SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ कामभोग ४४३-अभिधानराजेन्द्रः - भाग 3 कामभोगासंसाप्पओग 105 अका ष्टे ? इत्याह-अन्तःसचित्रकर्मणि (दुडियघट्ठमट्ठ त्ति) बहिः दुमिए श्रमण ! हे आयुष्मान् ! उदारमत्यद्भुतं सातं सौख्यं प्रत्यनुभवन् विहरति / सुधापधवलिते घृष्ट पाषाणादिना उपरिघर्षिते ततो मृष्ट मसृणीकृते, भगवानाह-"तस्स ण मित्यादि। (एत्तो) एतेभ्यस्तस्य पुरुषस्य तथा विचित्रेण विविधचित्रयुक्तेनोल्लोचेन चन्द्रोदयेन (चिलियं ति) संबन्धिभ्यः कामभोगेभ्यः (अणंतगुणविसिट्ठतराए चे व ति) दीप्यमानं गृहमध्यभागे उपरितनतलं यस्य तत्तथा, तस्मिन् / तथा- अनन्तगुणतया विशिष्टतरा एव व्यन्तरदेवानां कामभागाः, ध्यन्तरदेवबहुसमः प्रभूतसमः सुविभक्तः सुविच्छित्तिको भूमिभागो यत्र तस्मिन्। कामभोगेभ्योऽप्यसुरेन्द्रवर्णानां देवानां कामभोगा अनन्तगुणविशिष्टतथा मणिरत्नप्रणाशितान्धकारे, तथा-कालागुरुप्रवर कुन्दरुकधूपस्य तराः, तेभ्योऽनन्तगुणविशिष्टतरा इन्द्रभूतानामसुर-कुमाराणां देवानां यो गन्धो मघमघायमानं उद्भूत इतस्ततो विप्रसृतस्तेनाभिरामं रमणीयं कामभोगाः, तेभ्योऽप्यनन्तगणविशिष्टतरा ग्रहनक्षत्रतारारूपाणां देवानां तस्मिन् / तत्र कुन्दुरुषं वीगातुरुवं सिल्हकं / तथा-शोभनो गन्धः कामभोगाः तेभ्योऽप्यनन्तगुणविशिष्टतराः कामभोगाः चन्द्रसूर्याणामेतासुगन्धस्तेन कृत्या वरगन्धिकं, वरो गन्धो वरगन्धः सोऽस्यास्तीति दृशा चन्द्रसूर्या ज्यौतिषेन्द्राः ज्यौतिषराजाः कामभेगान् प्रत्यनुभवन्तो वरगन्धिकम् / अतोऽनेकस्वरात्' 7 / 2 / 6 / इतीकप्रत्ययः / तस्मिन्, / विहरन्ति / सू०प्र०२० पाहु० भ०! च०प्र०) अत एव गन्धवर्तिभूते तस्मिन् तादृशे शयनीये उभयत उभयोः "तणकट्ठण व अग्गी,लवणजलो वा नईसहस्सेहिं। पार्श्वयोरुन्नते मध्येन च मध्यभागेन गम्भीरे, (सालिंगणवट्टीए त्ति) न इमो जीयो सक्को, तिप्पेउं कामभेगेहिं ॥"द०५०। सहालिङ्गनवा शरीरप्रमाणेनोप-धानेन वर्तते यत्तत्तथा / (उभयो विज्जोयणे इति) उभयाःप्रदेशयोः शिरोऽन्तपादान्तलक्षणयोः, "कुरुडं चोहसरजं, लोगं अणंतभेगेण विभरेजा। 'विज्जोयणे' उपाधानके यत्र तत्तथा। तत्र क्वचित् "पण्णत्तगंडविजोयण एतेय कामभोगे. कालमणतं इहं स उवभोगे। त्ति" पाठः। तत्रैवं व्युत्पत्तिःप्रज्ञया विशिष्टपरिकर्मविषयया बुद्धया आप्ते अप्पुव्वं विय मन्नइ, जीयो तह विय विसयसोक्खं / प्राप्ते, अतीव सुष्ठ परिकर्मिते इति भावः। गण्डोपधानके यत्र तत्तथा। तत्र जह कच्छू लोकं तुय-माणो, दुई मुणेइ सोक्खं / / (उपचियखोमिअदुगूलपट्टपडिच्छायणे) उपचितं सुपरिकर्मितं क्षौमिकं मोहाउरा मणुस्सा, तह कामं दुहं सुहं वें ति। दुकूलं कासिकमतसीमयं वा वस्त्रं तस्य युगलरूपो यः पट्टशाटकः प्रतिच्छादनमानाच्छादनं यस्य यस्य तत्तथा तत्र / (रत्तंसुयसंबुडे) जाणजित अणुहवंति य, अणुजम्मजरामरणसंभवे दुक्खे। रक्तांशुकेन मशकगृहाभिधानेन वस्त्रविशेषेण सुवृते समंतत आवृत्ते नय विसएसु विरजंति, गोयमा! दुग्गइगमणपत्थिए जीये''।। (आइणगरुळूरनवणीयतूलफासे) आजिनकं चर्ममयो वस्त्रविशेषः, सच महा०६ अ०॥ स्वभावादतिकोमलो भवति / रुतं च कार्पासोड्भूतं, छूरो वनस्पडि- "न कामभेगा समयं उर्वति, न यावि भेगा विगयं उर्वति। विशषः, नवनीतं च म्रक्षणं तूलश्चार्कतूल इति द्वन्द्वः / अत एतेषामिव जे तप्पओ सो अपरिग्गही असो तेसु मोहा विगयं उवेइ'। स्पर्शो यस्य तत्तथा तस्मिन्। (सुगंधवरकुसुमचुण्णसयणोवयारकलिए) अष्ट०४ अष्टा(भोगभोगाः 'भोगभोग' शब्दे सर्वेषामिन्द्राणां वक्ष्यन्ते) सुगन्धीनि यानि वरकुसुमानि, ये च सुगन्धाश्चूर्णाः पटवासादयो, ये च कामभगतसिय त्रि०(कामभोगतृषित) अप्राप्तकामभेगेच्छे, प्रश्न०४ एतद्व्यतिरिक्ता थाविधाः शयनोपचारास्तैः कलिततया तादृशया आश्र० द्वार। वक्तृमशक्यस्वरूपतया पुण्यवतां योग्यया, (सिंगारागार-चारुवेसाए त्ति) कामभेगतिव्वामिलास पुं०(कामभोगतीव्राभिलाष)कामौ शब्दरूपे, भेगा श्रृङ्गारस्य पोषक: आकारः सन्नविशेषो यस्य स शृङ्गाराकार गन्धरसस्पर्शाः, तेषु तीव्राभीलाषो ऽत्यन्तं तदध्यवसायित्व इत्थंभूतश्चारुः शोभनो वेषो यस्याः सा तथाभूता तया, (संगतगय कागभेगतीव्राभिलाषः / स्वदारसंतोषस्य चतुर्थेऽतिचारे, तत्त्वं चहसियभणियचिट्ठियसलावविलासनिउणजुत्तो-वयारकुसलाए) संगतं स्वदारसन्तोषी हि विशिष्टविरतिमान्, तेन च तावत्येव मैथुनसेवा गमनं सविलासं,चक्रमणमित्यर्थः / हसितं सप्रमोदकपोलसूचितंहसनं, कर्तुमुचिता यावत्या वेदजनितवाधेपशाम्यति; यस्तु वाजीकरणादिभिः भणितं मन्मथोद्दीपिका विचित्रा भणितिः, चेष्टितंसकाममङ्गप्रत्यङ्गावयवप्रदर्शनपुरस्सरं प्रियस्य पुरतोऽवस्थानं, संलापः प्रियेण सह सप्रमोद कामशास्त्रविहितप्रयोगैश्च तामधिकामुत्पाद्य सततं सुरतसुखमिच्छति स मैथुनविरतिव्रत परमार्थतो मलिनयति / को हि नाम सकर्णकः सकामं परस्परं संकथा / एतेषु विलासेन शुभलीलया निपुणः, सूक्ष्मबुद्धिगम्योऽत्यन्तकामविषयपरमनैपुण्योपेत इत्यर्थः / युक्तो पामामुत्पाद्याऽग्निसेवाजनितसुखं वाञ्छेदित्यतिचारत्वं कामभोगदेशकालोपपन्न उपचारकुशलया अनुरक्तया कदाचिदप्यविरक्तया तीव्राभिलाषस्येति। उपा०१ अ० आव०। आ० चू० मनोऽनुकूलया भार्यया सार्द्धमेकान्तेन रतिप्रसक्तो रमणप्रसक्तोऽन्यत्र कामभोगमार पुं०(कामभोगमार) कामभोगैः सह मारा मदनो मरणं वा कुत्रापि मनोऽकुर्वन् अन्यत्र मनःकरणे हि न यथावस्थितमिष्टभागतं कामभोगमारः। विंशतितमे गौणाब्रह्माणि, प्रश्न०४ आश्र० द्वार। कामसुखमनुभवति / इष्टान् शब्दस्पर्शरसरूपगन्धरूपान् पञ्चविधान् कामभोगासंसाप्प(प)ओग पुं०(कामभेगाशंसाप्रयोग) कामौ मानुषान् मनुष्यभवसंबन्धिनः कामभेगान् प्रत्यनुभवन्; प्रतिशब्दः शब्दरुपे, भेगा गन्धरसस्पर्शाः / अत्राशंसाप्रयोगः / यथा-ममास्य आभिमुख्ये / संवेदयमानो विहरेदवतिष्ठेत / (ता से णतित्यादि) तपसः प्रभावात् प्रेत्य सौभाग्यादि भूयादिति। ध०२ अधि०। यदि मे तावच्छब्दः क्रमार्थः आस्तां तावदन्यदधेतनं वक्तव्यमिदं तावत्कथ्यता, मानुष्यकामभेगादिव्यापाराः संपद्यन्ते तदा साध्विति विकल्परूपे, सपुरुषस्तस्मिन् कालसमये कालेन तथाविधेनोपलक्षितः समयोऽवसरः उपा०१ अ० जन्मान्तरे चक्रवर्ती स्यां वासुदेवो महामाण्डलिकः कालसभयस्तस्मिन् कीदृशं स्यात् रूपमाहादरूपं सौख्ये प्रत्यनुभवन् सुभगो रूपवानित्यादि लक्षणे वा, अपश्चिममारणान्तिकसंलेखना विहरति / एवमुक्ते गौतमे आह (उरालं समणाउसो !) हे भगवन् ! हे / झोषणाराधनायाः पञ्चमेऽतिचारे, ध०२ अधि०। उपा०। श्रा०
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy