्यर्थः / उस्सप्पिणीइ वा ? हंता! अत्थिा से केणटेणं ? गोयमा ! इहं ज्ञा०१ श्रु०१ अ०। सूत्र०। विपा०। रा०। नि० तेन काले नेति तेसिं माणं इह चेव तेसिं पमाणं इह तेसिं एवं पण्णायइ / तं दुःषमसुषमादिलक्षणे, आचा० ते इति प्राकृतशैलीवशात् तस्मिन्निति जहा-समयाइ वा जाव उस्सप्पिणीइ वा से तेणढेणं द्रष्टव्यम् / अस्यामर्थः- यस्मिन् काले भगवान् वर्द्धमानस्वामी स्वयं वाणमंतरजोइसवेमाणियाणं जहा नेरइयाणं / विहरति तस्मिन्निति। णमिति वाक्यीलङ्कारे / दृष्टश्चान्यत्रापि णंशब्दो कालद्रव्याचिन्तासूत्रम् / (तत्थ गयाणं ति) नरके स्थितैः षष्ठ्या वाक्यालङ्कारार्थः / यथा "इमा णं पुढवी' इत्यादाविति / काले स्तृतीयार्थत्वात्। (एवं पन्नायइत्ति) एवं प्रज्ञायते इदं विज्ञायते (समयाइ अधिकृतावसर्पिणीचतुर्थविभागरूपे, रा०। व ति) समया इति वा (इह तेसिं ति) इह मनुष्यक्षेत्रे तेषां समयादीनां (13) काले ज्ञानाचरः मानं परिमाणम्, आदित्यगतिसमभिव्यङ्गयत्वात्तस्य आदित्यगतेश्च काले विणए वहुमाणे उवहाणे तहा अनिण्हवणे। मनुष्यक्षेत्रएव भावान्नरकादौ त्वभावादिति / इह तेसिं पमाणं ति) इह वंजणअत्थ तदुभए, अट्ठविहो नाणमायारो॥ मनुष्यक्षेत्रे तेषां समयादीनां प्रमाण प्रकृष्ट मान, सूक्ष्ममानमित्यर्थः / तत्र तत्र यो यस्याऽङ्ग प्रविष्टादेः श्रुतस्य काल उक्तः, तस्य तस्मिन्नेव मुहमर्तस्तावन्मानं, तदपेक्षया लवः सूक्ष्मत्वात्प्रमाणम् / तदपेक्षया स्वाध्यायः कार्यः, नान्यदा, प्रत्यवायसम्भवात्। (तीर्थकरवचनविरोधात्। स्तोकः प्रमाणं, लवस्तु मानमित्येवं नेयं यावत्समय इति। ततश्च (इहं ध०१ अधि०। दृश्यते च लोकेऽपि कृष्यादेः कालकरणे फलं, विपर्यये तु तेसिमित्यादि) इह मर्त्यलोके मनुजैस्तेषां समयादीनां सम्बन्धि, एवं विपर्यय इति / यत उक्तम्-'कालम्मि कीरमाणे, किइकम्मं बहुफलं वक्ष्यमाणस्वरूपं समयं त्वाद्येवं ज्ञायते। तद्यथा-समयाइवेत्यादि (इह जहा भणियं। इय सव्वा विय किरिया नियनियकालम्मि कायव्या"||१|| च समयक्षेत्रादहिवर्तिनां सर्वेषामपि समयाद्यज्ञानमवसे यम्, तत्र इति / प्रव०६ द्वार०। दश। "कालो विव निरणुकंपाओ' / स्त्रियः समयादिकालस्याभावेन तद्व्यवहाराभावात् / तथा पञ्चेन्द्रियतिर्यचो, (कालो त्ति) दुर्भिक्षकालः, एकान्तदुःषमाकालो वा / यद्वा-लाकेक्तो भवनपतिव्यन्तरज्योतिष्काश्च यद्यपि केचिन्मनुष्यक्षेत्रेऽपि सन्ति, तथापि दुष्टसर्पः, तद्वद् निरनुकम्पाः दयावर्जिताः। तं०। तथाविधाऽवस, भ०११ तेऽल्पाः प्रायस्तदव्यवहारिणश्चेतरे तु बहव इति तदपेक्षया ते न श०११ उ०। पञ्चा०। अभावे, कालशब्दोऽभाववाची। बृ०४ उ०। मरणे, जानन्तीत्युच्यत इति / भ०५ श०६ उ० (मन्दरस्य पर्वतस्य भ०११ 2011 उ०ा मृत्यौ, आचा०१ श्रु०२ अ०३ उ०। काल इव कालः। दक्षिणोत्तराभ्यां कालविभागः 'उदयसंठिई' शब्दे द्विजीयभागे 785 पृष्ठे मारणान्तिकसमृद्धते, भ०१४ श०७ उ०। क्रूरप्रकृतित्वात् कृतान्तसदृशे उक्तः) "कालो वाघाइम, इयरोय नायव्यो'। इह कालो द्विविधो भवति। कृष्णे, जं०२ वक्ष०ा घनमेघसदृशे सान्द्रजलदसमाने कालके, भ०२ श०१ तद्यथा-व्याघातिम इतरश्च / व्यघातेन निवृत्तोव्याघातिमः; भावादिम उ० कृष्णवणे, प्रज्ञा०२ पद। प्रश्न०। सू०प्र०ा सप्तमनरकपृथिव्यास्तृतीय प्रत्ययः / इतरो निर्व्याधातः / व्य०७ उ० "कालग्गहणं' कालस्य नरके, पुंगा सूत्र० श्रु०१ अ०१ उ०ा आ० का सवा षोडशानां पिशाचानां प्रस्तावात्प्रादोषिकस्य ग्रहणम् / अयं च कालो व्याधातिकोऽप्युच्यते। मध्ये पञ्चमे पिशाचे, प्रज्ञा०१ पद / दाक्षिणात्यानां पिशाचानामिन्द्रे, प्रज्ञा०२ पद / जं० भ० स्था०। काल्या अयमपत्यं वा कालः / (तस्य ग्रहणप्रकारप्रदर्शनं 'सज्झाय' शब्दे करिष्यामि) कोणिकभार्यायाः काल्या आत्मजे, नि०। निद्धेयरो य कालो, एगंतसिणिद्ध मज्झिम जहन्नो। (१४)तद्वक्तव्यतालुक्खे वि होइ तिविहो, जहन्न मज्झतो य उक्कासो // 43|| | एवं खलु जंबू ! तेणं कालेणं तेणं समएणं इहेव जंबूदीवे इह कालः सामान्यतो द्विविधः। तद्यथा-स्निग्धो रूक्षश्च। तत्र सजलः | दीवे भारहे वासे चुपा नाम नयरी होत्था / रिद्धपुन्नभद्दे
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy