SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ कायजोग 454 - अभिधानराजेन्द्रः - भाग 3 कायट्ठि एणं पुच्छा ? गोयमा ! जहण्णेणं अंतोमुहुत्तं उक्कोसेणं सागरावमसयपुहत्तं सातिरेगं। "सकाइए'' इत्यादि सुगम, नवरंतेजस्कायसूत्रे उत्कर्षतः संख्येयानि रात्रिन्दिवानीति / तेजस्कायस्य हि भविस्थितिरुत्कर्षतोऽपि त्रीणि रात्रिन्दिवानि ततो निरन्तरं कतिपयपर्याप्तभवकलनायामपि संख्येयानि रात्रिन्दिवान्येव लभ्यन्ते, न तु वर्षाणि, वर्षसहस्राणि वा। संप्रति कायद्वारान्तःप्रवेशसंभवात् सूक्ष्मकायिकादीन् निरूपयितुकाम आहसुहुमे णं भंते ! सुहुत त्ति कालओ केव चिरं होइ ? गोयमा ! जहन्नेणं अंतोमुत्तं उक्कोसेणं असंखेज कालं असंखेज्जाओ ओसप्पिणिउस्सप्पिणीओ कालओ,खेत्तओ असंसंखेज्जा लोगा। सुहुम पुढविकाइए सुहुमआउकाइए सुहुमतेउकाइए सुहुमवाउकाइए सुहुमवणस्सकाइए सुहुमनिगोदे जहन्नेणं अंतोमुहुत्तं उकोसेणं असंखेनं कालं असंखिज्जाओ ओसप्पिणिउस्सप्पिणीओ कालओ, खेत्तओ असंखेज्जा लोगा। सुहुमे णं भंते ! अपजत्तए त्ति पुच्छा? गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेण वि अंतोमुहुत्तं / पुढविकाइयआउकाइयतेउकाइयवाउकाइयवणस्सइकाइयाण य एवं चेव। पज्जत्तियाणं जहा ओहियाणं / / (सुहमेणं भंते ! इत्यादि) सूक्ष्मः सूक्ष्मकायिको भदन्त ! इति। सूक्ष्मत्वपर्यायविशिष्टः सन्नव्यवच्छेदेन कालतः कियचिरं भवति? भगवानाह-गौतम !(जहन्नेणमितदि) एतदपि सूत्रं सांव्यवहारिकजीवविषयमवसातव्यम् / अन्यथा उत्कर्षतोऽसंख्येय-कालमिति यनिर्वचनमुक्तं तन्नोपपद्यते, सूक्ष्मनिगोदजीवानामसांव्यवहारिकराशिनिपतितानामनादितायाः प्रागुपपादितत्वात्। (खेत्तओ असंखेजा लोगा इति) असंख्येयेषु लोकाकाशेषु प्रतिसमयमेकैकप्रदेशा-पहारे यावन्त्य उत्सर्पिण्यवसर्पिण्यो भवन्ति तावत्प्रमाणा असंख्ये या उत्सर्पिण्यवसर्पिण्य इत्यर्थः। सूक्ष्मवनस्पतिकायसूत्रमपि प्रागुक्तयुक्तिशात् सांव्यवहारिकजीवविषयं व्याख्येयम्, मथा सूक्ष्माःसामान्यतः पृथिवीकायिकादिविशिष्टाश्च पर्याप्ता अपर्याप्ताश्च निरन्तरं भवन्तो जघन्यत उत्कर्षतश्चान्तर्मुहूर्त्तकालं यावन्न परमिति; ततस्तद्विषयसूत्रकदम्बके सर्वत्राऽपि जघन्यत उत्कर्षतश्चान्तर्मुहूर्त्तक्तम्। वादरसामान्यसूत्रे यदुक्तमसंख्येयं कालंतस्य विशेषनिरूपणार्थमाहबादरेणं मंते ! बादरे त्ति कालओ केव चिरं होइ ? गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं असंखेज्जं कालं असंखेजाओ ओसप्पिणिउस्सप्पिणीओ कालओ, खेत्तओ अंगुलस्स असंखेचइभागं। बादरपुढविकाइए णं भंते ! पुच्छा ? गोयमा ! जहानेणं अंतोमुहुत्तं उकोसेणं सत्तरिसागरोवकोडाकोडीओ। एवं बादरआउकाइए दि जाव बादरवाउकाइए वि।। बादरवणस्सइकाइए णं भंते ! बादर ति पुच्छा ? | गोयमा ! जहण्णेणं अंतोमुहुत्तं उक्कोसेणं असंखेचं कालं जाव खेत्तओ अंगुलस्स असंखेज्जइभागं / पत्तेयसरीरबादरवणस्सइकाइएणं भंते ! पुच्छा ? गोयमा ! जहण्णेणं अंतोमुहुत्तं उक्कोसेण सत्तरिकोडाकोडीओ। निगोदे णं भंते ! निगोदे ति पुच्छा ? गोयमा ! जहण्णेणं अंतोमुहुत्तं उक्कोसेणं अणंतं कालं अणंताओ उस्सप्पिणिओसप्पिणीओ कालओ, खेत्तओ अड्डाइज्जा पोरगलपरियट्टा / बादरनिगोदे णं भंते ! बादर त्ति पुच्छा ? | गोयमा ! जहण्णे णं अंतोमुहुत्तं उक्कोसेणं सागरोवमं सत्तरिकोडाकाडीओ। बादरतसकाइएणं भंते ! बादरतसकाइए त्ति कालओ केव चिरं होइ? गोयमा ! जहण्णेणं अंतोमुहुत्तं उक्कोसेणं दो सागरोवमसहस्साईसंखेजवासतम्भहियाई, एतेंसि चेव अपजत्तगा सव्वे वि जहन्नेणं वि उक्कोसेणं वि अंतोमुहुत्तं / बादरपज्जत्तएणं भंते! बादरपज्जत्तए त्ति पुच्छा? गोयमा! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं सागरोवमसतपुहत्तं सातिरेगं / सागर पुढविकाइयपजत्तए णं पुच्छा ? गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं संखेन्जाइं वाससहस्साइ / एवं आउकाइए वि / तेउकाइयपज्जत्ताए णं पुच्छा? गोयमा ! जहण्णेणं अंतोमुहुत्तं उकोसेणं संखेज्जाइं राइंदियाई / वाउकाइए वणस्सइकाइए पत्तेयसरीरबादरवणस्सकाइए पुच्छा ? गोयमा ! जहण्णेणं अंतोमुहुत्तं उक्कोसेणं संखिज्जाइं वाससहस्साई। निगोदपज्जत्तए बादरनिगोदपज्जत्तए पुच्छा ? गोयमा ! दोण्हं वि जहन्नेणं वि उक्कोसेणं वि अंतोमुहुत्तं / बादरतसकाइयपजत्तए णं भंते ! बादरतसकाइयपजत्तए त्ति कालओ केव चिरं होइ ? गोयमा ! जहण्णेणं अंतोमुहुत्त उक्कोसेणं सागरोवमसयपुहत्तं सातिरेगं / / असंख्येया उत्सर्पिण्यवसर्पिण्यः; इदं कालतः परिमाणमुक्तम् / क्षेत्रत आह-(अंगुलस्स असंखेजइभागमिति) अङ्गुलस्यासंख्येया भागः / किमुक्तं भवति? अङ्गुलस्यासंख्येयतमे भागे यावन्त आकाशप्रदेशास्तेषां प्रतिसमयमेकैकप्रदेशापहारे असंख्येया उत्सर्पिण्यवसर्पिण्यो लगन्ते। उच्यते-क्षेत्रस्य सूक्ष्मत्वात्। उक्तञ्च--"सूहुमो य होइ कालो, तत्तो य सुहुमयरं हवइ खित्तं" इत्यादि / एतच बादरवनस्पतिकायापेक्षयाऽवसातव्यम्, तस्य बादरस्यैतावत्कायस्थितेरसम्भवात् / शेषसूत्राणि द्वारसमाप्तिं यावत्सुयमानि / गतं कायद्वारम् / (E) इदानीं योगद्वारमभिधित्सुराहसजोगी णं भंते ! सजोगित्ति कालओ के व चिरं होइ? गोयमा ! सजोगी दुविहो पण्णत्ते / तं जहा-अणाइए वा अपज्जवसिए, अणाइए वा सपञ्जवसिए। मणजोगी णं भंते! मणजोगि त्ति कालओ के व चिरं होइ? गोयमा! जहनेणं एक समयं उक्कोसेणं अंतोमुत्तं एवं वयजोगी वि /
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy