SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ कारणदोस 466 - अभिधानराजेन्द्रः - भाग 3 कारुणिय णमन्सरेण भुञानस्य कारणदोष, आचा०२ श्रु०१ अ०८ उ०। (विवृतं | कार(रा)वण न०(कारापण) विधापने, पञ्चा०६ विव० / कारापणं या चैतदनुपदमेव कारण' शब्दे) यत्स्वयं करणेऽकुशलानन्यांनपीच्छाकारेण कारापयतीति। व्य०३ उ०॥ कारणदोसविसेस पुं०(कारणदोषविशेष) दोषसामान्यापेक्षया कारापणं पुनर्मनसा चिन्तयति-करोत्येष सावद्यम्, असावपि कारणदोषरूपे विशेष, स्था०१० ठा। चिन्तितज्ञोऽभिप्रायज्ञस्तत्र प्रवर्तते। श्रा० कारणपडिसेवि(ण) त्रि०(कारणप्रतिसेविन्) कारणे प्रतिसेवते तच्छीलः। मागहा इंगिएणं तु, पेहिएण य कोसला। अशिवादिलक्षणे विद्युद्धेनालम्बनेन बहुशो विचाऱ्यांशुकादिपरिशुद्धिला अद्धुत्तेण उपंचाला,णाणुत्तं दक्खिणावहा / / भाकासि वणिग्दृष्टान्तेनाकृत्यं यतनया प्रतिसेवत इत्येवंशीले, "अबंके अकुटिले यावि, कारणपडिसेवितह य आहच'। व्य०१ उ०। एवं तु अणुत्ते वी, मणसा कारापणं तु वोटवं / कारणवंदण न०(कारणवन्दन) पञ्चदशे वन्दनकदोषे, बृ०॥ मणसाऽणुन्ना साहू चूयवणं वुत्तँ वुप्पति वा / / नाणाइतिगं मुत्तुं, कारणमिह लोगसाहगं होइ। मागधाः मगधदेशोद्भवाः प्रपिपन्नमप्रतिपन्नं वा इङ्गितेनाकारविशेषेण पूयागारवहेलं,णाणग्गहणे वि एमेव / / जानन्ति। कोशलाः प्रेक्षितेन अवलोकनेन। पञ्चाला अोक्तेन। नानुक्तं ज्ञानदर्शनचारित्रत्रयं मुक्त्वा यत्किमप्यन्यदिह लोकसाधकं / दक्षिणपथाः, क्रित्तु साक्षाद्वचसा व्यक्तीकृतं ते जानते, प्रायो वस्त्रादिकं वन्दनकदानाद् साधुरभिलषति तत्कारणं भवतीति जडप्रज्ञत्वात् / तत एवं सति वचसाऽनुक्तेऽपि वियरणाभावात् मनसा प्रतिपत्तम्। ननु ज्ञानादिग्रहणार्थं यदा वन्दते तदा किमेकान्तेनैव कारापणं बोद्धव्यम्। व्य०१०3०। "एवं भणति-तुमं अप्पणो य अण्णस्स कारणं न भवतीत्याशङ्कयाह-यदि पूजार्थं गौरवार्थ वा वन्दनकं दत्त्वा वा हत्थकम्मं करेहि ति। आत्मव्यतिरिक्तस्य परस्य एवं इच्छरस वा विनयपूर्वकं ज्ञातं श्रुतं गृह्णाति येन लोके पूज्यो अन्येभ्यश्च अणिच्छस्स वा बलाभिओगा हत्थकम्म कारावयतो कारावणा श्रुतधरेभ्योऽधिकतरो भवतीति तदा तदप्येवमेव कारणं वन्दनक भण्णति" / नि०चू०१ उ० भवतीति। कार (रा) दहिय त्रि०[कारवाहि (धि)क(त) करं राजदेयद्रव्यं वहन्तीत्येवं तत्र किमभिप्रायवत इहलोकसाधकं कारणं भवतीत्याह शीलः करवाहिनः,त एव कारवाहिकाः, कारवाहिता वा / भ०६ श०३३ आयरतरेण हंदी, वंदामिण तेण पच्छ पणयिस्सं। उ०। नृपभागवाहिषु, औ 0 / कारेण कारागारेण वाधितः / वंदणगमोल्लभावो, ण करिस्सइ मे पणयभंग / / कारागारपीडिते, ज्ञा०१ अ० हंदीतीहलोकसाधककारणोपप्रदर्शने, अतिशयादरेण वन्दे प्रणमामि, 1 कार(रा)विय त्रि०(कारित) अन्यैर्विधापिते, पा०। णमित्येनमाचार्य , तेन भववन्दनकप्रदानेन हेतुभूतेन, पश्चादमुं कारा (देशी) लेखायाम्, दे० ना०२ वर्ग | कृ भिदादित्वात् अङ्। किञ्चिद्वस्त्राणि प्रणयिष्ये याचिष्ये, न चासौ मम प्रणयभङ्गं प्रार्थनाभङ्ग बन्धनागारे, दूत्याम्, वीणाऽधः स्थकाष्ठमयभाण्डे, सुवर्णकारिकायां च। वाच०) करिष्यति। कथं भूतः सन्नित्याह-वन्दनकमेव मूल्यं तत्र भावोऽभिप्रायो | यस्य सूरेः स तथाभूतः, वन्दनकमूल्यवशीकृत इत्यर्थः / इत्यभिप्रायवतः कारि त्रि०(कर्तृ) कर्मणो निवर्तके,आव०४ अ०॥ कारणवन्दनकं भवतीति। बृ०३ उ०। आव०। आ०चूला प्रव०। कारिगा स्त्री०(कारिका) कृ-भावे ण्वुल्। क्रियायाम्, कारो रोगवधः कारणविण्णाणवोह पुं०(कारणविज्ञानबोध) कारणरूपे विज्ञानस्य साध्यतयाऽस्त्यस्य ठन् / कृ हिंसायाम् ण्वुल् वा / रोगनाशिकायां चिद्रूपतायाम्, कारणविज्ञानबोधेऽन्वयध्यतिरेकेण / अने० 4 अधि०। कण्टकार्याम् नटयोषिति, विवरणश्लोके, अल्पाक्षरेण बह्वर्थज्ञापककारणविसेस पुं०(कारणविशेष) कारणविषये भेदरूपे विशेषभेदे, यथा श्लोकभेदे, शिल्पिरचनायाम, वृद्धिभेदे, वचा०। आ०म०। परिणामि कारणं मृत्पिण्डोऽपेक्षाकारणं दिग्देशकालाकाशपुरुषचक्रादि, | कारिमं (देशी)कृत्रिमे, दे० ना०२ वर्ग। अथवोपादानकारणं मृदादि, निमित्तकारणं कुलालादि, सहकारिकारणं कारिय स्त्री०(कारित) कृणिच् कर्मणिक्तः। करणाय प्रेरिते, अधमर्णेन चक्रचीवरा-दीत्यनेकधा कारणम्। स्था०१० ठा० स्वकार्यसिद्धये नियतवृद्धरङ्गीकृताधिकवृद्धौ, स्त्री। वाच०। कारणिय त्रि०(कारणिक) कारणेषु भवं, कारणैनिवृत्तं वा कारणिकम् / अन्यैर्विहिते, आतु कारणान्याधिकृत्य प्रवृत्ते, व्य०२ उ०। कारणवशप्रवृत्ते, व्य०६ उ०। *कार्य नका प्रयोजने, सूत्र०१ श्रु०२ अ०३ उ०। प्रश्न०। कारणैश्चरति ठक् / कारणेन विचारके परीक्षके, कारणस्य॑दम् काश्या ] कारीसंग न०(कारीषाङ्ग) अग्नयुद्दीपनकारणे, उत्त०१२ अ०॥ टञ् भि वा / करण सम्बन्धिनि, स्त्रियां ठञि षित्वाद् डीए जिठ [ कारुइज त्रि०(कारुकीय) वहटछिम्पकदिषु कारुकेषु भवे, प्रश्न०२ इदुचारणार्थः। स्त्रियां इति भेदः / वाचा आश्र० द्वार। कारणोवएस पुं०(कारणोपदेश) हेतुकोपदेशे, "हेउगोवएसो त्ति वा | कारुणिय त्रि०(कारुणिक) करुणा शीलमस्य ठक्। दयालौ, दयाशीले, कारणोवएसो त्ति वा पगरणोवएसो त्ति वा एगट्ठा" आ० चू०१ अ०। वाचा द्रव्यलिङ्गवर्जिते साधौ, स्था०४ ठा०२ उ०।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy