________________ कायट्ठि 461 - अभिधानराजेन्द्रः - भाग 3 कायट्ठि SH अपरित्ते य, संसारअपरित्ते या कायअपरित्ते णं भंते ! पुच्छा? गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं वणस्सइकालो। संसारअपरित्ते पुच्छा ? गोयमा! संसारअपरित्ते दुविहे पण्णत्ते। तं जहा-अणादिए वा अपज्जवसिए, अणाइए वा सपजवासिए। नोपरिते नोअपरित्ते णं पुच्छा? गोयमा! सादिए अपञ्जवसिए। पज्जत्तए णं पुच्छा? गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं सागरोवमसतपुहुत्तं सातिरेगं / अपज्जत्तएणं पुच्छा? गोयमा! जहन्नेण वि उक्कोसेण वि अंतोमुहुत्तं / नोपज्जत्तए नोअपज्जत्तएणं पुच्छा ? गोयमा ! सादिए अपज्जवसिए।सुहुमेणं भंते ! पुच्छा? गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं पुढविकालो / बादरे णं पुच्छा? गोयमा! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं असंखेज्जं कालं जाव, खेत्तओ अंगुलस्स असंखेज्जइभागं / नोसुहुमे नोबादरेणं भंते ! पुच्छा? गोयमा ! सादिए अपज्जवसिए। परीतो द्विधा-कायपरितः, संसारपरीतश्च / तत्र यः प्रत्येकशरीरी स कायपरीतः; यस्तु सम्यक्त्वादिना कृतपरिमितसंसारः स संसारपरीतः। कायपरीतो जघन्यतोऽन्तर्मुहूर्तम्, स च यदा क-श्चिन्निगोदादुदृत्त्व प्रत्येकशरीरिषु समुत्पद्य च तत्र चान्तर्मुहूर्त स्थित्वा भूयोऽपि विग्रहेषुत्पद्यते, उत्कर्षतोऽसंख्येयं कालम, स चाऽनयेयकालः पृथिवीकालो, यावान् पृथिवीकायिक-कालस्थितिकालस्तावान् वेदितव्य इत्यर्थः। तमेव कालतो निरूपयति -असंख्येया उत्सर्पिण्यवसर्पिण्यः / संसारपरीतो जघन्यतोऽन्तर्मुहूततम्, तत ऊर्द्धवमन्तकृतकेवलित्व योगेन मुक्तिभावात् / उत्कर्षतोऽनन्तं कालम् / तमेव निरूपयति-"अणंताओ" इत्यादि प्राग्वत्, तत ऊर्द्धमवश्यं मुक्तिगमनात् कायापरीतोऽनन्तकायिकिः, संसारापरीतः सम्यक्त्वादिना अकृतपरिमितसंसारः। कायापरीतो जघन्यतोऽन्तर्मुहूत्तम्,सच यदा कश्चित्प्रत्येक शरीरिभ्य उद्धृत्त्य निगो देषु समुत्पद्यते, ततश्चान्तर्मुहूर्त स्थित्वा भूयोऽपि प्रत्येकशरीरिषूत्पाद्यते तदाऽवसातव्यः, उत्कर्षतो वनस्पतिकालो वाच्यः। स च प्रागेवोपदर्शितः, तत ऊर्द्ध नियमात्तत उत्तेः। संसारापरीतो द्विधा-अनाद्यपर्यवसितः योन कदाचनापि संसारव्यवच्छेदं करिष्यति, यस्मु करिष्यति सोऽनादिपर्यवसितः। नोपरीतो नोऽपरीतश्च सिद्धः साद्यपर्यवसित एव। पर्याप्तद्वारे-पर्याप्तो जघन्येनान्तर्मुहूर्त्तम्, तत ऊर्द्धमपर्याप्तत्वप्रसक्तेः। उत्कर्षतः सातिरेकं सागरोपमशतपृथक्त्वम् एतायन्तं कालं पर्याप्तलब्धावस्थानसंभवात् / अपर्याप्तो जघन्यत उत्कर्षतश्चान्तमुहूर्तम् , तत ऊर्द्धवमवश्यमपर्याप्त लब्ध्युत्पत्ते।। नोपर्याप्तो नोऽपर्याप्तश्च सिद्धः, सच साद्यपर्यवसितः,सिद्धत्वस्याप्रच्युतेः। सूक्ष्मद्वारे सूक्ष्मसूत्रेउत्कर्षतः पृथिवीकाल इति यावन् पृथिवीकायस्थितिकालस्तागन् वक्तव्यः। बादरसूत्रं सुगमम् / अनयोश्च भावना प्रागेव कृता / नोसूक्ष्मो नोबादरश्च सिद्धः, ततःसाद्यपर्यवसितः। (१६)संज्ञिद्वारम्सन्नी णं भंते ! पूच्छा? गोयमा ! जहन्नेणं अतोमुहुत्तं, उक्कोसेणं वणस्सइकालो / नोसन्नी नोआन्नी णं भंते ! पुच्छा ? गोयमा ! सादिए अपज्जवसिए॥ संज्ञिसूत्रे-जघन्यतोऽन्तर्मुहूर्त्तमिति। यदा कश्चिजन्तुरसंज्ञिभ्य उद्धृत्य संज्ञिषु समुत्पद्यते, तत्र च चान्तर्मुहूर्त जीवित्या भूयोऽपि असंज्ञिषूत्पद्यते तदा लभ्यते। उत्कृष्ट सुगमम्। असंज्ञी जघन्यतोऽन्तर्मुहूर्तम्, स चैकः कश्चित्संज्ञिभ्य उद्वृत्त्य संज्ञिषूत्पद्यते, तत्र चान्तर्मुहूर्त स्थित्वा भूयोऽपि संज्ञिषु मध्ये समागच्छति, उत्कर्षतो वनस्पतिकालो, वनस्पतिकालस्याप्य सङ्ग्रहणेन ग्रहणात् / नोसंज्ञी नोअसंज्ञी च सिद्धः, स च साद्यपर्यवसितः। भवसिद्धिकद्वारम्भवसिद्धिएणं भंते! पुच्छा? गोयमा! अणादिए सपज्जवसिए। अभवसिद्धिए णं पुच्छा ? गोयमा ! अणादिए अपज्जवसिए / नोभवसिद्धिए नोअमवसिद्धिए पुच्छा ? गोयमा ! सादिए अपज्जवसिए। (भवसिद्धिए णमित्यादि) भवसिद्धिर्यस्यासौ भवसिद्धिकः, भव्य इत्यर्थः। सचानादिसपर्यवतिः, अन्यथा भव्यत्वायोगात्। अभवसिद्धिकोऽभव्यः, स चानाद्यपर्यवसितः, अन्यथाऽभव्यत्वायोगात् / नोभव्यो नोऽभव्ययश्च सिद्धः, ततः साद्यपर्यवसितः / अस्तिकायाः पश्चापि सर्वकालभाविनः। धम्मत्थिकाएणं पुच्छा? गोयमा! सव्वद्धं एवं जाव अद्धासए। चरिमे णं पुच्छा? गोयमा ! अणादिए सपज्जवसिए। अचरिमेणं पुच्छा ? गोयमा !अचरिमे दुविहे पण्णत्ते / तं जहा-अणादिए वा अपज्जवसिए, सादिए वा अपज्जवसिए। अद्धासमयोऽपि प्रवाहापेक्षया,तत उक्तम्-"एवं जाव अद्धासमए" चरमो भयो भविष्यति यस्य स हि भव्यो चरमः, तद्विपरीतोऽचरमः, स चाभव्यः, तस्य चरमभवाभावात्। सिद्धश्च, तस्यापि चरमत्वायोगात्। तत्र चरमोऽचरमोऽनादिसपर्यवसितः, अन्यथा चरमत्वायोगात्। अचरमो द्विविधः, अनाद्यपर्यवसितः, सादिसपर्यवसितश्च। तत्रानाद्यपर्यवसितोऽभव्यः; साद्यपर्यवसितः सिद्ध इति। प्रज्ञा०१८ पद। पं०सं० दर्श०। (20) उदकगर्भादीनाम्उदगगब्भे णं भंते ! उदगगन्भे त्ति कालओ केव चिरं होइ? गोयमा जहन्नेणं एक समयं, उक्कोसं छम्मासा तिरिक्खजोणियगन्मे णं मंते ! तिरिक्खजोणियगडभे त्ति कालओ केव चिरं होइ ? गोयमा ! जहन्नमंतोमुहूत्तं, उक्कोसं अट्ठ संवच्छराई। मणुस्सीगन्भे णं मंते ! मणुस्सीगब्भे त्ति कालओ केव चिरं होइ ? गोयमा ! जहन्नं अंतोमुहुत्तं, उक्कोसंबारस संवच्छराई। कायमत्थे णं भंते ! कायत्तवत्थो त्तिकालयो केव चिरं होइ ? गोयमा ! जहण्णमंतोमुहुत्तं, उक्कोसेणं चउवीसं संवच्छराई। मणुस्सपंचिंदिय-तिरिक्खजोणियवीए णं भंते ! जोणियन्भूए केवइयं कालं संचिट्ठइ ? गोयमा! जहन्नेणमंतोमुहुत्तं, उक्कोसेणं बारस मुहुत्ता।